@001 ##Bauddha Bharati Series-31## śrīmadācāryabuddhaghoṡaviracitaṃ siddhārthacaritam padyacūḍ+āmaṇikāvyetyaparanāmadheyam (saṃskrta-hindīvyākhyopetam) pradhānasampādaka: @002 ##SIDDHARTHACHARITA## (padya chūḍ+āmaṇi kāvya) ##of## ācārya buddhaghosha ##with Sanskrit-Hindi Commentaries Editor SVAMI DVARIKADAS SHASTRI Bauddha Bharati VARANASI 1994## @003 ācāryabuddhaghoṡaviracitaṃ padyacūḍ+āmaṇikāvyetyaparanāmadheyaṃ siddhārthacaritam [saṃskrta-hindīvyākhyāsaṃvalitam] sampādaka:, saṃskrta-hindīvyākhyākāraśca svāmī dvārikādāsaśāstrī [DD] bauddhabhāratī vārāṇasī 2051 vaikramābda: 1994 ī^ 2538 ba^ @004 prakāśaka: bauddhabhāratī, po^ bā^ 1049 vārāṇasī-1 (u^ pra^) pina : 221 001 ##Published by : BAUDDHA BHARATI POST. Bax : 1049 Varanasi-1 (U.P.) Pin : 221001## sahayogisampādakau śrīdharmakīrttiśāstrī śrīcandrakīrttiśāstrī ca prathama saṃskaraṇa san 1994 ī0 ##First Edition 1994 E.## Rs. 250/-## mudraka : sādhanā presa 5, kāṭana mila kālonī, vārāṇasī- 221 002 ##Printed at SADHANA PRESS 5. cotton mill colony, VARANASI-221002## @005 prakāśakīyam bhavakleśaṃ tvameveśa ! ni:śeṡayitumīśiṡe | hartumanya: kimīśīta haridaśvād rte tama: || -ācāryo buddhaghoṡa: mānyā vidvadvareṇyā: | mahān pramodāvasaro'yaṃ yadvayaṃ, paddhatyā: kiñcidapasrtya, bauddhabhāratī- parṡadā prakāśitaṃ padyacūḍ+āmaṇītyaparanāmadheyaṃ siddhārthacaritaṃ nāma mahākāvyaṃ śrīmatāmadhikarakamalaṃ samupāharāma: | adyayāvad āpañcaviṃśativarṡāṇi asmābhi: bauddhasāhityaṃ saṃskrta- bhāṡayā pālibhāṡayā vā bauddhadarśanasamprktāni grantharatnānyeva prakāśitāni, parantvadya etad kāvyamayaṃ grantharatnaṃ samprakāśya bauddhasāhitye kāvyavāṅmayasya naiyūnyapūrttyai prayatema | yadyasya mahākāvyasya racayitā sa evācāryo {1. ācāryabuddhaghoṡaviṡaye vistrtā aitihyasāmagrī bauddhabhāratīgranthamālāyāṃ (12) prakāśitavisuddhi- maggagranthasya bhūmikāyāṃ draṡṭavyā-sa^ |} buddhaghoṡa:, yo hi caturtha- śatābdyāṃ bhāratabhūmimalañcakāra, yathā hyaitihyavido vadanti, yena ca, samyaksa- sambuddhabhāṡitaṃ samagraṃ tripiṭakaṃ svaracitābhirarthakathābhi: (aṭṭhakathābhi:) tathā suspaṡṭaṃ vyākhyātaṃ yathā'dyāpi tat tripiṭakaṃ viśvadarśanaviyati mārtaṇḍāya- mānamiva dedīpyamānaṃ rājate | yadavalambyādyāpi jijñāsava: saugatasiddhānteṡu ni:śaṅkaṃ bhūtvā āryāṡṭāṅgikamārgamāruhya nirvāṇāya prayatante; tenedrśaṃ mahākāvyaṃ viracitaṃ tarhi tena saṃskrtasāhityakṡetre kālidāsa-bhavabhūti-ādisaṃskrta- kavīnāṃ rasa-rīti-dhvanyalaṅkārāṇāṃ prayogeṡu sāmyaṃ vihitam | athavā yadi kaścidanya: sādhāraṇo buddhaghoṡa: saṃskrtakaviryenedaṃ kāvyaṃ vinirmitam, tenāpi, svakīyānena kuśalakarmaṇā (bhagavato buddhasya caritaṃ vilikhya) samagraṃ bauddhajagat adhamarṇāyitam, bauddhasāhityajagati ca saṃskrta- kāvyānāmalpatā nirastā | @006 astu nāma | atra granthasyāsya pūrvasampādakena śrīkuppusvāmiśāstriṇā bahu vicāritamiti tat tata evāvagantavyam | āṃglabhāṡayā tallikhitā ca bhūmikā asmin saṃskaraṇe'pyasmābhi: jijñāsūnāṃ hitakāmanayā puna: samāyojitā | asmin kāvye rājña: śuddhodanasya putrabhūtasya siddhārthasya (bhāvibuddhasya) jīvanaṃ vivrtaṃ kavinā, pratisargāntaṃ ca puṡpikāsvapi kvacit kvacit `siddhārthacaritakāvye' ityullikhitamiti vicārayadbhirasmābhi: `asya kāvyasya pradhānaṃ nāma siddhārthacaritam apradhānaṃ ca padyacūḍ+āmaṇī'ti sampradhārya, siddhārtha- caritamityevāsya kāvyasya nāma prakhyāpitam | etena buddhacaritakāvyena sahāpyasya nāmasāmyaṃ syāt | ito'gre vidvāṃsa: pramāṇam | saṃskaraṇamidamasmābhi: śrīkuppusvāmisaṃskaraṇam (san 1920-madrāsa) ādhārīkrtya saṃskrta-hindīvyākhyābhyāṃ samāyājya tathā sādhu sampāditam yadyadi idaṃ kāvyaṃ kadācit śrīmadaśvaghoṡaviracitabuddhacarita-saundaranandādi- kāvyavat bhāratīyaviśvavidyālayīyaparīkṡāsu pāṭhyapustakatvena nirdhāritaṃ syāt, tarhi chātrāṇāmadhyāpakānāṃ ca krte raghuvaṃśādikāvyānāṃ mallinātha- kolācalasūrikrtavyākhyāvat bahūpakārakaṃ syāditi | etayaiva drśā'nupadaṃ buddhacarita-saundaranandādibauddhakāvyānyapi asyāṃ bauddhabhāratīgranthamālāyāṃ prakāśitāni syurityāśāste | vaiśākhapūrṇimā, 2538 bu^} svāmī dvārikādāsaśāstrī bauddhabhāratīparṡadadhyakṡa: @007 ##PREFACE 1. Base of this edition : The present edition of the## padyacūḍ+āmaṇi ##is bassed on the undermentioned books:- C. This is copy on paper in## devanāgarī ##characters of the Sri-## tāla ##palm-leaf MS. belonging to the Palace Library at Tripu- nittura, Cochin State, and written in Malayalam characters. It contains the work to the end of the tenth Sarga but with omis- sions in the last Sarga. M. This palm-leaf MS. was purchased for the Library in 1906 1907 in Madura. It is written in Grantha characters and breaks off in the tenth Sarga. V. This MS. was kindly lent by M. R. Ry. S. P. V. Ranganatha- swami of Vizagapatam from the library of his grand-father Maha- mahopadhyaya Paravastū# venkatarangācārya. ##It is written on paper in Telugu characters and is complete in ten Sargas. T. This is a paper MS. written in## devanāgari ##characters and belonging to the Palace Library at Trivandrum. It contains the first five Sargas. P. This is the printed edition in Pali characters published in 1908 in the Bauddhagranthamala series at Colombo, as its second number. It consists of 46 pages and contains the work up to the 16th stanza of the ninth Sarga. The Sanskrit Commentary included in the present edition was prepared by the Pandit staff of the Government Oriental MSS. Library, Madras, under the guidance of its Curator. 2. padyachudamani is Mahakavya :## padyacūḍ+āmaṇi ##is, according to the Colophon, ā# mahākāvya, and consists of ten sargas of 641 stanzas in various metres. The work is attributed in the colophon to## buddhaghoṡācārya ##and deals with the birth, marriage and other incidents in the life of, Buddha. It is a highly artificial poem, and the plan of the work follows the rules of poetics laid down for the composition of## mahākāvyas. dāṇḍin's ##stanzas in this point are- @008 nagarārṇavaśailartucandrārkodayavarṇanai: | udyānasalilakrīḍāmadhupānaratotsavai: || vipralambhairvivāhaiśca kumārodayavarṇanai: | mantradūtaprayāṇājināyakābhyudayairapi || ##Among these 18 characteristics, 2, 9, 10, 14 and 15 are not found herein. The omission of 9 and 10 is particularly significant in this Buddhistic## kāvya. ##3. Sources of the work : The biographical data regarding Gautama's life in the Tripitaka and the Lalitavistara and in the Buddhacarita of## asvaghoṡa ##should have formed the chief sources of the## padyacūḍ+āmaṇī. ##4. Plot of the poem : There ruled at## kapilā, ##a king named## śuddhodana ##of the## sākya ##race, with his queen## māyādevi. ##As he had no issue, he per- formed penance. Meanwhile the Lord of the Tusita world resolved at the instance of the Devas to incarnate in this world for enlightening it and entered the womb of## māyādevi. ##The birth of the son## siddhārtha, ##was attended with superna- turai phenomena. After the due performance of the natal cere- monies, arrangements were made for his boyish sports, and for his education. In due time as he grew, he was installed as the heir- apparent, and his marriage was thought of. He was formally married to the daughter of the king of the Koliya country. Then the prince with his wife returned to his own city amidst great rejoicings. The king took particular care to make ample provision for his son's enjoyments in the various seasons of the year. During the autumn the prince practised the use of martial weapons and mastered it in seven days. One day in the spring season when he started for the pleasure graden, he saw on the royal road, as arranged by the Devas, visions of an old man, an afflicted person and a corpse. He was greatly impressed with the sight and questioned the attendants of the chariot. On learning from the charioteers the nature of the ills to which the human body is liable, he desired to return home. On his way back, he perceived some ascetics, who were reported to have found the means of deliverance from the ills of human existence. @009 He again started for the pleasure garden where he spent the day very agreeably in various pastimes. He returned home, where formal rejoicings were conducted. Suddenly he took his resolve to renounce his royal home, travelled 30 Yojanas. crossed the river## anavamā, ##dismissed his attendants and put on the ascetic robe. He practised severe austerities and lived by begging his food in the## bimbasāra ##city. Failing to attain salvation he thought over the means of securing it. During the night he had five dreams and in the morning after making out the significance of these dreams, he decided on the means of attaining## nirvāna. ##Sitting under a banyan tree, he received## payāsa ##from a woman, procee- ded to the## nairañjarā ##river and ate the food. After spending the day in the dense## sāla ##forest, he went to the Bodhi tree in the evening and seated himself there on a miraculously provided seat. The Devas eulogised Buddha and manmatha, learning the news, resolved to conquer him. Manmatha's army first delivered the attack but failed to make any advance. Manmatha then made a personal attack which was repulsed. As a last resort. he sent his women. who performed dexterous dances before Buddha and tried their utmost to captivate and overpower him. Finding their efforts wholly futily, they ran away. Thus came to be firmly esta- blished the supreme sovereignty of the great## siddhārtha over the empire of salvation. 5. The story differs : 5. the story as told in the## padyacūḍ+āmaṇi ##differs to some ext- ent from that related in the Lalitavistara and that adapted in## asvaghoṡa's ##Buddhacarita, and omits many small connecting and necessary links. In both the works quoted above the sage Asita pays a visit to## ṡuddhodana ##immediately after the birth of Buddha and predicts, on seeing the child. that he would renounce the life of a householder at an early age to become an ascetic. There is no reference to this in the## padyacūḍ+āmaṇi, ##and when this is not said,## śuddhodana's ##anxious solicitude to gat his son married as soon as he comes of age and to provide for the enjoymant of his son in the palace is not easily accounted for. The King's anxiety to keep his son away from all cares and to prevent him from seeing sights of distress is not mentioned. In the absence of this infor- @010 mation, the effect of seeing such a sight on the mind of## siddhārtha ##is not understood. Again without any indication of## siddhārtha's ##mind and inclinations. he is suddenly trensported from the palace to the forest.## siddhārtha ##is described elsewhere as having started four times for the garden and seen the three unpleasant sights separately in three excursions and the hermit in the fourth. The gift of Payasa by a woman. who intends it for a sylvan deity and who mistakenly gives it to Buddha, is placed in the## padyacūḍ+āmaṇi ##before and not after he reaches the## nairaṅjarā ##river. In the Buddhacarita the Lord of the Tusita enters the womb of## māyādevi ##so that he may be born on earth But in the## padyacūḍ+āmaṇi ##he does this after being eulogised by the Devas and requested by them. This is similar to the God's appeal- ing to## viṡṇu ##before the birth of## rāma. ##6. Authership of## padyachūdāmaṇi : ##6. The authorship of the## padyacūdāmaṇi ##is attributed in the colophon to## buddhaghoṡācārya ##or simply Buddhaghosa. The author does not speak of himslf any where within the poem, except as is usual in such## mahākāvyas ##to show his modesty in setting about this work, in stanzas 2 and 3 of the 1 Sarga.## buddhaghoṡa ##is a conspicuous name in the Pali literature and is well known among the southen Buddhists of Burma, Syam and Ceylon. He is rightly said to be the second founder of Ceylonese Buddhism, which, as professed by its most authoritative followers, is virtually the religion of## buddhaghoṡa. ##Revd. T. Foulks in his article on## buddhaghoṡa ##in the April 1890 number of the Indian Antiquary Vol. XIX, pages 105-122, after comparing the verious legends and historical materials available in regard to## buddhaghoṡa, ##summarizes the points of agreement and divergence in them. It is thus made out that he was a Brahman by birth, very learned in Brahminical lore, and an active controversialist against the Buddhists in the early part of his career. He became a convert to Buddhism and a priest of his new religion. He was, according to Burmese authorities, a native of Thaton near Martaban, while some other sources make him a resident of Magadha. He was deputed to Ceylon to bring a Pali version of the commentaries on the three Pitakas of Buddha for the benefit of Burma according to @011 some accounts and to India according to other accounts. In Ceylon he composed the Visuddhimagga and is stated to have copied, translated and commented upon a host of Buddhist works. In his later life he is said to have introduced the written texts and commentaries of the Pitakas in Burma. A summary of the dates assigned to## buddhaghoṡa ##is given, and it is stated that leaving the extreme improbable dates they extend from 386 A. D. to 557 A. D. and group themselves about the reign of the king## mahānāma ##of Caylon, James Gray in the Buddhaghoshuppatti edited and trans- lated by him (1892, Luzac and co., page 26) concludes, after considering all the available legends and chronicles regarding## buddhaghoṡa, ##that the Talaiag records are the most trustworthy and that the main facts according to them are :## "buddhaghoṡa ##was a Brahman born in Thaton. He was an## inmāte ##of the## kelāsa ##monastery, and in A. D. 387 he was deputed to Ceylon by King Thin-li-Gyaung## (dhammapāla) ##in order to bring away a copy of the Buddhist Scriptur's. At Bassein, he took ship for## tāmalitti, ##the Indian port, and first went to Gaya by the Ganjetic route, to obtain drawings of the principal sacred sites. He returned by the same route and proceeded to Ceylon where he stayed for three years. He composed the Visuddimagga while at## anurādhapura, ##and on his return to Thaton, brought a complete copy of the Pitakas with their commentaries as well as other works in the Telaing characters." A list of his works is given in this book of Mr. Gray as well as in the Indian Antiquary article referred to above. But the name of the work## padyacūḍ+āmaṇi ##is not found in either list. In an article on## buddhaghoṡa ##and Fa- Hian in "The Ceylon Antiquary and Literary Register" of October 1915 (Vol. l. Part II) Mr. John M Senavaratne refutes Mr. Gray's view regarding Buddhaghosa's date and maintains that Fahian visited Ceylon in 412 A. D. and Buddhaghosa visited Ceylon in 483 A. D. Mr. Takakusu, in his article on## paramārtha's ##Life of Vasubandhu in the Journal of the Royal Asatic Society of Great Britain and lreland, January 1905, says that the## samantapāsādikā ##of Buddhaghosa was translated into Chinese by Sanghabhadra in 488 A. D. 7. A Comparison of## padyacūḍ+āmaṇi : ##7. From a comparison of the## padyacūdāmaṇi ##with the## raghu- @012 vaṃśa ##and the Buddhacarita with particular reference to the description of similar or same things or situations, one is struck with the profuseness with which## buddhaghośa ##handles the sub- ject. He gives a larger number of details or illustrations to impress the ideas he wants to convey-Vide I 51, 63; III 33, 46. The procession of the young prince with his newly wedded wife through the streets of his capital town is described in the## raghu- vaṃśa ##VII 4 to 15, in the Buddhacarita III 13 to 24 and in the## padyacūḍ+āmaṇi ##IV 55 to 83. In the## raghuvaṃśa, ##VII-5 states that the women assembled after leaving off their usual work on the tops of houses to gaze of the prince, showing thereby their eagerness, which is detailed in stanzas 6 to 10 of the VII Sarga. In the Buddhacarita stanza III 13 states that women went to the tops of houses to see the prince; stanzas 14 to 17 show their eagerness and the desire to avoid disappointment; stanzas 18 to 22 show the nature of the crowd that assembled; and stanzas 23 and 24 represent their opinion about the beauty of the prince. In the## padyacūḍ+āmaṇi ##IV 55 is almost a paraphrase of VII 5 of the## raghuvaṃśa ##and stanzas IV 56 to 62 give, in a more detailed way, the haste and the eagerness of the women.## Both kālidāsa ##and## buddhaghośa ##refer to the flower garland not worn by a lady, the incomplete decoration of the eye with the collyrium, the dropping of the waist belt, etc.## kālidāsa's ##description is exquisitely refined and beautiful, and places before the mind's eye a picture of the details desired to be described.## asvaghośa's ##description involves a conceit in every stanza describing a detail. Stanza VII-11 of the## raghuvaṃśa ##and stanza IV 63 of the## padyacūḍ+āmaṇi ##describe the thickness of the crowd that assem- bled to witness the procession of the prince. Again. in VII 12 of the## raghuvaṃśa, ##the intentness of the women's gaze is mentioned. This fact is elaborated with many conceits in stanzas IV 65 to 68 and is continued up to stanza, 77 in the## padyacūḍ+āmaṇi. ##Further the opinion of the women about the beauty of the prince is told in a clever and telling manner in three stanzas, viz.; VII 13 to 15 in the## raghuvaṃśa ##and in a simple manner in III 23, 24 of the Buddhacarita. The same thing is told in a highly artificial and embellished style in IV 78 to 82 of the## padyacūḍ+āmaṇi, ##III ustra- tions similar to the above may be worked out in the case of the @013 other descriptions of same or similar things, of which a list is given separately. 8. The peculiarity in the diction of this poem shows that the work was composed at a time later than## kālidās. ##A list of the words which are not found, either in itself or in its special meaning in the## nāmalingānuśasana ##is given. Almost all the## alankāras ##defined in later works are represented by illustrations in this poem. 9. Meters used- As in the standard## māhākavyas, ##the concluding stanzas of Sargas are in different metres from those of the rest in the Sargas. The following metres are used :-## indravajrā, mālinī, vasantatilakā, viyoginī, upajāti, śālinī, mandākrāntā, śārdūlavikrīḍita | ##The whole of the ninth Sarga is, like the second Sarga of## māgha's śiśupālavadha ##written in the Anustubh metre. Stanzas II 2 to 7 are composed of only two compound words each. 10. A careful comparison of the## padyacūdāmaṇi ##with the Buddhacarita and the## raghuvaṃśa ##on the one hand, and the## kirātārjuniya ##and the## śiśupālavadha ##on the other, would lead to to the conclusion that while the## padyacūdāmaṇi ##should have been considerably later than the## raghuvaṃśa ##and the Buddhacarita, it might well be assigned to the period of Sanskrit poetry and poetics to which## bhāravi, ##Dandin and## māgha ##can be assigned, viz., 5th Century to 7th Century A. D. As may be made out from the references given in paragraph 6 supra, there is a consensus of opinion in favour of assigning## buddhaghośa ##to the latter part of the 5th Century A. D. This date for the## padyacūḍ+āmaṇi ##comes into conflict with Dr. Macdonnell's date of## kālidāsa ##viz., the begin- ning of the 5th Century A. D. and would appear to strengthen, to some extent, the view maintained by Mr. S. Ray M. A., in his learned and critical introduction to his edition of the## śakuntala- ##1916 Calcutta. that## kālidāsa ##on the strength of the Bhita-medallion and such other evidences should be placed early in the 1st Cen- tury B. C. between## asvaghośa ##(79 A. D.) and Asoka (227 B. C). S. KUPPUSWAMI SASTRI ##Curator, Govt. Oriental MSS. Library, Madras.## @014 śrīmadācāryabuddhaghoṡaviracitasya padyacūḍ+āmaṇikāvyetyaparābhidheyasya siddhārthacaritasya viṡayakrama: viduṡā buddhaghoṡeṇa siddhārthacaritaṃ yathā | varṇitam, tasya viṡaya: pratisargamihocyate || prathama: sarga: maṅgalam 1 kavervinaya: 2 kapilānagarīvarṇanam 3-14 kapilādhipatervarṇanam 14-22 māyādevyā: śobhā 22-32 rājña: putrakāmanā 32-33 dvitīya: sarga: devānāṃ tuṡitapurīgamanam 34 tuṡitapurīvarṇanam 34-37 tuṡitādhipatervarṇanam 37-48 tuṡitādhipaterdevakrtā stuti: 48-55 tuṡitādhipate: piprcchā 56 devānāṃ nivedanam 56 tuṡitādhipate: śuddhodanagrhe'vatāragrahaṇapratijñā 57 trtīya: sarga: māyādevyā: dauhadaliṅgādhānam 59 -garbhalakṡaṇavarṇanam 59-61 -garbharakṡaṇam 61 puṃsavanādi krtyam 62 @015 putrotpatti: 62-66 jananotsavaśrīvarṇanam 67-70 siddhārthasya bālalīlāvarṇanam 71-74 -ācāryakulagamanam 74-75 -śarīraśobhāvarṇanam 75-82 -yuvarājapadābhiṡeka: 83 caturtha: sarga: siddhārthavivāhaprastāva: 84 kanyādānārtha koliyādhipatisandeśa: 84 tatra śuddhodanānumati | 84 vivāhaprasaṅge'nta:puraśobhāvarṇanam 85-92 -varasyāgamanapratīkṡā 93 siddhārthasya udvāhabhūṡādhāraṇam 93-95 -sambandhigrhaṃ prati prasthānam 96 -śvasuragrhe satkāra: 96-97 -vivāhavidhi: 97-101 -kapilāṃ pratyāgamanam 101 kapilāvāsiyuvatīnāṃ kumāradarśanautsukyam 102-111 kapilāyāṃ siddhārthasya rājñā krtaṃ sammānam 112-113 pañcama: sarga: siddhārthasya krte rtūtsavopasevanāya traya: prāsādā: 114 varṡākālavarṇanam 114-125 śaratkālavarṇanam 126-132 rājñā kumārasyāstraśikṡāvilokanam 133-135 ṡaṡṭha: sarga: vasantakālavarṇanam 137-49 siddhārthasya udyānavihāre autkaṇṭhyam 149 -krte vrddha-ātura-mrtānāṃ darśanam 150 -tapasvidarśanam 151-154 @016 saptama: sarga: siddhārthasya udyānapraveśa: 155 udyānabhūmisaundaryavarṇanam 156-161 madhyāhnakālavarṇanam 162-163 vāpīsnāna (jalakrīḍā) varṇanam 164-174 maṇḍape viśrāma: 175 aṡṭama: sarga: sūryāstakālavarṇanam 176-184 candrodayavarṇanam 185-192 navama: sarga: kumārasya nīrājanam 193-195 -debairārādhanam 195-196 -anavamānadīṃ prati gamanam 196 anavamānadīmāhātmyam 196-198 siddhārthasya tapaścaryāvarṇanam 198-202 bimbasārapurīvarṇanam 203-205 pāṇḍaraparvatavarṇanam 206-209 pāyasabhojanam 210 sālakānanavarṇanam 211-213 bodhiprāpti: 213-214 buddhastotram 215-217 daśama: sarga: mārasannaddhatāvarṇanam 218-219 mārasenāvarṇanam 219-230 mārayuddhavarṇanam 231-235 mārayuvatīnāṃ buddhaṃ lakṡyīkrtya tāṇḍavam 236-240 mārayuvatīnāṃ parābhava: 240 buddhena krtā muktikṡetrasthakuṭumbarakṡā 240 @001 śrīmadācāryabuddhaghoṡaviracitaṃ siddhārthacaritam padyacūḍ+āmaṇikāvyetyaparanāmadheyam (saṃskrta-hindīvyākhyopetam) * namastasmai bhagavate'rhate samyaksambuddhāya * ācāryabuddhaghoṡa viracitaṃ padyacūḍ+āmaṇimahākāvyam --------- prathama: sarga: maṅgalam kāruṇyakallolitadrṡṭipātaṃ kandarpadarpānalakālameghan | kaivalyakalpadrumamūlakandaṃ vande mahākandalamarkabandhum ||1|| granthasya nirvighnaparisamāptyarthaṃ kavirādau maṅgalamācaran bhagavantaṃ buddhaṃ praṇamati kāruṇyetyādinā | kāruṇyena = karuṇayā, kallolita: = mahormibhistara- ṅgita:, pūrṇatayā vyāpta ityartha: | drṡṭe: pāto yasya tam | karuṇaiva kāruṇyam, svārthe ṡyañ | "kāruṇyaṃ karuṇā ghrṇā" ityamara: | "athormiṡu mahatsūllola- kallolau" ityamara: | "tadasya sañjātaṃ tārakādibhya itac" (pā^ sū^ 5.2.36) itītac | kandarpasya = kāmadevasya, darpa:-garva evānala: = agnistasya krte kālamegham = varṡonmukhaṃ nīlamegham | kaivalyam = nirvāṇameva kalpadruma: = kalpa- vrkṡa:, tasya mūlabhūtaṃ kandam = mūlam | "mukti: kaivalyanirvāṇaśreyoni:śreya- sāmrtam" ityamara: | kevalasya bhāva: kaivalyam; bhāve ṡyañ | kaivalyasya pūrṇa- kāmadatvāt tasya kalpadrumatvam; tādrśanirvāṇaprāpte: buddha ācāryatvena hetubhūta ityartha: | mahasa: = jyotiṡa: kandalaṃ maha:kandalam = jyotiraṃkuram; "kandalo'strī navāṃkura:" iti medinī | buddhasya tejasvitvāt, tacchaktervardhiṡṇutvācca maha:- kandalatvenātra nirdeśa: | arkabandhum = gautamaṃ buddham | "gautamaścārkabandhuśca" ityamara: | buddho hi sūryavaṃśotpanna iti prasiddhyā tasyārkabandhutvam | atra indravajrā vrttam; "syādindravajrā tatajāstato gau" iti lakṡaṇāt ||1|| @002 kavervinaya: yasyaikadeśaṃ yatayo'pi vaktuṃ nālaṃ babhūvurnalināsanādyā: | śāstustadetaccaritāpadānaṃ vaktuṃ manīṡā mama maugdhyameva {1. mauḍhyameva-vi^, tri^ |} ||2|| kavi: yasyetyādinā ślokena svavinayamāviṡkaroti | yataya: = yoga- niṡṭhā: siddhā:, ata eva jñānina: | nalinam = padmameva āsanaṃ yasya sa nali- nāsana:-brahmā, sa ādiryeṡāṃ te nalināsanādyā: = brahmādaya: | yasya = bhagavato buddhasya, ekadeśam = alpamapi bhāgam | vaktum = kathayitum, na alam = samarthā: | "alaṃ bhūṡaṇa-paryāpti-śakti-vāraṇa-vācakā:" ityamara: | śāstu: = buddhasya; "munīndra: śrīghana: śāstā" ityamara: | caritāpadānam = carite yat prasiddhaṃ karma, tadetat | jātāvekavacanam | apadānaṃ karma; vaktum-kathayitum; mama = kave:; manasa īṡā manīṡā = buddhi:, saṅkalpa ityartha: | "buddhirmanīṡā" ityamara: | mugdhasya = mūrkhasya bhāvo maugdhyam = bāliśatvam | eva-padena bāliśatvaṃ vinā sāhasoddhurā tādrśī manīṡā na syāditi bhāva: | atrāpi indravajrā vrttam ||2|| tathāpi tatrāhitabhaktiśaktyā {2. śaktibhaktyā-ma^ |} tadetadākhyātumahaṃ pravīṇa: | tathāhi tatpādasamāśrayeṇa rajo'pi lakṡmīṃ kurute hi puṃsām ||3|| kaviridānīṃ svasāhasaṃ samarthayati tathāpītyādinā | tatra = tasmin bhagavati buddhe, āhitāyā: = vinyastāyā:, bhakte:-anurāgasya, śaktyā = sāmarthyena, pravīṇa: = nipuṇa: | "pravīṇe nipuṇābhijña-vijña-niṡṇāta-śikṡitā:" ityamara: | tasya = buddhasya, pādayo: = caraṇayo:, samāśrayeṇa = sambandhena; raja: = reṇu: | puṃsām = nrṇām, lakṡmīm = śriyam, kurute-ātanoti | yathā rajaso'pi tatpādasambandhena nrṇāmaiśvaryapradatvaṃ sambhavati, tathaiva mama tadviṡayaka- bhaktestaccaritrakathanaśaktipradatvamiti bhāva: | buddhe bhakti: svayamanipuṇamapi nipuṇaṃ karotīti kave: svasāhasasamarthanam | atropendravajrā vrttam; `upendravajrā jatajāstato gau' iti vrttaratnākara- paṭhitalakṡaṇāt ||3|| @003 kapilānagarīvarṇanam asti praśastā kapileti nāmnā kācit purī kāmadudhā prajānām | yāṃ vīkṡya śakro nijarājadhānyā: ślāghābhisandhiṃ śithilīkaroti {1. śithilīcakāra-vi^ nni^ |} ||4|| saptaviṃśatyā padyai: kavirbhagavato buddhasya vāsabhūmiṃ kapilāhvayāṃ nagarīṃ varṇayati astītyādinā | prajānām = lokānām | kāmadughā = iṡṭapradā | kāmān dogdhītyupapadasamāsa: | "duha: kabdhaśca" (pā^ sū^ 3.2.70) iti kap, hakā- rasya dhakārādeśaśca | kācit-anirvacanīyā, kapilā iti nāmnā = ākhyayā; praśastā = prasiddhā; purī = nagarī, asti-āsīt | yām = purīm, vīkṡya = drṡṭvā, śakra: = indra api, nijasya-svasya; rājadhānyā: = amarāvatīnagaryā: | rājāno dhīyante'syāmiti rājadhānī; "pradhānanagarī rājñāṃ rājadhānīti kathyate" iti śabdārṇava: | ślāghāyām-stutau, abhisandhim = uddeśam, śithilī- karoti = aśithilaṃ śithilaṃ sampadyamānaṃ karoti; abhūtatadbhāve cvi: | ślādhākaraṇe utsāhamāndyamāpādayatītyartha: | atra amarāvatīślāghābhisandhi- śithilīkaraṇoktyā kapilānagaryā amarāvatyapekṡayā guṇaprāśastyaṃ śobhā- prāśastyaṃ ca vyajyete ||4|| sambhāvyate yatra sudhāmarīci: saudhadhvajastambhanilīnabimba: | mukhāravindadyutimoṡaroṡādāropita: śūlamivāṅganābhi: ||5|| sambhāvyata iti | yatra = yasyāṃ nagaryām | sudhāyā: = amrtasya, marīcaya: = kiraṇā yasmin sa sudhāmarīci: = candra: | saudhasya = prāsādasya, "saugho'strī rājasadanam" ityamara: | dhvajasya-patākāyā:, stambhe, nilīnam = antargataṃ bimbaṃ yasya sa: | mukhāravindasya = mukhakamalasya, dyute: = kānte:, moṡeṇa = @004 apahāreṇa yo roṡa: = krodhastasmāt | aṅganābhi: = kapilāvāsinībhiryoṡidbhi:, śūlam = vadhahetave aya:kīlam, āropita iva | sambhāvyate = tarkyate | atra dhvajastambhapratiphalitasya candrasya padmasamasvamukhakāntimoṡaṇena kupitābhi- raṅgānābhi: śūlāropaṇamutprekṡyate | atra upajātivrttam | "anantarodīritalakṡmabhājau pādau yadīyāvupajātayastā: | itthaṃ kilānyāsvapi miśritāsu vadanti jātiṡvidameva nāma" || iti lakṡaṇāt ||5|| vīthīṡu māṇikyamayīṡu yasyāṃ jyotīṃṡi bhānti pratibimbitāni | anaṅgacāpādapakrṡyamāṇānmuktāphalānīva paricyutāni ||6|| vīthiṡbiti | yasyām = nagaryām, māṇikyamayīṡu = ratnapracurāsu, prācurye mayaṭ | vīthiṡu = rathyāsu; jyotīṃṡi = nakṡatrāṇi; "jyotistārāgnibhājvā- lādrkputrārthādhvarātmasu" iti vaijayantīkośa: | pratibimbitāni = pratiphali- tāni evaṃ bhānti = śobhante, yathā anaṅgasya = manmathasya, cāpāt = dhanuṡa ikṡudaṇḍāt; muktāphalasya ikṡudaṇḍotpannatvaṃ ratnaśāstraprasiddham | apakrṡyamāṇāt = prakarṡeṇā- krṡyamāṇāt | muktāphalāni paricyutāni syu: | māṇikyakhacitavīthipratiphali- tanakṡatreṡu manmathacāpagalitamuktāphalatvamutprekṡyate | vrttaṃ pūrvaślokavat ||6|| utsedhino yatra grhā: prabhūṇāmudastajaitradhvajadaṇḍavāhā: | ālolaghaṇṭākvaṇitairajasramabhyarthino dātumivāhvayanti ||7|| utsedhina iti | yatra-nagaryām, prabhūṇām = āḍhyānām, grhā: = grhāṇi; "grhā: puṃsi ca bhūmnyeva" ityamarasiṃhavacanāt asya śabdasya puṃsi tu bahutva- meva | utsedhina: = unnatā:; utsedha ucchraya eṡāmastīti vigraha: | `utsedhaśco- cchrayaśca sa:" ityamara: | udastā: = utkṡiptā:, jaitrasya = jayaśīlasya, dhvajasya = patākāyā:, daṇḍā: = stambhā eva bāhā yeṡāṃ te tathā | "bāhā tu bāhau syāt" iti haima: | ālolaghaṇṭānām = dhvajāgrasaṅghaṭitānāṃ cañcalaghaṇṭānām, @005 kvaṇitai: = ārāvai:, abhyarthina: = yācakān | dātum = vāñchitapradānāya, aja- sram = nirantaram, āhvayantīvetyutprekṡā ||7|| rathyāsu ratnopahitāsu yasyāṃ bimbapraviṡṭā: kariṇo vibhānti | kūlādrikūṭā iva kuṇḍalīndrasāhāyakaṃ kartumadha: pravrttā: {1. prayātā:-vi^ tri^ |} ||8|| rathyāsviti | yasyām = nagaryām, rathyāsu = vipulāsu rathārhāsu vīthiṡu "rathyā pratolī viśikhā" ityamara: | ratnopahitāsu = ratnakhacitāsu satīṡu | bimbena = pratiphalanena, praviṡṭā: = antargatā:, kariṇa: = gajā:, itthaṃ vibhānti- śobhante yathā kulādrīṇām = kulaparvatānām, kūṭā: = śikharāṇi, "kuṭo'strī śikharaṃ śrṅgam" ityamara: | "māhendro malaya: sahya: śuktimānrkṡavānapi | vindhyaśca pāriyātraśca saptaite kulaparvatā: ||" iti matsyapurāṇam | kuṇḍalī- ndrasya = phaṇīndrasya (śeṡasya), "kuṇḍalī gūḍhapāccakṡu:śravā:" ityamara: | sahāyakam = sahāyasya karma | yopadhatvād vuñ | kartum = vidhātum, adha: = bhūme- radhobhāge, pātāle ityartha: | pravrttā: = udyatā:, abhūvanniti | kulādrikūṭānāṃ mahīdharaṇaviṡaye śeṡasajātīyatvena tatkleśāpanodanapravrttivarṇanena kapilā- nagaryā gajānāṃ kulādrikūṭasadrśapīnatvaunnatyādikaṃ vyajyate ||8|| pāñcālikā yadgrhapañjareṡu prapañcitā: kāñcanasañcayena | bhūmābhibhūtāripurāhrtānāṃ {2. bhūmāhibhūtānya^, prajāhibhitāri^-ka^ | bhūmābhibhūtānya^-vi^ |} puṡyanti śobhāṃ puradevatānām ||9|| pāñcālikā iti | yasyā: = kapilānagaryā:, grheṡu = bhavaneṡu, yāni pañjarāṇi = pakṡyādibandhanagrhāṇi, teṡu | "kulāyastu pañjaraṃ nīḍamastriyām" iti vaijayantīkośa: | pāñcālikā: = krtrimaputrikā:; kāñcanasañcayena = svarṇasamūhena | prapañcitā: = utpāditā:; tā: bhūmnā = bahutvena, abhi- bhūtāni = jitāni yāni arīṇām = śatrūṇām, purāṇi = nagarāṇi, tebhya: @006 āhrtānām = balādupanītānām, puradevatānām = tannagarādhiṡṭhānadevatānām | śobhām = kāntim, puṡyanti = vardhayanti | bahantīti yāvat | vyañjakā- prayogād gamyotprekṡā ||9|| āruhya saudhānatimeghamārgān varṡāndhakāreṡvapi vāsareṡu | kathānabhijñā dhanagarjitānāṃ vasanti yasyāṃ vanitā viyuktā: ||10|| āruhyeti | yasyām = kapilānagaryām; varṡai: = vrṡṭibhi:, andhaṃ kurvatsu; vāsareṡu = divaseṡu, prāvrṡeṇyeṡu divaseṡvityartha: | atimeghamārgān = meghamārgama- tikrāntān, saudhān = prāsādān, āruhya = ārohaṇaṃ krtvā, ghanānām = meghā- nām, garjitānām = dhvanīnām, kathānabhijñā: = kathāmapyajānānā:; ananubhūta- meghanirghoṡā ityartha: | viyuktā: = rahitā:, vanitā: = proṡitabhartrkā: | āsa- nniti śeṡa: | kapilānagaryā: prāsādānāṃ meghamārgātikrāntyā unnatatvāt tatrasthavirahiṇīnāṃ varṡartujanitaṃ virahavedanāsahatvaṃ na sambhavatīti bhāva: ||10|| yatrālayā: kāñcanaketudaṇḍairudañcitairdorbhirivātidīrghai: | apāharantīva krtābhyasūyā: śobhāṃ śunāsīrapurālayānām ||11|| yatreti | yatra = yasyāṃ kapilāyām, ālayā: = grhā:, "nikāya-nilayā- layā:" ityamara: | udañcitai: = utkṡiptai: dorbhi: = bāhubhiriva sthitai:, bhuja- bāhū praveṡṭo do:" ityamara: | atidīrghai: = uccairlambāyamānai:, kāñcanai: = suvarṇa- mayai:, ketudaṇḍai: = dhvajadaṇḍai:, krtā = vihitā, abhyasūyā = nindā yaiste, santa:, śunāsīrasya = indrasya, pure = indrāvatyām, ālayānām = krtavāsānām, śobhām = kāntim, apāharanti-balād grhṇantīvetyutprekṡā ||11|| yadaṅganā: saudhasamīpalagnāmādāya hastairamrtāṃśulekhām | niveśayantyo nijakuntaleṡu viḍambayanti śriyamambikāyā: ||12|| @007 yadaṅganā iti | yatratyā aṅganā: = nārya:, hastai: = karai:, saudhasya = prāsādasya, samīpe = prānte, lagnām = saktām, ādāya = grhītvā, amrtāṃśo: = candrasya, lekhām = rekhām, nijasya = svakīyasya, kuntaleṡu = cikureṡu, "cikura: kuntalo bāla:" ityamara: | niveśayantya: = dhārayantya:, ambikāyā: = pārvatyā:; "mrḍānī caṇḍikā'mbikā" ityamara: | śriyam = śobhām, viḍambayanti = anukurvanti | ambikāsādrśyaṃ labhanta ityartha: | ambikāyā: śivārdhabhāgatvāt candrakalā- dharatvaṃ bodhyam ||12|| yanmaṇḍapā: prauḍhanidāghataptāścañcatpatākārasanāñcalena | āsvādayantīva tuṡāraraśmiṃ sudhārasena svadamānabimbam ||13|| yanmaṇḍapā iti | yasyā maṇḍapā: = grhā:, prauḍhena = balavatā, nidādhena = tāpena, "nidādhau svedatāpau ca" ityamara: | taptā: = tāpaṃ prāptā:, cañcantyā: = cala- ntyā:, patākāyā: = vaijayantyā:; "patākā vaijayantī syāt" ityamara: | rasanāyā: = jihvāyā: "rasajñā rasanā jihvā" ityamara: | añcalena = agra- bhāgena, sudhāyā: = amrtasya, rasena = sāreṇa, svadamānam = rasyam, bimbam = pratibimbam, yasya tam, tuṡārasya = himasya, raśmim = kāntim, āsvādayanti- lihanti | ivetyutprekṡāyām ||13|| vilokya caityadhvajasiṃhamudrāṃ bhayākule kvāpi gate kuraṅge | niśākaro yatra nitambinīnāṃ sādharmyamabhyeti sahānanābjai: ||14|| vilokyeti | yatra kapilānagaryām, niśākara: = candra:, caityasya = bauddha- vihārasya, dhvaje-patākāṃ sthitām, siṃhamudrām = siṃhacihnam, vilokya = drṡṭvā; bhayena = bhītyā, ākule = vyākule sati, kvāpi = kutrāpyanyatra, kuraṅge = hariṇe, gate = yāte, nitambā: prthulā āsāṃ santīti tāsāṃ nitambinīnām = strīṇām, āna- nābjai: = mukhapadmai:; samāno dharmo yeṡāṃ te sadharmāṇa:, sadharmāṇāṃ bhāva: sādharmyam = sādrśyam, abhyeti = prāpnoti | dhvajacihnasiṃhabhītyā candramrgapalāyanena candrasya niṡkalaṅkatvam; tenaiva hetunā kāpileyanārīmukhasādrśyasambhava: ||14|| @008 yaccandraśālāsvabalājanānāṃ vitanvatāṃ vibhramamaṇḍanāni | ādarśatāmāśrayate niśāsu purogataṃ pūrṇasudhāṃśubimbāt ||15|| yadityādi | yasyā: = kapilānagaryā:, candraśālāsu = śirogrheṡu | "candraśālā śirogrham" ityamara: | niśāsu = rātriṡu; vibhramāya = vilāsāya, maṇḍanāni = alaṅkaraṇāni; vitanvatām = kurvatām; abalājanānām = nārī- janānām; purogatam = agresthitam; pūrṇasya = sakalakalāsahitasya, sudhāṃśo: = candrasya, bimbam = pratibimbam; ādarśatām = darpaṇabhāvam; āśrayate = sevate | atra candramaṇḍalasya darpaṇarūpatāpratipādanena candraśālāyā aunnatyātiśayo vyajyate ||15|| yatrendranīlopalagopurāṇāṃ vijrmbhamāṇā: kiraṇapraṇālā: | caṇḍāṃśubimbe'pi sanīḍ+abhāji kṡaṇaṃ vitanvati kalaṅkaśaṅkām ||16|| yatreti | yatra = kapilānagaryām; indranīlopalagopurāṇām = indranīla- śilāmayapuradvārāṇām | "puradvāraṃ tu gopuram" ityamara: | vijrmbhamāṇā: = vardhamānā:; kiraṇā: praṇālā iva kiraṇapraṇālā: = kiraṇapravāhā ityartha: | "praṇālyāvalī payovahā" iti vaijayantī | caṇḍā: = ugrā:, aṃśava: = kiraṇā: yasya tasya = sūryasya; bimbe = ākāre, api = eva; sanīḍam = samīpaṃ bhajatīti tasmin = samīpavartini | "samīpe nikaṭāsannasannikrṡṭasanīḍavat" ityamara: | kṡaṇam = kiyantaṃ kālaṃ yāvat | kalaṅkasya = lāñchanasya, śaṅkām = saṃśayam, vitanvanti = vistārayanti ||16|| yatrāpagā: svacchajalāntarālasaṃkrāntatīrasthitakeliśailā: {1. ^ntarālā: - ka^, ma^ | ^tīrasthala^-tri^ |} | madoṡmaṇā magnasuradvipāyā mahendrasindho: śriyamāśrayante ||17|| @009 yatreti | yatra = yasyāṃ kapilāyām; apāṃ samūha: āpam, tena gacchantīti āpagā: = nadya:; svacchasya = pariśuddhasya, jalasya = salilasya, antarāle = madhye, saṃkrāntā: = pratiphalitā:, tīre = taṭe, sthitā:, keliśailā: = krīḍāparvatā yāsu tā: satya:, madena = madajavitena, ūṡmaṇā = tāpena; magna: = avagāḍha:, sura- dvipa: = airāvato yasyāṃ tasyā:; mahendrasindho: = indranadyā:, suragaṅgāyā ityartha: | śriyam = śobhām, āśrayante = svākurvanti | atra nidarśanālaṅkāra: ||17|| yatraukasāṃ ratnavinirmitānāmuccāvacairuccalitairmayūkhai: | varṡāvasāne'pi mahendracāpairābhāti sannaddhamivāntarikṡam ||18|| yatreti | yatra = kapilānagaryām, ratnavinirmitānām = ratnamayānām; oka- sām = grhāṇām; "dhiṡṇyamoko nivasanam" ityamara: | uccāvacai: = vividhai: | udañcaścāvāñcaścoccāvacā iti mayūravyaṃ sakāditvāt samāsa: | "uccāvacaṃ naikabhedam" ityamara: | mayūkhai: = kiraṇai:, uccalitai: = ūrdhvaṃ gatai:; varṡāvasāne = śaradrtāvapi; mahendracāpai: = indradhanurbhi:; sannaddham = sambaddham, iva antarikṡam = ākāśam; ābhāti = śobhate ||18|| prāsādamālāsu hiraṇyamayīṡu prārabdhalīlā: pramadā yadīyā: | sumeruśrṅgeṡu vihāriṇīnāṃ surāṅganānāṃ dyutimākṡipanti ||19|| prāsādetyādi | hiraṇyasya vikārā hiraṇyamayyastāsu; prāsādamālāsu- saudhapaṃktiṡu; prārabdhā: = upakrāntā:, līlā = krīḍanakriyākalāpo yābhistā:; krīḍitumārabdhā ityartha: | pramadā: = striya: | "pramadā bhaginī kāntā" ityamara: | sumeruśrṅgeṡu = sumeruparvataśrṅgeṡu vihāriṇīnām = viharaṇaśīlānām; surāṅganānām = devayoṡitām, apsarasāmiti bhāva: | dyutim = śobhām; ākṡipanti = dhikkurvanti ||19|| @010 yatrālayānāṃ pravijrmbhamāṇā: prabhāvirohā: sphaṭikācitānām | āsannabhājāṃ haritāṃ hayānāṃ yāntīva {1. āyānti-ka^, ma^ |} karṇakṡaṇacāmaratvam {2. karṇakṡama^-ka^, ma^ |} ||20|| yatretyādi | yatra = kapilānagaryām; sphaṭikācitānām = sphaṭikamaṇi- nirmitānām, ālayānām = grhāṇām; prabhāprarohā: = kiraṇāṅkurā:; āsanna- bhājām = samīpagatānām; haritām = haridvarṇānām; hayānām = aśvānām, sūryasya haridaśvatvāt sūryāśvānāmityartha: | karṇayo: kṡaṇakāle cāmararūpatām yānti = gacchanti | ivetyutprekṡāyām ||20|| marīcibhiryanmaṇitoraṇānāṃ visrtvarairvicchuritapravāhā | madhyenabho bhāti mahendrasindhu: kalindajākarburitāntareva ||21|| marīcibhiriti | yasyā = kapilāyā:, maṇitoraṇānām = haritamaṇimaya- bahirdvārāṇām, "toraṇo'strī bahirdvāram" ityamara: | visrtvarai: = vyāpanaśīlai:, marīcibhi: = kāntibhi:; vicchuritapravāhā = rūṡitapravāhā:; madhyenabha: = nabhaso madhye | "pāre madhye ṡaṡṭhyā vā" (pā^ sū^ 2.1.18) ityavyayībhāvasamāsa: | mahendrasya = surendrasya, sindhu: = nadī ākāśagaṅgetyartha: | "sindhurnā sariti striyām" ityamara: | kalindajayā = yamunānadyā, karburitam = śabalitam, antaram = madhyaṃ yasyāstādrśī, bhāti śobhate | ivetyuprekṡāyām ||21|| samucchritai: {3. samuddhrtai:-tri^ |} saudhataleṡu yasyāṃ matsyadhvajairmārutakampamānai: | sārdhaṃ vigrhṇanti sapatnabuddhyā marutsravantīmakarā: saroṡam ||22|| samucchritairiti | yasyām = nagaryām, samucchritai: = ūrdhvasamutkṡiptai:, māru- tena = vāyunā, kampamānai:; matsyadhvajai: = matsyākāracihnitadhvajai: | "ketanaṃ dhvajamastriyām" ityamara: sārdham = saha, sapatnabuddhyā = śatrubhāvena, marutām = devānām, sravantyām = nadyām, sthitā makarā: grāhā:, roṡeṇa saha vartanta iti saroṡam = sakrodham (kriyāviśeṡaṇam) vigrhṇanti = kalahaṃ kurvanti || @011 ratiśramo yatra vilāsinīnāṃ prāsādamabhraṅkaṡamāśritānām {1.^māsthitānām-tri^ |} | vinīyate gandhavahena mandaṃ mandākinīvīcivihārabhājā ||23|| ratiśrama iti | yatra = kapilāyām, abhraṅkaṡam = meghamaṇḍalasparśam | abhraṃ kaṡati iti vigrahe "sarvakūlābhrakarīṡeṡu kaṡa:" (pā^ sū^ 3.2.42) iti khaci, "arurdviṡadajantasya mum" (pā^ sū^ 6.3.67) iti mumāgama: | prāsādam = saudham; āśritānām = vāsinīnām; vilāsinīnām = pramadānām; ratiśrama: = ratijanita: kheda: | mandākinyā: = ākāśagaṅgāyā:, "mandākinī viyadgaṅgā" ityamara: | vīciṡu = taraṅgeṡu, vihāram = krīḍāṃ bhajatīti tena, gandhavahena = vāyunā, vinīyate = apahriyate | gandhavaha-vīcivihāra-mandeti padatrayeṇa saurabhaśaitya- māndyapratipādanāt vāyo ratiśramāpaharatvaṃ jñeyam ||23|| sudhāsanāthena sudhāmayūkha: kalāsamagra: karapallavena | vilimpatīva kṡaṇadāsu yasyāṃ krīḍāgrhāṇāmuparisthalāni ||24|| sudhetyādi | yasyām = kapilāyām, sudhayā = lepabhedena, amrtena ca, sanā- thena = sahitena, "lepabhede'mrte sudhā" iti vaijayantī | sudhāmayūkha: = amrtaraśmi:, candra ityartha: | kalābhi: = śilpavidyābhi:, ṡoḍaśakalābhiśca, samagra: = pūrṇa: | kara: kiraṇa eva karo hasta:, pallava: = kisalayamiva, tena | "balihastāṃśava: karā:", "pallavo'strī kisalayam" ityubhayatrāmara: | kṡaṇadāsu = rātriṡu, krīḍ+āgrhaṇām = keligrhāṇām, uparisthalāni - uparitalāni; vilimpati | ivetyutprekṡāyām | arthādatra śloke sudhāśabdavācyayo: amrta-lepadravyayo:, karaśabdavācyayo: kiraṇa-hastayo:, kalāsamagrapadavācyayo: śilpi-candrayośca abhedādhyavasāyāt candrasyātra lepanakriyākartrtvamutprekṡyate ||24|| @012 yatrendranīlopalakuṭṭimeṡu praviṡṭabimbāṃ prathamendulekhām {1. prathite^-vi, ma^, ka^ |} | mrṇālakhaṇḍasprhayā {2. ^daṇḍa^-tri^ |} marālāścañcū puṭaiścarvitumutsahante ||25|| yatreti | yatra = kapilāyām, indranīlopalakuṭṭimeṡu = indranīlaśilānibaddha- bhūmiṡu | kuṭṭimo'strī nibaddhā bhū:" ityamara: | praviṡṭa: = pratiphalita:, bimba: = ākāro yasyāstām | prathamāyā: = pratipattithe:, indulekhām = candrakalām; mrṇālasya = visasya, khaṇḍasya = bhittasya, sprhayā = icchuyā | "icchā kāṃkṡā sprhehā trṭ" ityamara: | marālā: = haṃsā: | "haṃso marālo nīlākṡa:" iti vaijayantī | cañcūpuṭai: = triṭyagrabhāgai: | cañcūścañcustathā troṭi:" iti halāyudha: | carvitum = khāditum | utsahante = utsāhaṃ kurvanti ||25|| abhyudgataṃ yadgrhadhūparāśimakāṇḍaghāṭīpaṭurāhudarśam {3. ^rāśiṃ kāraṇḍa^-tri^ |} | paśyan bhayenaiva patirdinānāmantardadhātyambudharāṭavīṡu ||26|| abhyudgatamiti | abhyudgatam = abhyunnatam | yasyā: = kapilāyā:, grheṡu jātamagaruprabhrtijaṃ dhūparāśim | akāṇḍe = avasare; "kāṇḍo'strīdaṇḍavāṇārvava- rgāvasaravāriṡu" ityamara: | yā ghāṭī = śatrusammukhagamanam, tasyāṃ paṭum = samartham | rāhudarśam = rāhuṃ drṡṭvā | paśyantītyanenānvaya: | "upamāne karmaṇi ca" (pā^ sū^ 3.4.45) iti ṇmul | dinānāṃ pati: sūrya: | dharantīti dharā:, ambuno dharā ambudharā: = meghā:, ta evāṭavya: = vipināni, tāsu | antarda- dhāti = tirodhatte | "aṭavyaraṇyaṃ vipinam" | ivetyutprekṡāyām ||26|| bimbapraviṡṭā: sphaṭikasthalīṡu vakraśriyo yadvaravarṇinīnām | vikāsināṃ vyomanadījaleṡu saroruhāṇāṃ vitaranti śaṅkām ||27|| bimbotyādi | yasyāṃ = kapilāyāṃ sthitānāṃ, varavarṇinīnām = uttamāṅgā- nām; "uttamā varavarṇinī" ityamara: | sphaṭikasthalīṡu = sphaṭikamayakrtrima- bhūmiṡu; bimbapraviṡṭā: = pratibimbitā:, vaktrāṇām = mukhānām, śriya: = śobhā', @013 vyomanadyā: = ākāśagaṅgāyā:, jaleṡu = salileṡu, vikāsinām = utphullānām saroruhāṇām = kamalānām; śaṅkām = bhrāntim; vitaranti = janayanti | sālaṃ yadīyaṃ samatītya gantumapārayan dhikkrtacakravālam | patistviṡāmuttaradakṡiṇārdhavyājena tatpārśvabhuvā prayāti ||28|| sālamityādi | yadīyam = yasyā: kapilānagaryā: sambandhi; dhikkrta: = aunnatyādinā tiraskrta:, cakravāla: = lokāloko yena tam; "lokālokaścakra- bāla:" ityamara: | sālam = prākāram; "prākāro varaṇa: sāla:" ityamara: | samatītya = atikramya, gantum = yātum, apārayan = aśaknuvan; tviṡāmpati: = sūrya: | ardhaṃ ca ardha ca ardhe = vatsarasamāṃśau, uttaraṃ ca dakṡiṇaṃ ca uttara- dakṡiṇe = uttaradakṡiṇāyanarūpe, uttaradakṡiṇe ca te ardhe ca uttaradakṡiṇārdhe, tayo- rvyājena = kapaṭena | uttaradakṡiṇārdhagatiriti vyājeneti paryavasitam | tasya = sālasya, pārśvabhuvā = pārśvasthitena mārgeṇa; prayāti = gacchati ||28|| prabhañjanakṡobhavijrmbhitābhirvīcibhirullaṅghita tīradeśam | khātaṃ yadīyaṃ kalaśāmburāśiṃ jetuṃ samudyogamivātanoti ||29|| prabhañjanetyādi | yadīyam = kapilānagarīsambandhi; prabhañjanena = vāyunā jāto ya: kṡobha: = cāñcalyaṃ^stena abhivrddhābhi: = samantād vrddhiṅgatābhi:; vīcībhi: = taraṅgai:; ullaṅghita: = atikrānta:, tīradeśa: = svakīyastīrapradeśo yena tam; khātam = parikhā; kalaśāmburāśim = kṡīrasamudram | tasyāmrta- kalaśotpattihetutvāt tathā nirdeśa: | jetum = vijetum; samudyogam = prayatnam; ātanoti = karoti | ivetyutprekṡāyām ||29|| kananti kālāgarudhūpamiśrā {1. ^dhūpadhūma:-vi^, tri^ |} yatsaudhacīnadhvajavaijayantya: | kallolabhinnāstapanātmajāyā: svarlokasindhoriva vīcimālā: ||30|| @014 kanantīti | yasyā: = kapilānagaryā:, saudheṡu prāsādeṡu sthitā: cīnasya = cīnāṃśukasya, dhvajavaijayantya: = dhvajapatākā:; kālāgaro: = agarukhaṇḍasya, dhūpena = gandhena, miśrā: = sammiśrā:; kallolai: = mahāvīcibhi:, bhinnā: = miśrā: santya:; tapanātmajāyā: = sūryatanayāyā:, yamunānadyā ityartha: | svarlokasya = dyulokasya, sindho: = nadyā:, gaṅgāyā ityartha: | vīcimālā: = taraṅgamālā:; kananti = prakāśante | ivetyutprekṡāyām ||30|| kapilādhipatervarṇanam mahīpatistatra babhūva mānya: śākyānvaya: śāśvatarājalakṡmī: | dharmānurodhārjanaśuddhavrtti: {1. ^rodhārjita^-tri^ |} śuddhodano nāma yathārthanāmā ||31|| atha kavirviṃśatyā padyai: kapilādhipatiṃ śuddhodanaṃ varṇayati-mahīpati- rityādinā | śākyā nāma ikṡvākuvaṃśajā: kṡatriyaviśeṡā:, teṡāmanvaya: = vaśaja: | athavā -śāko vrkṡaviśeṡa:, tatra bhavā: kecana rājāna: | taduktama- maraṭīkāyāṃ bharatena- "śākavrkṡapraticchannaṃ vāsaṃ yasmāt pracakrire | tasmādikṡvākuvaṃśyāste bhuvi śākyā iti smrtā: ||" iti | śāśvatī = sthirā, rājalakṡmī: = rājaśrīryasya sa: | samāsāntavidheranitya- tvānnātra kap | dharmasya anurodhena = anuvartanena yad arjanam = īhitārthasampā- danam, tena śuddhā = pāparahitā, vrtti: = jīvikā yasya sa: | śuddhamodanaṃ yasya sa śuddhodana: = etannāmā | śakandhvāditvāt pararūpam | yathārtham = anvartham, nāma = abhidheyaṃ yasya sa: | mānya: = lokaviśruta:; babhūva = jajñe ||31|| @015 vibhu: pratāpānalameva vīdhraṃ vivāhasākṡye viracayya vīra: | ya: paryaṇaiṡīdarirājalakṡmīṃ krpāṇadhārājalapātapūrvam ||32|| vibhuriti | sa rājā vīra: = śūra:; vibhu: = samarthaścāsīt, ya:; vīdhram = vimalam, pratāpa: = prabhāva eva anala: = agnistameva vivāhasya = pariṇayasya, sākṡye = sākṡād draṡṭu: karmaṇi; viracayya = parikalpya, arīṇām = śatrūṇāṃ rājalakṡmīm = rājaśriyam | krpāṇasya = khaḍgasya; dhāraiva dhārā, tasyā jalam, tasya pāta: = pūro yasmin karmaṇi tat; paryaṇaiṡot = udavāhayat | atra "śrīgarbho vijayaśśāstā"; "krpāṇāsaṅgariṡṭaya:"; dhārāstrāgre'mbusantatyām" iti ca prāsaṅgiko vaijayantīkośa: ||32|| ya: pūrvamādhāya mahābhiṡekaṃ krtebhakumbhairgaladasrapūrai: | paścādarīṇāṃ hrdayāravindai: pupoṡa pūjāṃ raṇadevatāyā: ||33|| ya iti | ya: = śuddhodano rājā; pūrvam = prathamam; krttānām = chinnānām, ibhānām = gajānām, kumbhaireva kumbhai: = mastakarūpaghaṭai: | galanta: = pragharanta:, asrasya = raktasya, pūrā: = pravāhā yebhyastai: | mahābhiṡekam = rājyābhiṡekam, ādhyāya = svīkrtya; paścād arīṇām = śatrūṇām; hrdayāravindai: = hrtpradeśai:; raṇadevatāyā: = saṃgrāmadevatāyā:, pūjām = satkrtim | pupoṡa = puṡṭiṃ krtavān || pāṇau krpāṇī virarāja yasya vibhūṡitāṅgī pulakākṡareṇa | ākāraṇāya dviṡatāṃ yamena sampreṡitā śāsanapatrikeva ||34|| pāṇāviti | yasya = rājña: śuddhodanasya; pāṇau = haste; pulakākṡareṇa = romāñcarūpākṡareṇa, vibhūṡitam = alaṅkrtam aṅgaṃ yasyā: sā | krpāṇī = kartarī, "krpāṇīlī ca kartarī" iti vaijayantī | atra krpāṇyā: pulakākṡara- bhūṡitatva svadhārakarīmāñcapratiphalanāditi bodhyam | virarāja = śuśubhe | yā hi krpāṇī, yamena = mrtyudevatayā, tasya rājño dviṡatām = śatrūṇām, ākāra- ṇāya = svaloke āhvānāya śāsanapatrikā = ājñāpatrikeva sampreṡitā = preṡaṇa- māptā ||34|| @016 niruddhabhūbhrnmahimātireko ni:śeṡapītāhitavāhinīśa: | yaccandrahāso bhuvanaprasādaṃ prāsūyatāgastya ivodayena ||35|| niruddhetyādi | yasya = rājña: śuddhodanasya, candrahāsa: = khaḍgaviśeṡa:; niruddha: = pratiruddha:, bhūbhrtām = śatrubhūtānāṃ rājñām; anyatra bhūbhrta: = vindhyaparvatasya ca, mahimna: = māhātmyasya, atireka: = atiśayo yena sa: | yathā-ni:śeṡaṃ yathā syāt tathā pītā: = hatā:, ahitānām = śatrūṇām, vāhinīśā: = senādhi- pāyena sa:; anyatra = pīta:, āhita: = vimukta:, vāhinīśa: = nadīśa: samudro yena sa:; "vāhinī prtanā camū:" "sravantyāmapi vāhinī" iti cāmara: | san | svakīyodayena = unnatyā; bhuvanasya = lokasya, jalasya ca; prasādam = anugraha:, nirmalatāṃ vā | "viṡṭapaṃ bhuvanaṃ jagat", "jīvanaṃ bhuvanaṃ vanam" ityamara: | agastya: = etannāmā rṡiriva; prāsūyata = utpāditavān | idamatra jñeyam - agastyodayasya jalanairmalyakāritvaṃ varāhasaṃhitāyāṃ prasiddhamiti | yathā- "udaye ca muneragastyanāmna: kusumāyogaphalapradūṡitāni | hrdayāni satāmiva svabhāvātpunarambūni bhavanti nirmalāni || iti ||35|| yo vāhinīṃ megha ivāttadhanvā vipakṡabhūbhrtkaṭakaprabhūtām | āsārayannākularājahaṃsāṃ {1. āsāravānākula^-ma^; ādhārayānā^-tri^ |} cakre samuccelakabandhanrttām ||36|| ya iti | ya: = śuddhodano rājā | āttam = grhītam, dhanu: = cāpa:, indradhanuśca, yena sa:; "dhanuṡaśca" (pā^ sū^ 5.4.132) | san svakīyāṃ vāhinīm = senām, nadīṃ vā | megha: = ambuda iva | vipakṡā: = śatrava:, pakṡarahitāśca ye bhūbhrta: = rājāna:, parvatā vā, teṡāṃ kaṭakāt = rājadhānyā: sāno:; prabhūtām = prabhava- māptām, ni:srtāmityartha: | "rājadhānyāṃ nitambe'drervalaye kaṭako'striyām" ityamara: | āsārayan = ā samantādapasārayan, pravāhayaṃ^śca | ākulā: = pari- bhrāntā:, rājahaṃsā: = rājaśreṡṭhā:, haṃsaviśeṡāśca yasyāṃ tām | "rājahaṃsāstu te @017 cañcucaraṇairlohitaissitā:" ityamara: | samuccelitam = uccalitam, udgata- mityartha:; kabandhānām = apamūrdhakalevarāṇām, jalānāṃ ca; nrttam = nartanaṃ yasyāṃ tādrśīm | "kabandho'strī kriyāyuktamapamūrdhakalevaram", "kabandhamudakaṃ pātha:" ityubhayatrāmara: | cakre = krtavān ||36|| alaṃkrtāṅgā: subhaṭāntramālyairādāya śrṅgāniva nāgahastān | yadvairiraktāmbutaraṅgiṇīṡu vyātyukṡilīlā vidadhu: piśācā: {1. ito'gre ma^ pustake etadanyadapi ślokatrayamupalabhyate- "ālūya śastrairarirājaśālīnāmadartha senāśvaparamparābhi: | ya: śodhayitvā dvipakarṇaśūrpaistatkīrttidhānyaṃ yudhi sañcikāya ||1|| mukhāravindaṃ samare yadīyaṃ krpāṇayaṡṭau pratimāpraviṡṭam | babhāra velājalabimbitena mrgāṅkabimbena sahopamānam ||2|| āruhya senārathayānapātra tvaṅgatpatākādhvajakūpadaṇḍam | pravarttitā yena raṇe ripūṇāṃ raktasravantīrataran piśācā:" ||3|| iti || ||37|| alaṃkrtetyādi | yasya = rājña: śuddhodanasya, vairiṇām = ripūṇām, raktā- nyeva ambūni = jalāni yāsu tāsu taraṅgiṇīṡu = nadīṡu | "taraṅgiṇī śaivalinī" ityamara: | piśācā: = pretā:, devayoniviśeṡā ityartha: | subhaṭānām = śatruyoddhr- ghrṇām, antrāṇi = purītata eva mālyāni = mālāstai: | śrṅgān iva = krīḍārthaṃ jalayantrāṇīva, "krīḍāmbuyantre śrṅgo'strī" iti yādava: | nāgahastān = gaja- śuṇḍādaṇḍān | ādāya = grhītvā | vyātyukṡī = vyatihāreṇa ukṡaṇam = paraspara- secanam, "karmavyatihāre ṇac striyām" (pā^ sū^ 3.3.43) iti ṇaci, "ṇaca: striyāmañ" (pā^ sū^ 5.4.14) iti añi, ḍīp, samudāyasya saṃjñātvaviva- kṡayā "ṅyāpo: saṃjñā" (pā^ sū^ 6.3.63) iti hrasva: | tadrūpā:; līlā: = krīḍā:; vidadhu: = cakru: ||37|| praśastivadhvā pravarasya yasya pratāpadīpāñjanasaṃgrahāya | āsthāpitaṃ pātramivendranīlamabhraṃ ghanaśyāmalamābabhāṡe ||38|| @018 praśastītyādi | pravarasya = śreṡṭhasya; yasya = rājña: śuddhodanasya, abhram = ākāśam; praśasti: = kīrtireva vadhū: = patnī tayā; pratāpa: = teja eva dīpa:, tasmāt añjanasya = maṡyā:, saṃgrahāya = grahaṇāya; aindranīlam = indranīlamaṇimayam; pātram = bhājanam; āsthāpitam = samantānnikṡiptam, ābabhāse = śuśubhe | ivetyutprekṡāyām ||38|| āpūrite nirbharamantarikṡe yasyāṇḍakukṡimbharibhiryaśobhi: | prthvīpatīnāṃ yaśasa: prasartumāsīt pareṡāmiva nāvakāśa: ||39|| āpūrita ityādi | yasya = rājña: śuddhodanasya; aṇḍena = brahmāṇḍena, kukṡiṃ bibhratīti tai: = brahmāṇḍaṃ vyāpya sthitai: | "phalegrahirātmambhariśca" iti pāṇini- sūtre cakāreṇa kukṡimbharītyādi saṃgrhyate | yaśobhi: = kīrttibhi:; anta- rikṡe = ākāśe; nirbharam = bhrśam; "ativelabhrśātyarthātimātrodgāḍhanirbharā:" ityamara: | āpūrite = bharite sati | pareṡām = anyeṡām; prthvīpatīnām = rājñām; yaśasa: = kīrte:; prasarttum = vyāptum; avakāśa: = sthānaṃ nāsai tu ||39|| yaśastadīyaṃ yadi nābhaviṡyacchītāṃśuśubhraṃ śiśiropacāra: {1. śiśiropacāram-vi^ |} | soḍhuṃ pratāpānalamaprasahyamapārayiṡyat {2. pratāpajvara^-ma^, tri^ |} kathameṡa loka: {3. koka:-ma^, tri^ |} ||40|| yaśa iti | yadi = cet; tadīyam = tasya rājña: sambandhi; śītāṃśu: = candra iva śubhram = dhavalam; yaśa: = kīrtti:, nābhaviṡyat, tarhi eṡa loka: = tadrājya- vāsino janā:; aprasahyam = sudu:saham; pratāpa: = teja evāgni: = analastam; soḍhum = sahanaṃ kartum; śiśiropacāra: = śaityopacāra: | yaśaso vidheya- viśeṡaṇam | kathamapārayiṡyat = aśakṡyat ||40|| bhujena bhogīndradhurandhareṇa yasmin drḍhaṃ bhūvalayaṃ dadhāne | pratyarthikāntābhujavallarībhya: papāta bhūṡāvalayaṃ vicitram ||41|| @019 bhujeneti | yasmin = rājñi śuddhodane; bhogīndra: = phaṇīndra iva, dhurandha- reṇa = bhāravāhinā; bhujena = bāhunā, drḍham = kaṭhinam; bhūvalayam = bhūrūpa- valayam = kaṅkaṇam, bhūmaṇḍalaṃ ca; dadhāne = dhāryamāṇe sati; pratyarthinām = śatrūṇāṃ yā: kāntā: = striyastāsāṃ bhujā eva vallarya: = latā:, tābhyo bhūṡāvalayam = ābharaṇabhūtaṃ kaṅkaṇam; papāta = patitavān iti vicitram = āścaryamayam | rājñi dhrtavalaye sati śatrustrīṇāṃ valayacyutiriti aho vicitramiti bhāva: ||41|| dayālu māśritya tamatyudāraṃ vanīpakā nāparamabhyagacchan | āsādya vārākaramambubāhā: kāsāramanyaṃ kimu kāmayante ! ||42|| dayālumiti | dayate iti taṃ dayālum = krpālum; tam = rājānaṃ śuddhodanam; atyudāram = atidātāram | "udāro dātumahato:" ityamara: | āśritya = prāpya; vanīpakā: = yācakā: | "vanīpako yācanaka:" ityamara: | aparam = anyam; dātāram, nābhyagacchan = nāyu: | yato hi ambuvāhā: = meghā:; vārāmā- karam = samudram; āsādya = prāpya; anyam = aparam; kāsāram = sara: | "kāsāra: sarasī sara:" ityamara: | kāmayante = vāñchanti kimu ! na kāmayante iti bhāva: ||42|| tasyāṃsadhārāsadane'vataṃ samālyāsavasyandanitāntaśīte | bahi: pratāpajvaravihvaleva vimuktalaulyā vijahāra lakṡmī: ||43|| tasyeti | tasya = rājña: śuddhodanasya, lakṡmī: = śrī:; aṃsa: = skandha: | "skandho bhujaśiroṃ'so'strī" ityamara: | sa eva dhārāsadanam = snānagrhaṃ tasmin; avataṃsabhūtasya mālyasya ya āsava: = madhu | "madhvāsavo'sita: sevya:" iti vaijayantī | tasya syandena = prasravaṇena; nitāntam = atyantam; śīte = śītale | bahi: = bāhye; pratāpajvareṇa = tejastāpena, vihvalā = kṡīṇā; vimuktam = tyaktam, laulyam = cāpalyaṃ yayā sā sthiretyartha:; vijahāra = vihāraṃ krtavatī ||43|| @020 tasyābhiṡeke sacivāvamuktairgaṅgāditīrthopanatai: payobhi: | śatrupratāpānalaśaktirāsi {1. śāntirāsīt-vi^, ma^ |} sahaiva puṃsāṃ hrdayajvareṇa ||44|| tasyeti | tasya = rājño'bhiṡekāvasare, sacivai: = mantribhi:, avamuktai:- visrṡṭai:; gaṅgā ādiryeṡāṃ tāni tīrthāni = pavitrasalilāśayāni, tai:; upanatai: = āhrtai; payobhi: = jalai:; śatrūṇām = arīṇām, pratāpa: = teja eva anala: = agnistasya śakti: = sāmarthyam; puṃsām = prajānāṃ hrdayajvareṇa = rājābhiṡekābhāvaprayuktena tadunmukhena santāpena sahaiva = sārdhameva; āsi = nirastā | "asu kṡepaṇe" (divā^ ga^) ityasmād dhāto: karmaṇi luṅ | atra sahoktiralaṅkāra: ||44|| suvarṇarūpaṃ sumanoniṡevyaṃ tuṅgaṃ sudharmāspadamadvitīyam | taṃ bhūbhrtaṃ merumiva prapannāścakāśire ṡaḍguṇaratnasārthā: {2. sadguṇa^-ma^ |} ||45|| suvarṇetyādi | varṇaśca rūpaṃ ca varṇarūpe, śobhane varṇarūpe = jātyākrtī yasya tam, anyatra svarṇamayam | sumanobhi: = vidvadbhi:; devaiśca; niṡevyam = sevyam; tuṅgam = unnatam, ekatra guṇena anyatra ākrtyā ceti bhāva: | sudharmāṇām = śobhanānāṃ dharmāṇām hiṃsādīnām, anyatra sudharmāyā: = devasabhāyā:, "syāt sudharmā devasabhā" ityamara: | āspadam = sthānam; advitīyam = prathamam; tam = śuddhodanam; bhūbhrtam = rājānam; prapannā: = prāptā:, ṡaḍguṇā: = sandhi-vigraha-yāna- āsana-dvaidhībhāva-samāśrayā eva ratnāni, teṡāṃ sārthā: = samūhā:; merum = sumeru- parvatamiva, cakāśire = śobhāṃ pradadu: ||45|| anyatra karṇa: {3. kāma:-ma^ |} sudhiyāmasaktastasyāpadānaśravaṇe sasajja | apāsya pīyūṡarasaṃ surāṇāṃ rasāntare kiṃ ramate rasajñā ! ||46|| anyatreti | sudhiyām = vidvajjanānāṃ karṇa: = karṇendriyam; anyatra = viṡayā- ntaraśravaṇe; asakta: = ni:sprha: san; tasya = rājña: śuddhodanasya; apadānaśravaṇe- @021 jīvanacaritaśravaṇe, sasajja = āsakto'bhūt | surāṇām = devānām, rasanā = jihvā, "rasajñā rasanā jihvā" ityamara: | pīyūṡarasam = amrtāsvādam, apāsya = vihāya, anyo raso rasāntara tasmin; ramate = svadate, kim ? naiva ramata iti bhāva: ||46|| sahasraśassantvapare'pi bhūpāstenaiva saurājyavatī dharitrī | anekaratnaprabhavo'pyudanvān ratnākaro'bhūnnanu kaustubhena ||47|| sahasraśa iti | (yadyapi bhūmaṇḍale) taṃ vihāya apare = anye'pi; bhūpā: = rājāna:, āsan, (tathāpi) dharitrī = bhū:; tena = śuddhodanarājñaiva; saurājya- batī = śobhanarājakarmavatī; śobhano rājā = surāja:, tasya bhāva: karma vā saurā- jyam = prajāpālanarūpamasyāmastīti sā | anekeṡāṃ ratnānāṃ prabhava: = utpatti- sthānam; udanvān = samudra:; udakamasyāstīti vigrahe "udanvānudadhau ca" (pā^ sū^ 8.2.13) iti nipātanāt sādhu: | kaustubhena = kaustubhākhyamaṇinā eva; ratnākara: = ratnānāmākara: = koṡa: ityanvarthanāmā abhūt ||47|| mahātmanā tena makhairajasramāhūyamāneṡvamrtāśaneṡu | pariṡkriyā'jāyata pārijāta: paraṃ surādhīśvararājadhānyā: ||48|| mahātmaneti | mahān ātmā = svabhāvo yasya tena; = rājñā śuddhodanena, makhai: = yajñairamrtamaśanaṃ bhojanaṃ yeṡāṃ teṡu amrtāśaneṡu; ajasram = nirantaram, āhūya- māneṡu = ākāriteṡu; surāṇām = devānām, adhīśvarasya = indrasya, rājadhānyā: = pradhānanagaryā amarāvatyā:; pārijāta: = kalpataru:; pariṡkriyā = alaṅkaraṇa- mātram, ajāyata = abhūt | śuddhodanasya rājño yajñai: puṡṭānāṃ devānāmīhitaphala- pradatvena pārijātasya na kimapi prayojanamiti bhāva: ||48|| @022 tasyāpadānāni taṭasthitābhi: {1. taṭasthitāni-ka^, tri^ |} saṅgīyamānāni surāṅganābhi: | ākarṇya harṡād dravatīva meruradyāpi niṡyandajalāpadeśāt ||49|| tasyeti | taṭasthitābhi: = sumeruparvatopatyakāyāṃ sthitābhi:; tasya = rājña:; apadānāni = caritāni; saṅgīyamānāni = gānaṃ kurvatībhi:; surāṅganābhi: = apsa- robhi:; ākarṇya = śrutvā; meru: = sumeruparvata:; adyāpi = sāmpratamapi; niṡyanda- sya = prasravaṇasya, jalasya = salilasya, apadeśāt = vyājāt; "vyājo'padeśo lakṡyaṃ ca" ityamara: | harṡāt = muda:; dravati = pragharati | ivetyutprekṡāyām ||49|| tasmin nrpe tanvati dānavarṡaṃ naiko'pyasampūrṇamanoratho'bhūt | mahāghane varṡati baddhadhāramalabdhapūrttyasti sara: kimurvyām ! ||50|| tasminniti | dānavarṡam = dānavrṡṭim; tanvati = vistārayati, tasmin nrpe: = śuddhodane rājñi; eko'pi yācako jana:; asampūrṇamanoratha:; nābhūt = nāva- śiṡṭa: | (yathā) urvyām = prthivyām; mahāghane = vrṡṭikartari jalade; baddhā = niṡpā- ditā, dhārā = jalasantatiryasmin karmaṇi tat | kriyāviśeṡaṇam | varṡati = varṡaṇaṃ kurvati sati; kimapi sara: = jalāśaya:; alabdhā = aprāptā, pūrtti: = pūraṇaṃ yena tat; asti kim | `urvyām' ityasya varṡatītyanenānvaya: ||50|| māyādevyā: śobhāvarṇanam nadīva sindhornalinīva bhāno: kaleva cendo: kamaleva viṡṇo: | saudāminīvāmbudharasya tasya māyeti nāmnā mahiṡī babhūva ||51|| nadīveti | sindho: = samudrasya, nadī = saridiva; iveti sādrśye; bhāno: = sūryasya, nalinī = padminīva, indo: = candrasya, kalā = ṡoḍaśo bhāga iva, viṡṇo: = nārāyaṇasya, kamalā = lakṡmīriva; ambu dhārayatīti tasyāmbudharasya = meghasya, saudāminī = vidyudiva | "taḍit saudāminī vidyut" ityamara: | tasya = rājña: śuddhodanasya; mahiṡī = krtābhiṡekā patnī; "māyā" iti nāmnā = ākhyayā; babhūva = abhūt ||51|| @023 tasyā: pravālodarasodarābhaṃ {1. ^sodarotthaṃ-ma^ |} yugmaṃ padāmbhoruhayorbabhāra | sāmantakāntālakavallarīṇāṃ puṡpāyamāṇān nakhapūrṇacandrān ||52|| tasyā iti | tasyā: = māyādevyā:; pravālasya = abhinavapallavasya | "pravālo vidrume vīṇādaṇḍe'bhinavapallave" iti hemacandra: | udaram = antarbhāga: tasya sodarā = tulyā, ābhā = kāntiryasya tat | pade ambhoruhe ivetyupamita- samāsa: | padambhoruhayo: = caraṇakamalayo:, yugmam = yugalam; sāmantakāntā- nām = uparājavadhūnām, alakā: = cūrṇakuntalā eva vallarya: = latāstāsām | "alakāścūrṇakuntalā:" ityamara: | puṡpāyamāṇān = puṡpāṇīvācarata:; nakhān pūrṇacandrānivetyupamitasamāsa: | babhāra = bharaṇaṃ cakāra ||52|| vijrmbhamāṇā nakharatnadīpti: padasya tasyā: patidevatāyā: | cakāra śaṅkāṃ śaraṇāgatāyā: svarbhānubhītyā śaśicandrikāyā: ||53|| vijrmbhamāṇeti | tasyā: = māyādevyā:, pati: devatā asyāstasyā: pati- devatāyā: = pativratāyā:; nakharatnānāṃ dīpti: = kānti:, vijrmbhamāṇā = vardha- mānā; svarbhāno: = rāho:, bhītyā = bhayena; "tamastu rāhu: svarbhānu:" ityamara: | śaśicandrikāyā: = candramasa: kānte:; śaraṇāgatāyā: = rakṡitrīmāgatāyā:; "śaraṇaṃ grharakṡitro:" ityamara: | śaṅkām = sandeham; cakāra = krtavatī ||53|| ākāramatyadbhutasanniveśaṃ dadhānayordarśitasaukumāryam | tajjaṅghayostādrśakāntimatyorna cādhikaṃ nāpi samaṃ babhūva ||54|| ākāramiti | atyadbhuta: sanniveśa: = vinyāso yasya tam; darśitaṃ saukumāryam = mārdavaṃ yena tasu; ākāram = rūpam; tajjaṅghayo: = tasyā jaṅghā- pradeśayo: | "prasrtā jāghano jaṅghā" iti vaijayantīkośa: | tādrśakānti- matyo: = prasiddhaśobhāvatyo:; na ca adhikam = bahu; nāpi ca samam = tulyam; babhūva ||54|| @024 ye darśanīyā dviparājahastā ye cābhijātā: kadalīviśeṡā: | tadūrukāṇḍadvayajrmbhamāṇasaundaryaratnākarabindavaste ||55|| ye iti | loke ye dviparājānām = gajaśreṡṭhānām; hastā: = śuṇḍādaṇḍā:; abhijātā: = jātyā utkrṡṭā:; kadalīviśeṡā: = viśiṡṭā: kadalīstambhā:; vā; darśanīyā: = avalokanayogyā: santi, te; tasyā māyādevyā; ūrū = sakthinī, kāṇḍau = daṇḍau iva | "sakthi klībe pumānūrū:", "kāṇḍo'strī daṇḍabāṇārva- vargāvasaravāriṡu" ityubhayatrāmara: | tasyā ūrukāṇḍadvayāt jrmbhamāṇam = vardhamānam; yatsaundaryam = sundaratā, tadeva ratnākara: = samudra:, tasya bindava: = kaṇā: | tasyā ūrudvayasya yatsaundaryaṃ talleśo'pi kariṇa: śuṇḍādaṇḍe kadalī- viśeṡe ca nāstīti bhāva: ||55|| māṇikyakāñcīvalayānuviddhaśroṇībharā kṡmāpatidharmapatnī | vasundharevārṇavaratnagarbhavelāsamāliṅgitasaikatāntā ||56|| māṇikyetyādi | māṇikyamayyā kāñcyā = mekhalāyā:; "strīkaṭyāṃ mekhalā kāñcī" ityamara: | valayena = kaṭakena, anuviddha = baddha:, śroṇībhara: = kaṭi- bharo yasyā: sā; "kaṭi: śroṇī kakudmatī" ityamara: | kṡmāpate: = bhūpate:, dharmapatnī = mahiṡī māyādevī; arṇavasya = samudrasya ratnāni = garbhe = udare yasyā- stayā velayā = sīmayā; "velā kālamaryādayorapi" ityamara: | samāliṅgitam = parivrtaṃ yat saikatam = sikatā (bālukā) mayapradeśa:, tena antā ramyā "anta: prānte'ntike nāśe svarūpe'timanohare" iti viśva: | vasundharā = prthvīva rājate ||56|| @025 surārṇavāvartamanojñaśobhaṃ natabhruvo'lakṡyata nābhirandhram | kucādrikāntidravanirjharasya nimnīkrtaṃ sthānamiva prapātai: ||57|| suretyādi | (tasyā:) nate bhruvau yasyāstasyā: mahiṡyā: | surārṇavasya = surāsamudrasya, āvartasya = jalabhramasyeva, manojñā = hrdayahāriṇī, śobhā = kānti- ryasya tat | nābhirandhram = nābhikuharam; kucāveva adrī = parvatau, tayo: kānti- dravasya = śobhāsyandasya, eva nirjharasya = jalapravāhasya; prapātai: = patanai:, nimnī- krtam = śvabhrīkrtam, sthānam, alakṡyata = drṡṭam | ivetyutprekṡāyam ||57|| tasyā vapu:kṡetramanaṅgaśāli saundaryaniṡyandajalairniṡektum | āsūtritā yauvanahālikena trayīva kulyā trivalī cakāśe ||58|| tasyā iti | tasyā: = mahiṡyā māyādevyā:, yauvanameva hālika: = karṡaka- stena, halena khanatīti hālika:, "khanatyanena tadvoḍhā'syedaṃ hālikasairikau" ityamara: | vapu: = śarīrameva kṡetram = kedārastat, "kedāra: kedara: kṡetram" iti vaijayantī | anaṅga eva śālayo yasmiṃstat | saundaryameva niṡyandajalam = srāvajalam, tai:; niṡektum = siñcanaṃ kartum; trayo'vayavā yasyā: sā trayī = avayavatrayaviśiṡṭā, kulyā = alpasarit; "kulyālpā krtrimā sarit" ityamara: | trayāṇāṃ valīnāṃ samāhāra: trivalī = valitrayam, cakāśe = śuśubhe | ivetyu- tprekṡayām ||58|| vilagnamālagnavalitrayīkaṃ daridratājanmagrhaṃ tadīyam | amartyagaṅgājala veṇikābhirāśliṡṭamākāśamivāvabhāse ||59|| vilagnetyādi | tadīyam = tasyā māyādevyā: sambandhi; ālagnā = saṃśliṡṭā, valitrayī = trivalī yasmistat; vilagnam = madhyapradeśa:; "madhyamañca vilagnaṃ ca" ityamara: | daridratāyā janmagrham = utpattisthānam, atisūkṡma- mityartha: | amartyānām = devānām, gaṅgāyā: = nadyā:; jalaveṇikābhi: = jala- pravāhai:; āśliṡṭam = vyāptam, ākāśam = gaganamiva, ābabhāse = śuśubhe | atrāpi ivaśabda utprekṡāyāmeva ||59|| @026 tamālanīlā navaromarājistasyā babhau tāmarasekṡaṇāyā: | vivrṇvatī bālyadaśāvināśamutpātadhūmāvalirutthiteva ||60|| tamāletyādi | tasyā: = māyādevyā:; tāmarasekṡaṇāyā: = śyāmalocanayā:; navānāṃ romṇāṃ rāji: = paṃkti:; tamālapatravat nīlā = śyāmā; bālyadaśāyā: = bālyāvasthāyā vināśam = nāśam; vivrṇvatī = vivaraṇaṃ kurvantī | utthitā = udbhavaṃ gatā, utpātadhūmasya = durnimittasūcakadhūmasya, āvali: = paṃktiriva, babhau = śuśubhe | ivetyutprekṡāyām ||60|| ātanvataścetasi komalāṅgyā: kodaṇḍaśikṡāṃ kusumāyudhasya | maurvī bahirbimbagateva mānyā tanvyāścakāśe tanuromarekhā ||61|| ātanvata iti | (tasyā:) komalāṅgyā: = komalāni = mrdūni, aṅgāni = śarīrāvayavā yasyāstasyā:, tanvyā: = yuvatyā:, cetasi = manasi, kusumamevā- yudhaṃ yasya tasya = puṡpacāpasya, kodaṇḍaśikṡām = cāpābhyāsam, ātanvata: = vistārayata:; mānyā = praśasyā, maurvī = jyā | "maurvī jyā śiñjinī guṇa:" ityamara: | bahirbimbagatā = bahi: pratiphalitā, pratyakṡaviṡayā ityartha:, tanvī = saralā, romarekhā = romarāji:; cakāśe = babhau | ivetyutprekṡāyām ||61|| vijrmbhamāṇena vilaṅghya velāṃ tasyāstaruṇyā: stanamaṇḍalena | ni:śeṡamākrānta nijāvakāśamākāśamāsīdavalagnaśeṡam ||62|| vijrmbhamāṇeneti | taruṇyā: = yauvane'dhirūḍhāyā:, tasyā: = māyādevyā:, vijrmbhamāṇena = vardhamānena; stanamaṇḍalena = kucavrttena, velām = avadhim; nirgata: śeṡo yasmin karmaṇi tat; vilaṅghya = ullaṅghya; ākrānto nija: = svakīya ākāśasambandhī, avakāśo yasya tat; avalagnena = madhyena, śeṡam = śiṡṭam, ākāśam = śūnyasthānamāsīt ||62|| @027 mrṇālikā vibhramadīrghikāyā vidyullatā yauvanameghapaṃkte: | maṅgalyamālā makaradhvajasya bāhā babhau vāmavilocanāyā: ||63|| mrṇāliketi | (tasyā:) vāme = sundare, vilocane = netre yasyāstasyā:; alpā mrṇālo mrṇālikā | "mrṇālī śataparva klī bisaṃ ca" iti baijayantī | vibhrama: = śobhā eva, dīrghikā = vāpī yasyāstasyā: | "atha vibhrama: śobhāyāṃ saṃśaye hāve" iti hemacandra:; "vāpī tu dīrghikā" ityamara: | bāhā = bāhu:, yauvanam = taruṇāvasthā eva meghapaṃkti: = meghamālā yasyāstasyā:; vidyullatā = taḍillatā; makaradhvajasya = manmathasya; maṅgalyamālā iva babhau = śuśubhe ||63|| āmuktamuktāsaradarśanīyamābibhratī kaṇṭhamatīva reje | niṡṭhyūtamuktānikarābhirāmaśaṅkhojjvalā sāgaravīcikeva ||64|| āmuktetyādi | āmuktena = āsañjitena, muktāsareṇa = muktāhāreṇa, darśanīyam = manoharam, kaṇṭham = grīvām, ābibhratī = dhārayatī, niṡṭhyūtai: = udgīrṇai:, muktānikarai: = mauktikasamūhai:, abhirāma: = manojño ya: śaṅkha: = kambustena ujjvalā = śubhrā, sāgarasya = samudrasya, vīcikā = taraṅga iva, atīva = atyantam; reje = śuśubhe | śaṅkhasya mauktikotpattisthānatvamuktaṃ bhāvaprakāśe- "śaṅkho gajaśca kroḍaśca phaṇī matsyaśca dardura: | veṇurete samākhyātāstajjñairmauktikayonaya: ||" iti ||64|| tadānanenduṃ bhuvi nissapatnaṃ nirmātukāmena pitāmahena | akāri padmaṃ dhruvamāttagandhamanta:kalaṅkaṃ ca sudhāṃśubimbam ||65|| tadānanetyādi | tasyā: = māyādevyā:, ānanam = mukhameva indu:, tam, nirgatā: = naṡṭā:, sapatnā: = vairiṇo yasya tam | "ripau vairisapatnāridviṡad- dveṡaṇaduhrṃda:" ityamara: | nirmātum = sraṡṭum, kāma: = icchā yasya tena, "lumpeda- @028 vaśyama: krtye tuṅkāmamanasorapi" iti malopa: | pitāmahena = brahmaṇā, padmam = kamalam, āttagandham = abhibhūtam, "āttagandho'bhibhūta: syāt" ityamara: | grhītagandhaṃ ca, sudhāṃśo: = candrasya, bimbam = pratibimbam, ca, anta: = madhye, kalaṅka: = lāñchanaṃ yasmiṃstat, dhruvam = niścayena, akāri = krtam ||65|| tarupravālāścalasaukumāryāt sindhupravālā: sthirakarkaśatvāt | na jagmurasyā nalinekṡaṇāyā bimbādharaupamyakathāprasaṅgam ||66|| tarvityādi | nalinekṡaṇāyā: = padmanetrāyā:, tarūṇām = vrkṡāṇām, pravālā: = navapallavā:, calam = cañcalaṃ ca tat saukumāryam = sukumārāvasthā, tasmāt = mārdavasthairyābhāvāt | sindhau = samudre, sthitā:, pravālā: = vidrumā: | "pravālo vidrume vīṇādaṇḍe'bhinavapallave" iti hemacandra: | sthiram = sthāyi yat karkaśatvam = kāṭhinyaṃ tasmāt, ca, vimbamiva = raktabimbaphalamiva, adhara: = oṡṭha:, tena aupamyasya = sādrśyasya yā kathā = kathanam, tasya prasaṅga: = prastāvanā, tam, na jagmu: = na yayu: ||66|| bimbādharoṡṭhadyutirāyatākṡyāstasyā vilāsasmitaviprakīrṇā {1. ^dyutivipra^-vi^ ka^ |} | sandhyeva bandhūkaruciścakāśe candrātapai: śāritasanniveśā ||67|| bimbetyādi | āyate = dīrghe, akṡiṇī yasyāstasyā:; tasyā = māyādevyā:; vilāsasmitena = mandahāsyena, viprakīrṇā = miśrā; bimbamiva = pakvabimbaphala- miva adharoṡṭham, tasya dyuti: = kānti:; adharaśca oṡṭhaṃ ca adharoṡṭham; prāṇya- ṅgatvādekavadbhāva: | bandhūkasya = bandhujīvakapuṡpasya ruciriva ruci: = dīptiryasyā: sā; "bandhūko bandhujīvaka:" ityamara: | candrasya = śaśina:; ātapai: = kiraṇai:; "prakāśo dyota ātapa:" ityamara: | śārita: = śabalita:, khaṇḍita ityartha:; sanniveśa: = ākrtiryasyā: sā; "śāra: śabaravātayo:" iti hemacandra: | sandhyā = sāndhyakāla iva, cakāśe = babhau ||67|| @029 nitāntakāntālikacandralekhāniṡyandasaundarya mahāpraṇālī {1. saundaryaniṡyanda^ tri^ |} | sīmāntarekhā nayanāntanadyornāsā babhāse navayauvanāyā: ||68|| idānīṃ kavistasyā māyādevyā nāsāṃ varṇayati nitāntetyādinā | nava- yauvanāyā: = taruṇyā:, tasyā: = māyādevyā:; nitāntam = bhrśam, kāntam = ramyaṃ yad alikam = lalāṭam; "lalāṭamalikai godhi:" ityamara: | tadeva candralekhā = śaśirekhā, tasyā niṡyandam = srāvabhūtaṃ yat saundaryam = sundaratā, tasya mahā- praṇālī = jalanirgamamārga:; nayanayo: = netrayo:, ante eva nadyau tayo:; sīmna: = avadhe:, anye = antabhāge, rekhā = lekhā iva; nāsā = nāsikā; babhāse = cakāśe ||68|| kastūrikākalpitapatralekhastasyā: kapola: śaśimaṇḍalaśrī: | ākramya tasthau mukurasya śobhāmambhodavātairmalinodarasya ||69|| kavistasyā: kapolavarṇanamārabhate-kastūriketyādinā | tasyā: = śuddhodana- mahiṡyā:; kastūrikayā = mrgamadena, kalpitā = racitā, patralekhā = patravallī yasmin sa:; "anubodha: patralekhā patrāṃgulirime same" ityamara: | śaśi- maṇḍalavat = candramaṇḍalavat, śrī: = śobhā yasya sa:; kapola: = gaṇḍasthalam, ambho- dasya = meghasya; vātai: = pavanai:; malinamudaram = antarbhāgo yasya tasya; mukurasya = darpaṇasya; "darpaṇe mukurādarśau" ityamara: | śobhām = kāntim; ākramya; = atikramya; tasthau = sthita: ||69|| babhūva tasyā nayanotpalasya nīlotpalasyāpi mahān viśeṡa: | amoghamastraṃ kusumāyudhasya pūrvaṃ dvitīyaṃ tu tapa:su śīrṇam {2. kuṇṭham-ma^ |} ||70|| vabhūveti | tasyā: = māyādevyā:; nayanameva utpalam = padmam, tasya; nīlaṃ ca tadutpalaṃ tasya = nīlakamalasya; (ayameva) mahān; viśeṡa: = bheda:, yat @030 pūrvam = tasyā nayanotpalam, kusumamevāyudhaṃ yasya tasya = manmathasya; amogham = avyartham, astram = āyudham, dvitīyam = aparam, nīlotpalam, tapa:su = māgha- māseṡu, śīṇam = viśīrṇaṃ na bhavati, śiśirartau tasya naśvaratvāt ||70|| tasyā viśālena vilocanena vilāsagarbheṇa vijīyamānā: | adyāpi vāsaṃ vanakandareṡu hriyeva kurvanti kuraṅgaśāvā: ||71|| tasyā iti | tasyā: = māyādevyā:, vilāsā: = vibhramā:, garbhe yasya tena, viśālena = vrhatā; vilocanena = netreṇa, vijīyamānā: = parājīyamānā:, kuraṅgā ṇām = hariṇānām, śāvā: = śiśava:; "mrge kuraṅgavātāyuhariṇājinayonaya:", "prthuka: śāvaka: śiśu:" ityubhayatrāpyamara: | adyāpi = idānīmapi, vanānām = araṇyānām, kandareṡu = gahvareṡu, hriyā = lajjayā; vāsam = nivāsam, kurvanti = vidadhati | ivetyutprekṡāyām ||71|| saubhāgyavārākaravīcikābhyāṃ tāruṇyakalpadrumaśākhikābhyām | bhrūvallarībhyāṃ vadanaṃ tadīyaṃ babhāvivābjaṃ bhramarāvalībhyām ||72|| saubhāgyetyādi | tadīyam = tasyā māyādevyā: sambandhi, vadanam = mukham, saubhāgyam = saundaryameva, vārām = jalānām, ākara: = nidhi:, tasya vīci- kābhyām = taraṅgābhyām, tāruṇyam = yauvanameva, kalpadruma: = kalpavrkṡa:, tasya śākhikābhyām; bhruvau vallaryāviva tābhyām; bhramarāvalibhyām = bhramarasamūhā- bhyām; abjam = kamalamiva, babhau = śuśubhe ||72|| rarāja rājīvavilocanāyā lalāṭarekhā racitālakāntā | ālakṡyanāmākṡarabindupaṃktiranaṅgajai tradhvajapaṭṭikeva ||73|| @031 rarājeti | rājīvamiva vilocanaṃ yasyāstasyā: = tāmarasekṡaṇāyā:; (tasyā: = māyādevyā:); racitena = samīkrtena, alakena = cūrṇakuntalena, kāntā = manoharā, lalāṭarekhā = mastakarekhā, ālakṡyā = drśyā, nāmākṡarāṇām, bindū- nām = vartularekhāṇāṃ paṃktiryasyā: sā, anaṅgasya = mārasya, jaitra: = jayaśīlo yo dhvaja: = patākā, tasya paṭṭikā = paṭī, ivetyutprekṡāyām, rarāja = śuśubhe ||73|| viloladrṡṭidvayalobhanīyaṃ tasyā mukhaṃ sāmyamupācakāra | pariplutānta: parivartamānapāṭhīnayugmasya payoruhasya ||74|| viloletyādi | tasyā: = māyādevyā:, vilolena = cañcalena, drṡṭyordvayena, lobhanīyam = sprhaṇīyam, mukham = ānanam, pariplutam = jalaplāvitam, anta:parivartamānam = bhramat, pāṭhīnayo: = mīnayo:, yugmam = dvayaṃ yasmiṃstathā- bhūtasya, payoruhasya = meghasya, sāmyam = sādrśyam, upācakāra = utpādita- vān ||74|| gorocanāgauraruciścakāśe sa ṡaṭpadaśyāmalakeśapāśā | dhūmodgamairdhūsaritāgrabhāgā {1. ^grhābhā-ka^ vi^ |} mānyodayā maṅgaladīpikeva ||75|| gorocanetyādi | gorocanā = gopittam iva gaurī = pītā, ruci: = kānti: yasyā: sā, "pīto gauro haridrābha:" ityamara: | ṡaṭ padāni = caraṇāni yeṡāṃ te ṡaṭpadā: = bhramarā:, "ṡaṭpadabhramarālaya:" ityamara: | te iva, śyāmalā: = krṡṇā:, keśapāśā: = keśakalāpā: yasyā: sā, "pāśa: pakṡaśca hastaśca kalāpārthā: kacāt pare" ityamara: | dhūmānām = dhūmrāṇām, udgamai: = ūrdhvagatibhi: dhūsarita: = malina: = agrabhāgo yasyā: sā; mānya: = sammata:, udaya: = prādurbhāvaśca yasyā: sā; maṅgalasya = kalyāṇasya, dīpikā = dīpti:, iva cakāśe = babhau ||75|| ardhāsikāṃ bharturananyalabhyāṃ bhadrāsane saiva paraṃ prapede | anyā: kimarhantyapahāya lakṡmīṃ vakṡonivāsaṃ madhusūdanasya ||76|| @032 ardhāsikāmiti | sā = māyādevī, bharttu: = rājña: śuddhodanasya, bhadrāsane = rājasiṃhāsane, anyena = apareṇa, alabhyām = aprāpyām, ardhamāsikāyā iti ardhāsikām = ardhāsanasthitim, param = mukhyatvena, prapede = lebhe | anyā: = aparā: sādhāraṇā nārya:, madhuṃ sūdayatīti madhusūdana:, tasya = viṡṇo: | "nandigrahi^" (pā^ sū^ 3.1.134) ityādinā ṇvul | vakṡasi = hrdaye, nivāsam = sthitim, lakṡmīm = kamalām, viṡṇupatnīmityartha:; apahāya = tyaktvā, arhanti = śaknu- vanti kim ? ||76|| mahīpatirmānyaguṇojjvalāyāṃ tasyāṃ mahiṡyāṃ tanayābhilāṡī | pradīpadhūpapramukhai: padārthai: sa devatārādhanatatparo'bhūt ||77|| mahīpatiriti | sa mahīpati: = prthvīpati: rājā śuddhodana:, mānyā: = ślāghyā:, ye guṇā: = sauśīlyādaya:, tairujjvalāyām = śobhamānāyām, tasyāṃ mahiṡyām = māyādevyām, tanayam = putramabhilaṡatīti tādrśa:, san, pradīpa- pramukhai: = dhūpadīpādibhi: padārthai: = pūjopakaraṇadravyai:, devatāyā: = svakuleṡṭadevatāyā:, ārādhane = pūjāyām, tatpara: = āsakta:, abhūt = jāta: ||77|| mamajja tīrtheṡu jajāpa mantraṃ tatāna dānāni tapaścakāra | śuśrāva dharma sujanaṃ siṡeve sa putraheto: saha dharmapatnyā ||78|| malajjeti | sa: = rājā śuddhodana:, putraheto: = putraprāptyartham, dharmapatnyā: = svamahiṡyā māyādevyā saha, tīrtheṡu = puṇyasalileṡu, mamajja = magna: | mantram = putrapradamantram, jajāpa = jāpaṃ krtavān | dānāni = yācakebhyo'bhilaṡitavastu = pradānāni, tatāna = vistāritavān, dattavānityartha: | tapa: = vratapālanādiduṡkara- tapasyām, cakāra = krtavān | dharmam = dhārmikapustakāni, śuśrāva = śrutavān | sujanam = sajjanam, siṡeve = sevitavān | putraprāptyupāyapraśnārtha sajjanā api saṃvaditā ityartha: ||78|| @033 iti gatavati puṇyairdīrghadīrghe'pi kāle, patiravanipatīnāṃ putraratnaṃ na bheje {1. lebhe-ma^ |} | tadapi ca vavrdhe tatprārthanā tasya puṃsāṃ viramati na hi yatna: kāryasiddhe: purastāt ||79|| iti buddhaghoṡācāryaviracite padyacūḍ+āmaṇināmni mahākāvye siddhārthacarite prathama: sarga: || itīti | (sa:) avanipatīnām = prthvīpatīnām, pati: = svāmī, cakravartī rājā, iti = evam, dīrghād dīrghe = atidīrghe, kāle = samaye, gatavati = vyatīte, satyapi, putraratnam = putraśreṡṭham, "ratnaṃ svajātiśreṡṭhe'pi" ityamara: | na bheje = na labdhavān | tadapi = etāvatkālavilambe satyapi, tasya = rājña:, tatprārthanā = tasya putraprārthanā, vavrdhe = vrddhimeva prāptā | yato hi puṃsām = śreṡṭhajanānām, yatna: = prayāsa:, kāryasya = abhilaṡitakarmaṇa:, siddhe: = pūrte:, purastāt = pūrvam, na viramati = virāmaṃ na prāpnoti | atra sāmānyarūpeṇa viśeṡasamarthanarūpo'rthā- ntaranyāsālaṅkāra: | mālinī ca vrttam, tallakṡaṇaṃ yathā- `na na ma ya ya yuteyaṃ mālinī bhogilokai:" iti ||79|| || iti padyacūḍāmaṇimahākāvyasya kīrttivyākhyāyāṃ prathama: sarga: || @034 dvitīya: sarga: devānāṃ tuṡitapurīgamanam tatrāntare jagati pūrvanimittamāsīd drṡṭvā tadadbhutamamartyagaṇā: sametā: | sarvajñatāvasara eṡa taveti vaktuṃ jagmu: purīṃ suragurostuṡitābhidhānam ||1|| tatrāntare = tasminnavasare, "antaramavakāśāvadhiparidhānāntardhibhedatādarthye | chidrātmīyavinābahiravasaramadhye'ntarātmani ca" ityamara: | jagati = loke; pūrvanimittam = buddhāvatāraprāktana nimittam | āsīt = babhūva | adbhutam = āścaryamayam, tat = pūrvanimittaṃ drṡṭvā = avalokya, sametā = saṅgatā:, amartya- gaṇā: = devagaṇā:, eṡa: = ayam, tava = sureśvarasya, sarvajñatāyā: = buddhabhāvasya, "sarvajña: sugato buddha:" ityamara: | avasara: = anukūla: samaya:, asti - iti suraguro: = devādhipasya, vaktum = kathayitum; `tuṡita' iti saugatasamaye kasyacid devalokasya nāma, atra tu kavistatrasthāṃ purīmabhidadhāti, tuṡiteti abhi- dhānam = nāma yasyāstām | purīm = nagarīm, jagmu: = pratasthu: || asmin sarge vasantatilakā ghrttam, "uktā vasantatilakā ta-bha-jā ja-gau ga:" iti lakṡaṇāt ||1|| tuṡitapurīvarṇanam uttuṅganīlamaṇimandirajrmbhamāṇa- rociśchaṭācchuraṇaśādvalitāntarikṡām | prakrīḍ+amānamrgaśāvaviloladrṡṭi- cchāyāsamuccalanacandrakilopakaṇṭhām ||2|| kavi: ṡaḍbhi: padyai: kulakena tāṃ tuṡitākhyāṃ nagarīṃ varṇayati uttuṅge- tyādinā | uttuṅgam = unnataṃ yannīlamaṇīnām = indranīlānām, mandiram = grham, tasmāt jrmbhamāṇā = vardhamānā, roci: = chaṭā (kāntiparamparā), tasyā: @035 churaṇena = vyāpanena, śādvalitam = haritam; śādā asmin santīti śādvalam, tathākrtaṃ śādvalitam; tādrśam antarikṡam = gaganaṃ yasyāṃ sā | prakrīḍamānā- nām = viharaṇaśīlānām | tācchīlye cānaś pratyaya: | mrgāṇām = hariṇā- nām, śāvānām = śiśūnām, vilolā: = cañcalā yā drṡṭaya: = avalokanāni, tāsāṃ chāyāyā: = kānte:, samuccalanena = samyaktayā calanena, candrakita: = mecakita:, upakaṇṭha: = prāntapradeśo yasyāstām | "samau candramecakau", "upa- kaṇṭhāntikābhyarṇābhyagrā:" ityubhayatrākāra: ||2|| līlācakorarasanāñcalalihyamāna- prāsādadantavalabhīkiraṇaprarohām | tiryakpravrttamaṇitoraṇadīrgharaśmi- mālāvalīguṇitavandanamālikābhām ||3|| līletyādi | līlācakorāṇām = līlārthacakorapakṡiṇām, rasanāyā: = jihvāyā:, añcalai: = agrabhāgai:, lihyamānā: = āsvādyamānā:, prāsāde sthitāyā dantabalabhyā: = gopānasyā:, "gopānasī tu valabhī" ityamara: | kiraṇa- prarohā: = raśmyaṅkurā yasyāṃ tām | tiryakpravrttā = tira:prasāriṇī yā maṇi- toraṇasya = ratnamayabahirdvārasya, "toraṇa'strī bahirdvāram" ityamara: | dīrghāṇām = lambāyamānānām, raśmimālānām = kāntisrajām, āvalī = paṃktistayā guṇi- tāyā: = āvrttāyā:, vandanamālikāyā: = maṅgaladāmna:, ābhā = kāntiryasyāṃ tām | "toraṇordhve tu maṅgalyaṃ dāma vandanamālikā" iti hemacandra: | sā ca rambhāstambhacatuṡṭayaveṡṭitatāmrapatraracitā mālā ||3|| śiñjānapañcaśaracakritakārmukajyā- jhaṅkāravegacalitādhvagavāmanetrām | darpāndhadiggajakapolamadapravāha- kallolinīsalilakardamitapratolīma ||4|| @036 śiñjānetyādi | śiñjānā = svanantī yā pañcaśarasya = mārasya (kāmasya), cakritam = kuṇḍalitam, karmaṇe prabhavati kārmukam = dhanu:, tasya jyā = maurvī, "maurvī jyā śiñjinī guṇa:" ittyamara: | tasya jhaṅkārasya = ṭaṅkāradhvane:, vegena = javena, calitā: = udvignā:, adhvagānām = proṡitānām vāmanetrā: = striyo yasyāṃ tām | darpeṇa = garveṇa, andhānām = unmattānāṃ diggajānāṃ kapoleṡu = gaṇḍasthaleṡu yo madapravāha: = madasrāva:, sa eva kallo- linī = nadī, tasyā: salilena = jalena, kardamitā = paṅkilā, pratolī = rathyā yasyāstām | samāsāntavidheranityatvānna kap ||4|| śampāsahasracaturasrasaroruhākṡī- dehaprabhāpunarudīritadīpamālām | saudhasthaloparisamucchritavaijayantī- cīnāṃśukākalitadigvanitāvaguṇṭhām ||5|| śampetyādi | śampānām = vidyutām | "sampā śatahradā hrādinī" ityamara: | sahrasrasya = etatsaṅkhyāyā:, caturasrā: = anyūnātiriktā:, samā iti yāvat, yā saroruhākṡīṇām = kamalanetrāṇāṃ dehaprabhā: = śarīrakāntaya- stābhi: punarudīritā: = punaruktā, dīpānāṃ mālā = paṃkti:, yasyāṃ tām | saudha- sthalasya = prāsādapradeśasyopari samucchritāyā: = udgatāyā:, vaijayantyā: = patā- kāyā:, cīnāṃśukena = paṭṭāmbareṇa, ākalita: = krta:; digvanitāyā:, digaṅga- nāyā:, avaguṇṭha: = āvaraṇaṃ yasyāṃ tām ||5|| puṡpāvacāyavalamānapurandhrivarga- pīnastanonnativikalpitakeliśailām | mākandakorakagalanmakarandapūra- dhārānubaddhapunaruktataṭākatoyām ||6|| puṡpetyādi | puṡpāṇām = kusumānām, avacāyāya = lavanāya, valamāna: = udvartamāno ya: purandhrīṇām = kuṭumbinīnāṃ varga: = samūhastasya pīnayo: = pīvarayo:, @037 stanayo: = kucayo:, unnatyā = ūrdhvaṅgamanena, vikalpita: = sandigdha:, keliśaila: = krīḍāparvato yasyāṃ tām | mākandānām = cūtānām, korakebhya: = mukulebhyo galantya: = sravantyo makarandapūrāṇām; makarandapravāhāṇam = dhārā: = madhupravāha- santatayastābhiranubaddham = anusrtam, ata eva punaruktam = dviguṇitam, taṭākā- nām = jalāśayānām, toyam = talilaṃ yasyāṃ tām ||6|| śrṅgāramaṇḍapaśironavaratnateja:- sañcārasañcitaśatakratucāpaśobhām | mandārakalpaharicandanapārijāta- santānasaṃhrtadaridrakathāprasaṅgām ||7|| śrṅgāretyādi | śrṅgāramaṇḍapasya = līlāmaṇḍapasya, śirasi = mastake, khacitānām = lagnānām, navaratnānām, teja:sañcāreṇa = kāntiprasareṇa, sañcitā = sampāditā, śatakrato: = indrasya, cāpasya = dhanuṡa:, śobhā = kāntiryayā tām | mandārādibhi: = pañcabhi: devavrkṡai:, saṃhrta: = avahrta:, `daridratā' iti kathāprasaṅga: = dāridryaviṡayakavyavahāro yasyāṃ tām ||7|| tuṡitādhipatervarṇanam tatra sthitaṃ suragaṇā dadrśustamenaṃ siṃhāsane vividharatnaśilānibaddhe | vibhrājamānabahudhātuvicitravarṇe merormrgendramiva sānutaṭapradeśe ||8|| tatreti | suragaṇā: = devasamūhā:, tatra = tuṡitapuryām, vividhābhi: = naika- vidhābhi:, ratnamayaśilābhirnibaddhe = nirmite, vibhrājamānai: = dīpyamānai:, bahubhi: = anekairdhātubhi: = gairikādibhi:, vicitravarṇe = śabalavarṇe, rājasiṃhāsane = rājña ārohaṇapīṭhikāyām, sthitam = virājamānaṃ tamenam = tuṡitapuryadhīśvaram, @038 mero: = sumeruparvatasya, sāno: = śikharasya, taṭapradeśe = taṭaprānte sthitaṃ mrgendram = siṃhamiva, dadrśu: = avalokayāmāsu: ||8|| māṇikyamaulivalabhīsavidhasthitena mānyena maṅgalasitātapavāraṇena | pūrvācalasya suṡamāṃ maṇituṅgaśrṅga- saṃlakṡyapūrṇaśaśina: {1. saṃkṡipta^-tri^ |} pratipakṡayantam ||9|| atha trayoviṃśatiślokaistuṡitādhipaṃ varṇayati kavi: māṇikyetyādinā | māṇikyamayo mauli: = śirobhāgo yasyāstasyā:, balabhyā: = gopānasyā:, savidhe = samīpe, sthitena | maṅgalārtha yat sitam = dhavalam, ātapavāraṇam = chatraṃ tena | maṇituṅgaśrṅge = maṇimaye unnate śrṅge, saṃlakṡya: = samyak prakāśamāna:, pūrṇaśaśī = pūrṇacandro yasmiṃstasya, suṡamām = śobhām; pratipakṡayantam = śatrū- kurvantam; tatsadrśamityartha: | `devā: jagattrayaguruṃ drṡṭvā śirasā praṇemu:' iti agrimeṇa dvātriṃśaślokena saha sambandha: | evamevoparitaneṡu (20 ta: 31) ślokeṡu api bodhyam ||9|| pratyagrahāṭakaśilā phalakāyatasya phālasthalasya parita: prasrtairmakhai: | āśāviśālanayanānanamaṇḍanānā- {2. ^majjanānām-ma^ |} mākalpayanta miva kāntisudhāvibhāgam ||10|| pratyagreti | pratyagram = nūtanam; sadyodrutaniṡiktamityartha: | "pratyagro'bhinavo navya:" ityamara: | yat hāṭakasya = suvarṇasya, śilāphalakam = śilātalam | "hiraṇyaṃ hema hāṭakam" ityamara: | tadvat āyatasya = viśālasya, phālasthalasya = lalāṭapradeśasya; parita: = abhita:, prasrtai: = vistīrṇai:, mayūkhai: = kāntibhi:, āśā: = diśa: | āśāśca haritaśca tā:" ityamara: | tā eva viśālāni = āyatāni, nayanāni = netrāṇi yāsāṃ tā: striyastāsām, ānanamaṇḍalānām = @039 mukhamaṇḍalānām, kānte: = śobhāyā eva sudhāyā = amrtasya, vibhāgam = vibhajanam, ākalpayantam = kurvantam | ivetyutprekṡāyām ||10|| āyāmaśālibhiramandadayāsamudra- velājaleṡu viharadbhirapāṅgapātai: | āpādayantamamarādhiparājyalakṡmyā: krīḍāsaroruhatatīriva diṅmukheṡu ||11|| āyāmetyādi | āyāmaśālibhi: = vistrtai:, amandāyā: = adhikāyā:, dayāyā: = karuṇāyā eva samudrasya = jaladhe:, velājaleṡu = vivrddhajaleṡu; viharadbhi: = vicaradbhi:; apāṅgapātai: = kaṭākṡai:, amarādhipasya = devendrasya, rājyalakṡmyā: = rājyaśriya:, krīḍāsaroruhatatī: = krīḍāpadmaparamparā:, diṅmukheṡu = diśāmagra- bhāgeṡu; āpādayantam = kurvantam | ivetyutprekṡāyām ||11|| ākāśakandaradarīṡu vitāyamānai- rānandamandahasitairadhikaprasannai: | sandhukṡaṇāya nijakīrttipaya:payodhe: sampādayantamiva śāśvatamindulokam ||12|| ākāśetyādi | ākāśasya = nabhasa:, kandarā: = vivarā eva darya: = guhā: tāsu, vitāyamānai: = vistāryamāṇai: | tanoteryaki dhātornakārasya antādeśa ākāra: | ānandena = ānandajai:, adhikaprasannai: = atinirmalai:; mandahasitai: = smitahāsyai:; nijā = svakīyā yā kīrti: = yaśa:, sā eva paya: = jalam, tena pūritasya payodhe: = kṡīranidhe:, sandhukṡaṇāya vardhanāya, indulokam = candralokam, śāśvatam = avināśinam, sampādayantam = kurvantam | ivetyutprekṡāyām ||12|| @040 abhyarṇavarttibhirakrtrimabhaktiśobhai- rātmīyabimbasadrśai: saha mitravargai: | ābhāṡaṇeṡvadharavidrumarāgalakṡyā- {1. lakṡmyā^-ka^ | ^lakṡmyāścānta:^-pā^ |} danta:sphurantamanurāgamivodgirantam ||13|| abhyarṇetyādi | abhyarṇam = samīpe, vartibhi: = sthatai:; akrtrimā = naisargikī, bhaktiśobhā = bhaktisuṡamā yeṡāṃ tai:; ātmīyena = svakīyena, bimbena = ākā- reṇa, sadrśai: = tulyai:, mitravargai: = suhrtsamūhai:, saha = sārdham; ābhāṡaṇeṡu = saṃ^llāpeṡu; adhara eva vidruma: = pravālastasya rāgasya = aruṇimāyā:, lakṡyāt = vyājāt;, "vyājo'padeśo lakṡyaṃ ca" ityamara: | anta: = hrtpradeśe, sphurantam = cañcalatāṃ gatam, anurāgam = sneham | udgirantam = bahi:prakaṭayantam | ivetyutprekṡāyām ||13|| ānandavāṡpajalajarjaradrṡṭipāta- mabhyullasatpulakabhūṡitagaṇḍarekham | ākarṇayantamabhijātanijāpadāna- magre kuśīlavagaṇairabhigīyamānam ||14|| ānandetyādi | ānandena = sukhajena, bāṡpajalam = aśrujalam, tena jarjara: = śithila:, drṡṭipāta: = kaṭākṡapatanaṃ yasmin karmaṇi tat; abhyullasatā = udgacchatā, pulakena = romāñcena, bhūṡitā = alaṃkrtā, gaṇḍarekhā = kapolarekhā yasmin karmaṇi tat; abhijātam = śreṡṭham, nijam = svakīyam; apadānam = caritam; agre = sammukham; kuśīlavagaṇai: = gāyakagaṇai:, abhigīyamānam = abhivarṇyamānam | "gāyakāstu kuśīlavā:" ityamara: ||14|| kalpadrumaprasavakalpitakarṇapūra- riccholikāvigalitairmakarandapūrai: | bāhudvayasya mahanīyaparākramasya vīrābhiṡekamahimānamivācarantam ||15|| @041 kalpadrumetyādi | kalpadrumāṇām = kalpavrkṡāṇām, prasavai: = puṡpai:; "syādu- tpāde phale puṡpe prasavo garbhamocane" ityamara:; kalpitābhya: = racitābhya:, karṇapūrānām = karṇāvataṃsānām, riccholikābhya: = paṃktibhya:; "riccholī paṃktirāvalī" iti trikāṇḍaśeṡa:; vigalitai: = ni:srtai:; makarandapūrai: = maka- randānāṃ pravāhai:; "makaranda: puṡparasa:" ityamara:; "pūra: syādambhasāṃ vrddhau" iti hemacandra: | mahanīya: = pūjanīya:, parākrama: = śauryam, yasya tasya; bāhu- dvayasya = bhujayugalasya, śobhām = atiśāyitām, ācarantam = sampādayantam | ivetyutprekṡāyām ||15|| uttuṅgabāhuyugalodayaśailajāta- tejodivākarayaśohimaraśmiśaṅkām | ātanvatāruṇasitopalanirmitena maṅgalyakuṇḍalayugena manojñagaṇḍam ||16|| uttuṃgetyādi | uttuṅgam = unnatam yad bāhvo: = bhujayo:, yugalam = yugmam, tadeva udayaśaila: = pūrvadikparvata:, tasmāt jātau = utpannau, yau teja iti, divākara: = sūrya iti; yaśa iti = kīrtiriti himaraśmi: = candraśca, tayo: śaṅkām = sandeham | aruṇai: = raktavarṇai:, sitai = dhavalai:, upalai: = prastarai:, ratnairityartha:, "upalo grāvaratnayo:" iti hemacandra:; nirmitena = khacitena; maṅgalyayo: = maṅgalakarayo:, kuṇḍalayo: = karṇābharaṇayo:, yugena = dvayena, manojñayo: = śobhāya- mānayo:, gaṇḍasthalayo: = gaṇḍapradeśayo:; ātanvatā = utpāditavatā ||16|| mandārapuṡpakalikāparikalpitena mālyena mānyabhujamadhyavilambitena | kaṇṭhapraṇālimukhagatvararaktadhāra- {1. mukhagahvara^-vi^, tri^; ^ratna^-ma^, tri^ |} mādarśayantamiva maitrabalāvatāram ||17|| mandāretyādi | mandārasya = pārijātasya, puṡpakalikābhi: = mukulai:, pari- kalpitena = racitena; mānyam = pūjyaṃ praśastamityartha:, yadbhujamadhyam = vakṡa:, tatra @042 vilambitena = lagnena; kaṇṭha: = grīvā, eva praṇāli: = jalamārga:, tasyā: mukhāt = agrabhāgāt, gatvarā = ni:srtā, raktadhārā = śoṇitapravāho yasya tam | maitrameva balam = śaktiryasya tasya = buddhasya, avatāram = loke āgamanam, ādarśayantam = prakaṭayantam | ivetyutprekṡāyām | asya ślokasya gūḍhārthāvagāhanāya bhagavato buddhasya grdhrakūṭaparvatavāsakāle śatrubhūtena svadāyādena devadattena śilpidvārā prahitena kūṭayantreṇāviddhāt kaṇṭhādraktapravāha: prāsarat-iti saugatasamayakathā anusandheyā ||17|| abhyudgatairaruṇarāgamano'bhirāmai- rāmuktaratnavalayāṃkuraraśmijālai: | nirbhidyamānanijaśauryamaha:pravāla- sañchāditāviva bhujau {1. bhujāviṭapau-tri^ |} viṭapau dadhānam ||18|| abhyudgatairiti | abhyudgatai: = bahirni:srtai:, aruṇarāgeṇa = raktavarṇena, mano'bhirāgai: = manojñai: | āmuktayo: = vidhrtayo:, ratnavalayayo: = ratnakaṭakayo:, aṅkurairiva sthitai:, raśmijālai: = kiraṇasamūhai:, nirbhidyamānai: = bahirutthitai:, nijayo: = svakīyayo:, śauryamahaso: = vīryatejaso:, prabālai: = vidrumai:, sañchā- ditau = āvrtau, viṭapau = vrkṡaśākhe iva; bhujau = bāhū; dadhānam = dhārayantam | ivetyutprekṡāyām ||18|| aṅgairamandaharicandanapaṅkaliptai- rabhyantareṡu krtakuṃkumapatralekhai: | pakṡīndracañcupuṭapāṭanajarjarāṅgāṃ jīmūtavāhanadaśāmiva darśayantam ||19|| aṅgairiti | amandam = niviḍaṃ yathā syāttathā haricandanasya paṃkena = lepena, liptai: = rūṡitai: | krtā: = vihitā:, kuṃkumānām = kesarāṇām, patrarekhā: = patrā- valayo yeṡu tai:; aṅgai = śarīrāvayavai:; pakṡīndrasya = śakunyadhīśasya, garuḍasyeti @043 yāvat, cañcupuṭena = troṭyagreṇa; "cañcustroṭirubhe striyām" ityamara: | yat pāṭanam = vidāraṇaṃ tena jarjarāṇi = śithilāni, aṅgāni = avayavā: yasyāṃ tām | jībhūtavāhanasya = etannāmakasya gandharvarājasya, daśām = avasthām, darśayantam | ivetyutprekṡāyām | purā kila jīmūtavāhana: samayasaṃrakṡaṇāya garuḍasyāhāratvena samāgataṃ śaṅkhacūḍ+anāmānaṃ sarpaṃ dayayā saṃrakṡituṃ svaśarīraṃ garutmate āhāratvena dattvā raktāplutaśarīro'bhūt-iti paurāṇikī kathā'trānusandheyā ||19|| nānāvidhābharaṇaratnamarīcidaṇḍai- rdiṅmaṇḍaleṡu parita: parijrmbhamāṇai: | āgāmibodhipadavaibhavacihnabhūtā- mrddhipradarśanadhurāmiva śikṡayantam ||20|| nānetyādi | nānāvidheṡu = vicitreṡu, ābharaṇeṡu = alaṅkaraṇeṡu, yāni ratnāni = maṇimāṇikyādīni, teṡāṃ marīcidaṇḍai: = daṇḍasadrśairlambāyamāna- kiraṇai:; diṅmaṇḍaleṡu = diksamūheṡu, parita: = abhita:; parijrmbhamāṇai: = vivardha- mānai:; sadbhi:; āgāmi = bhāvi, yad bodhipadam = bodhisthānam; bodhirnāma samādhibheda:; "bodhi: puṃsi samādheśca bhede pippalapādape" iti medinīkośa: | tasya vaibhavasya = mahimna:, cihnabhūtām = lakṡaṇabhūtām; daṇḍadhāraṇasya yati- cihnatvāditi bhāva: | rddhe: = samrddhe:, pradarśanameva dhū: = bhāra:, tām, śikṡa- yantam = bodhayantam | ivetyutprekṡāyām ||20|| āpādapadmamabhita: pravijrmbhitābhi rambhojarāgapatapatakābharaṇaprabhābhi: | tasmāt prabhrtyuparibhāvimunitvamudrāṃ kāṡāyadhāraṇakalāmiva śīlayantam ||21|| āpādetyādi | āpādapadmam = padāravindamabhivyāpya, pravijrmbhitābhi: = vyāptābhi:; ambhojarāgāṇām = padmarāgamaṇīnām; tai: khacitānāmityartha:, patā- kābharaṇānām = alaṅkaraṇaviśeṡāṇām, prabhābhi: = kāntibhi: tasmāt prabhrti = tata ārabhya; uparibhāvina: = bhaviṡyata:, munitvasya = munibhāvasya; mudrām = @044 lakṡaṇam; kaṡāyeṇa raktaṃ vastraṃ kāṡāyam; "tena raktaṃ rāgāt" (pā^ sū^ 4.2.1) ityaṇpratyaya:, ādivrddhi: | tasya dhāraṇam = pariveśanameva, kalā = śilpam, tām; śīlayantam = abhyasyantam | ivetyutprekṡāyām ||21|| saṃkrāntasaudhavalabhīmaṇiputrakeṇa vakṡa: kavāṭaphalakena manohareṇa | sākṡādura:sthalavihārisamudrarāja- kanyasya kaiṭabharipo: kalayantamābhām ||22|| saṃkrāntetyādi | saṃkrāntā = pratiphalitā, saudhasya = prāsādasya, valabhyām = gopānasyām, sthitā, maṇiputrikā = ratnapratimā, yasmiṃstena; manohareṇa = manojñena; vakṡa: = ura:; kavāṭasya = kapāṭasya, phalakam = bhāgamiva, tena | "uro vatsaṃ ca vakṡaśca", "kavāṭamararaṃ tulye" ityubhayatrāmara: | sākṡāt = pratyakṡasya, ura:sthale = vaśasi, vihāriṇī = viharamāṇā, samudrarājasya = kṡīrābdhe:, kanyā = lakṡmīryasya tasya | kaiṭabharipo: = viṡṇo:; ābhām = śobhām, kalayantam = kurvantam ||22|| niṡyandamānamakarandanirantareṇa raktotpalena karapaṅkajalālitena | sadyo vipāṭanagaladrudhirāruṇena netrotpalena śivirājamivopalakṡyam ||23|| niṡyandyamānetyādi | karapaṅkajābhyām = karakamalābhyāṃ lālitena = ādr- tena; niṡyandyamānai: = prasravadbhi:, makarandai: = puṡparasai:, nirantareṇa = nīrandhreṇa; raktotpalena = kokanadena; sadya: = sapadi, vipāṭanena = vidāraṇena, galatā = sravatā, rudhireṇa = raktena, aruṇena = aruṇavarṇena, netrotpalena = nayanakamalena; śivirājam = etannāmakaṃ rājānam, upalakṡyam = anumeyam | purā kila śivicakravartī abhyāgatāya kasmaicid viprāya svīyanayanadvayamutpāṭya dattavāniti paurāṇikī kathā'trānusandheyā ||23|| @045 ālepacandanavisrtvaragandhalobhā- dālīyamānamalināmabhito nikāyam | ajñānagāḍhatimiraudhamivāntarasthaṃ {1. mivāntikasthaṃ-vi^ |} tenaiva dikṡu nitarāmapasārayantam ||24|| ālepetyādi | ālepacandanāt = anuliptacandanāt; visrtvare = prasaraṇa- śīle, gandhe = saurabhe, lobhāt = īpsāta:; alinām = bhramarāṇām, nikāyam = saṅgham; abhita: = pārśvadvaye; ālīyamānam = āśliṡyamāṇam; antarastham = hārdam; dikṡu = kāṡṭhāsu, ajñānameva gāḍhatimiram = niviḍāndhakāra:, tasya ogham = samūham; tenaiva = raktotpalenaiva; apasārayantam = dūrīkurvantam | ivetyu- tprekṡāyām ||24|| āśāmukhaprasrmarairarabhinandanīyai- rāścaryasaṃhananakāntisudhāpravāhai: | āplāvayantamiva nirjararājaloka- mātmapratāpatapanāturamantikastham ||25|| āśetyādi | abhinandanīyai: = praśaṃsanīyai:; āśāmukheṡu = diṅmukheṡu, prasrmarai: = vyāpanaśīlai:; āścaryasya = adbhutasya, saṃhananasya = śarīrasya; "gātraṃ vapu: saṃhananam" ityamara: | kānti: = śobhaiva sudhā = amrtam, tasyā: pravāhai: = pūrai:; āplāvayantam = snāpayantam; nirjararājānām = suraśreṡṭhānām, janam = lokam, ātmana: = svasya, pratāpa: = teja eva, tapana: = sūrya:; "tapana: = sūrya:; "tapana: savitā ravi:" ityamara: | tena, āturam = santaptam; antikastham = samīpastham | ivetyutprekṡāyām ||25|| ālolabāhuvalayaskhalanāravāra- vācālitākhilaharinmukhamaṇḍalībhi: | ārādamartyapuravāravilāsinībhi- {2. ^marttyavara^-tri^ |} rādhūyamānasitacāmaracakravālam ||26|| @046 āloletyādi | ālolānām = cañcalānām, bāhvo: = bhujayo:, valayā- nām = kaṭakānām, skhalanena = parasparaṃ saṅghaṭṭanena, ya ārāva: = śabda:, tena aram = drutam, yathā syāttathā; "laghu kṡipramaraṃ drutam" ityamara:; vācāli- tāni = mukharitāni, akhilānām = samagrāṇām, harinmukhānām = āśānām; maṇḍalya: = samūhā:, yābhistāni; amarapure = devapure, sthitābhi:, vāravilāsi- nībhi: = gaṇikābhi:, "vārastrī gaṇikā veśyā" ityamara: | ārāt = samantāt; ādhūyamānam = vījyamānam; sitānām = dhavalānām, cāmarāṇām = bālavyajanā- nām, cakravālam = maṇḍalaṃ yasmiṃstam ||26|| vakṡa:sthalena valamānamanojñahāra- tārāvalīvalayinā gaganopamena | ākāśasindhulaharīparirabhyamāṇa- mābhāsayantamamarādritaṭāvalepam ||27|| vakṡa:sthaleneti | valamānā = luṭhantī, manojñā ca yā hāratārāvalī = tārā- valīsamo hāra:, hārasadrśatārāvalī ca, tasyā valaya: = kaṭako'yamasminnastīti tadvatā, gaganopamena = gaganasadrśena; vakṡa:sthalena = urasā; ākāśasindho: = deva- nadyā:, laharyā = taraṅgeṇa, pravāheṇeti vā | parirabhyamāṇam = āśliṡyamāṇam; amarādre: = sumeruparvatasya, taṭasya = upatyakāyā:, avalepam = garvam; ābhāsa- yantam = parihasantam ||27|| ambhoruhākrtimabhaṅgarapadmarāga- bhaṅgībhirāracitamadbhutapādapīṭham | dānābhibhūtanatapadmanidhiprakāśaṃ savyetareṇa caraṇena parāmrśantam ||28|| ambhoruhetyādi | ambhoruhasya = padmasya, ākāram = ākrtim, abhaṅgu- rābhi: = akṡayābhi:, padmarāgāṇām = padmarāgamaṇīnām, bhaṅgībhi: = vicchittibhi: āracitam = nirmitam; adbhutam = āścaryamayaṃ pādapīṭham = pādavinyāsapīṭham, dānena = yācakebhyo dānakriyayā, abhibhūta: = dhikkrta:, nata: = pādanamraśca ya: @047 padmanidhi: = navasu nidhiṡvanyatama:, tasyeva prakāśa: = tejo yasya tat; savyetareṇa = dakṡiṇena, caraṇena = pādena; parāmrśantam = sprśantam ||28|| aṃdhreravatalakarasadyutihāriṇībhi- rabhyudgatābhiraruṇāṃgulidīdhitībhi: | vandārudevavadanāmbujabodhanāya bālātapaprasaravarṡamivācarantam ||29|| aṃdhreriti | aṃdhrai: = pādasya; alaktakarasasya = lākṡārasasya, dyutim = kāntiṃ haranti = muṡṇantīti tābhistathoktābhi:; aruṇābhi: = raktābhi:, aṃgulīnāṃ dīdhitibhi: = kāntibhi: | dīdhitiśabdāt "krdikārādaktina:" (pā^ ga^ sū^) iti ṅīṡ; abhyudgatam = unnatam; vandārūṇām = devānāṃ vadanānām = mukhānā- meva, ambujānām = padmānām, bodhanāya = vikāsāya, bālātapasya, prasaram = vyāptimeva, varṡam = vrṡṭim, ācarantam = kurvantam | ivetyutprekṡāyām ||29|| nakṡatranāthakarakandalamāṃsalena navyena pādanakhadīdhitijālakena | niṡyandamānasuranirjhariṇīmaranda-{1. ^ṇīmamanda^-ma^, vi^ |} dhārābhirāmacaraṇābjamivābjanābham ||30|| nakṡatretyādi | nakṡatranāthasya = candrasya, karāṇām = kiraṇānāṃ kandalā: = aṃkurā iva māṃsalena = sāndreṇa; navyena = navīnena, pādanakhānām = caraṇanakhā- nām, dīdhitijālakena = kāntisamūhena; niṡyandamānā = pravahantī yā surā- ṇām = devānām; nirjhariṇī = nadī, saiva marandadhārā = makarandapravāha:, tayā abhi- rāme = manohare, caraṇābje = caraṇakamale yasya tam; añjanābhau yasya tam = viṡṇum | "ac pratyanvavapūrvāt" (pā^ sū^ 5.4.75) iti sūtre `ac' iti yogavibhāgāt samāsānto'c pratyaya: | ivetyutprekṡāyām ||30|| @048 saṃsāraghoraparitāpajuṡāṃ janānāṃ saṃrakṡaṇāya kimayaṃ samayo na veti | jijñāsayā kṡaṇamivāvatarītukāmaṃ {1. ^kṡitimiva-ma^ |} māṇikyakuṭṭimatalapratimānibhena ||31|| saṃsāreti | saṃsārasya = jagata:, yo dhīra: = bhayaṅkara:, paritāpa: = du:kham, taṃ juṡante = bhajantīti teṡāṃ tādrśānām, janānām = lokānām, saṃrakṡaṇāya = rakṡāyai, kim, ayam = eṡa:, samaya: = kāla:, asti, na vā-iti jijñāsayā = jñātumi- cchayā, māṇikyamaye kuṭṭimatale = kuḍyatale, pratimānibhena = pratibimbavyājena, "sadrśavyājayornibha:" iti trikāṇḍaśeṡa: | kṡaṇamiva = muhūrtamiva, avatarītuṃ kāma = icchā yasya tam ||31|| drṡṭvā jagattrayaguruṃ śirasā praṇemu- rdūrānatena tuṡitālayapārijātam | vācāmatītya padavīmabhivartamāna- mārebhire stutibhirarcayituṃ ca devā: ||32|| drṡṭveti | tuṡitālayasya = tuṡitalokasya krte kalpadrumabhūtam, tam, jaga- tām = lokānām, trayasya = etatsaṃkhyākasya gurum = svāminam, drṡṭvā = vilokya, dūrānayena = dūrata eva namreṇa śirasā = mastakena, praṇemu: = namaścakru: | atha ca devā:, vācām = vāṇīnām, padavīm = sthānam, atītya = ulaṅghya, abhivarta- mānam = sthitaṃ tam = tuṡitādhipatim, arcayitum = pūjayitum = ārebhire = prārambhaṃ cakru: ||32|| tuṡitādhipaterdevakrtā stuti: dīnāvalokanadaśāntarajrmbhamāṇa- kāruṇyapūraparivāhamahāpraṇālai: {2. parivāra^-ma^, tri^ |} | asmānapāṅgaya vinidrasarojamudrā- karṇejapaistava surendra ! kaṭākṡapātai: ||33|| @049 dīnetyādi | he surendra = surādhipa ! dīnānām = akiñcanānām, avaloka- nasya = darśanasya, antare = avasare; jrmbhamāṇa: = vardhamāna:, kāruṇyam = dayā eva, pūra: = jalabharastasya parivāhasya = pravāhasya, mahāpraṇālai: = viśālanirgama- mārgai: | vinidrāṇām = vikacānāṃ sarojānām = kamalānām, mudrāyā: = lakṡaṇasya, karṇejapai: = sūcakai:, kaṭākṡapātai: = drṡṭipātai:, asmān = etān stutikartrn devān; apāṅgaya = krpayā vilokaya ||33|| svairojjihānasuṡamābharadugdhasindhu- kallolakandalakarambitagātrayaṡṭe ! cūḍāvataṃsa ! tuṡitālayadevatānāṃ tubhyaṃ nama: paramakāruṇikavratāya ||34|| svairetyādi | svairam = yatheccham, yathā syāttathā, ujjihāna: = udgacchan; suṡamāṃ bibharttīti suṡamābhara: = kāntisamūha eva yo dugdhasindhu: = kṡirasamudra:, tasya kallolakandalai: = vīcikandalai:, karambitā = vyāptā, gātrayaṡṭi: = dehadaṇḍo yasya tasya sambuddhau | he cūḍ+āvataṃsa = śirobhūṡaṇa | paramam = mukhyam, kāruṇi- kānām = dayālūnām, vratam = niyamo yasya tasmai; karuṇāśīlaṃ svabhāvo yeṡā- miti kāruṇikāsteṡām | "syāddayālu: kāruṇika:" ityamara: | tubhyam = tuṡitādhipataye; tuṡitālayadevatānām = tuṡitalokavāsidevānām; nama: = praṇāma: | astviti śeṡa ||34|| prajñāpradhānamahiṡīpadapaṭṭabandha- sambhāvanātiśayasambhrtanirvrtāya {1. ^saṃbhrama^-vi^, tri^ |} | sarvottarāśramakathāmrtapānalīlā- {2. śamadhanāmrta^-vi^, tri^ |} goṡṭhīparāya guṇavāridhaye namaste ||35|| prajñetyādi | prajñāyā: = medhāyā:, pradhānamahiṡīpade = mukhyamahiṡīsthāne, paṭṭa- bandhanahetunā, ya: sambhāvanātiśaya: = bahumānātiśaya:, tena sambhrtam = pūjitaṃ yathā syāt tathā, nirvrtāya = sukhitāya | sarvottara: = sarvotkrṡṭo ya āśrama: = saṃnyāsāśrama:, tatsambadhinī kathā eva amrtam = sudhā, tasya pānārthaṃ yā @050 līlāgoṡṭhī = līlāsammarda:, tasyāṃ parāya = āsaktāya, guṇavāridhaye = guṇasamudrāya, te = tubhyam | yuṡmacchabdasya caturthyekavacane'nvādeśa: | nama: = praṇāma: | astviti śeṡa: ||35|| maitrīkalatrakucabhārapaṭīrapaṅka- patrāvalīmakarikāṅkaramaṇḍitāya | tejastaraṅgitadigantarakandarāya, trailokyabhāgyaparipākabhuve namaste ||36|| maitrītyādi | maitrī eva kalatram = patnī, tasya kucabhāre = stanabhāre, ya: paṭīrapaṅka: = candanakardama:, patrāvalyā makarikāṅkuraśca, tābhyāṃ maṇḍitāya = alaṃkrtāya = śobhamānāya | tejasā = kīrttyā, taraṅgitā = vyāptā, digantarāṇi = diṅmukhā eva kandarā = guhā yasya tasmai, trailokyabhāgyasya = trilokīdiṡṭasya ya: paripāka: = phalonmukhatvam, tasya bhuve = utpattisthānāya, te namo'stu ||36|| mārapratāpabaḍavānalakīlajāla- jājvalyamānajananārṇavadharmanāve | divapālaśekharitaśāsanapatrikāya dikyānubhāva ! jagadekaguro ! namaste ||37|| māretyādi | he divyānubhāva = he divyaprabhāva ! he jagadekasvāmin ! mārapratāpa: = manmathateja eva, baḍavānala: = aurvāgni:, tasya kīlajālai: = jvālāsamūhai:; "vāḍavo baḍavānala:", `vahnerdvayorjvālakīlau' ityubhayatrāmara: | jājvalyamāna: = pradīpyamāno yo jananārṇava: = saṃsārasāgara:, tasya; dharmā- caraṇāya naukābhūtāya, dharmataraye iti yāvat | dikpālai: = digdevai:, śekharitā = śirobhūṡaṇīkrtā, śirobhiruhyamānetyartha:, śāsanapatrikā = ādeśapatramiva, yasya tasmai | te nama: = praṇāma: | astviti śeṡa: ||37|| @051 niṡyandamānanirapāyakrpāpravāha- vīcīviṭaṅkavalamānaviśāladrṡṭe ! dhyānāmrtadravataraṅgitacittavrtte ! devādideva ! jagadekadrśe namaste ||38|| niṡyandamānetyādi | niṡyandamānasya = prasravamāṇasya, nirapāyasya = avi- cchinnasya, krpāpravāhasya = karuṇāpūrasya, vīcīnām = taraṅgāṇām, viṭaṅkeṡu = kapotapālikāsu | "kapotapālikāyāṃ tu viṭaṅke puṃnapuṃsakam" ityamara: | unnatapradeśeṡviti yāvat | balamāne = viśāle = dīrghe, drṡṭī = netre yasya, tasya sambuddhau | anena tasya drṡṭe: krpāparipūrṇatvamuktam | dhyānam = samādhireva, amrtadrava: = sudhāsyandastena taraṅgitā = āloḍitā, cittavrtti: = āśayasta- tsambuddhau jagatām = lokānām, ekadrśe = ekacakṡuṡe, jñānapradāyetyartha: | he devādideva = he deveṡu pramukha ! te = tubhyam, nama: = praṇāma: | astviti śeṡa: ||38|| nirvyājakrttagalanirgaladasradhārā- nirvāpitakṡudhitarākṡasajāṭharāgne ! nirvāṇakelikrtinirmitisūtradhāra ! netrābhirāma ! surarāja ! namo namaste ||39|| nirvyājetyādi | nirvyājam = niṡkapaṭaṃ yathā syāt tathā krttāt = chinnāt, galāt = kaṇṭhāt, nirgalantyā = nirgacchantyā, asradhārayā = raktapravāheṇa, nirvāpita: = śamita:, kṡudhitasya = bubhukṡāyuktasya, rākṡasasya = rakṡasa:, jāṭharāgni: = udaravahniryena tasya sambuddhau | nirvāṇam = apavarga eva kelikrti: = nāṭyam, tasya nirmitau = pravartane; sūtram = nāṭyasādhanaṃ dhārayatīti sūtradhāra: | "nāṭyopakaraṇādīni sūtramityabhidhīyate | sūtraṃ dhārayatītyarthe sūtradhāro mato budhai:" || iti tallakṡaṇāt, tatsadrśa: prārambhaka iti yāvat | netrābhyām = locanābhyām, abhirāma: = manoharastatsambuddhau; he surarāja = devendra: ! te = tubhyam, namo nama: = muhurmuhu: praṇāma: | astviti śeṡa: ||39|| @052 gandharvarājamahilājanagīyamāna- kīrttipravāhaparivāhitadiṅmukhāya | bhavyānurakṡaṇaparāya phalonmukhīna- bhāgyādhikāya bhagavan ! bhavate praṇāma: ||40|| gandharvetyādi | he bhagavan = he prabho ! gandharvarājānāṃ mahilājanai: = strī- janai:, gīyamānena kīrtipravāheṇa = yaśa:pūreṇa, parivāhitāni = plāvitāni, diṅmukhāni = digbhāgāni yasya tasmai | bhavyānām = bhaktinabhrāṇām, anu- rakṡaṇe = pālane, āsaktāya = saṃlagnāya, phalam = pariṇāmaṃ prati unmukhīnena = unmukhagāminā, phalapradenetyartha: | bhāgyena = daivena, adhikāya, bhavate = tuṡitādhi- pāya, praṇāma: = prakarṡeṇa nati: | astviti śeṡa: ||40|| nityapravrttaniravadyamahāpradāna- śobhāparājitasuradrumakāmadheno | śuddhāśayāya sucaritravibhūṡaṇāya tubhyaṃ namastuṡitalokadhurandharāya ||41|| nityetyādi | nityapravrttānām = avicchinnānām, niravadyānām = nirduṡṭā- nām, mahāpradānānām, śobhayā = kāntyā, parājite = parābhūte, suradruma: = kalpavrkṡa:, kāmadhenu: = surabhiśca yena, tatsambuddhau; śuddha: = pūta:, āśaya: = cittavrtti- ryasya tasmai | "abhiprāyaśchanda āśaya:" ityamara: | sucaritram = śobhanacaritra- meva vibhūṡaṇamalaṅkāro yasya tasmai; tuṡitalokasya dhurandharāya = bhāravahane samarthāya, tubhyam = tuṡitādhipataye; nama: = praṇati: | astviti śeṡa: ||41|| rākāsudhākiraṇabimbamano'bhirāma- vaktrāvadhūtavaravārijavaibhavāya | śāntāśayāya śapharadhvajabāhuvīrya- muṡṭindhayāya munimānyadhiye namaste ||42|| rāketyādi | rākāyā: = pūrṇimāyā:, sudhākiraṇasya = candrasya, bimbam = ākāra iva yad vaktram = mukham, tenāvadhūta: = tiraskrta:, varavārijānām = śreṡṭha- @053 kamalānāṃ vaibhava: = māhātmyaṃ yasya tasmai; śapharadhvajasya = makaradhvajasya, kāma- devasyeti yāvat, yad bāhuvīryam = bhujabalam, tasya muṡṭiṃ dhayatīti tasmai muṡṭindhayāya = vināśakāya; śāntāśayāya = śāntacittavrttaye, munimānyānām = muniśreṡṭhānāṃ yā dhī: = buddhiryasya tasmai; te = tubhyam, namo'stu ||42|| śrṅgāritāyatadigantamadāvalendra- śuṇḍārakāṇḍaparibhāvukabāhudaṇḍam | saundaryakandalitacārumukhāravindaṃ vandāmahe varadarāja ! bhavantameva ||43|| śrṅgāritetyādi | he varadānām = varapradāyināṃ rājā = śreṡṭhastatsambuddhau ! śrṅgārita: = maṇḍita: "śrṅgāro gajamaṇḍana:" iti hemacandra: | āyata: = vistrta: digantamadāvalendrasya = diggajaśreṡṭhasya, śuṇḍāradaṇḍa: = śuṇḍādaṇḍa:, tasya pari- bhāvukau = śobhayā nirākariṡṇū, bāhudaṇḍau = bhujadaṇḍau yasya tam; saundaryeṇa = sundaratayā, kandalitam = yuktam, cāru = śobhanam, mukhāravindam = mukhakamalam, yasya tam | bhavantam = tuṡitādhipatimeva, vandāmahe = praṇamāma: ||43|| vīra ! tvameva vijitākhiladiṅmukhasya mīnadhvajasya vinipātavidhau vidagdha: | siṃhād rte jagati ka: khalu dhīracetā dantāvalaṃ jayati jarjaritādrikūṭam ||44|| vīreti | he vīra = he balaśālin ! tvam = bhavāneva; vijitam = parājitam, akhilam = samagram, diṅmukham = āśāmukhaṃ yena tasya; mīnadhvajasya = mārasya, makaradhvajasyetyartha: | vinipāta: = parājaya eva vidhi: = vyāpāra:, tasmin; vidagdha: = samartha: asīti śeṡa: | yato hi, jagati = loke; siṃhāt = kesariṇa:, rte = vinā, ka:, dhīram = gabhīram = ceta: = hrdayaṃ yasya sa:; jarjaritā: = śithi- līkrtā:, adrīṇām = parvatānām, kūṭā: = śikharāṇi yena tam, dantāvalam = gajam; "dantī dantāvalo gaja:" ityamara: | jayati = vaśīkaroti ||44|| @054 vidveṡatāpamakhilaṃ jagatāṃ vinetuṃ śaktastvameva śaraṇāgatapuṇyarāśe ! dhārādharaṃ taralavidyutamantareṇa dāvānalaṃ śamayituṃ bhuvi: ka: kṡameta ! ||45|| vidveṡetyādi | śaraṇam = rakṡitāram; "śaraṇaṃ grha-rakṡitro:" ityamara:; āgatānām = prāptānām; puṇyarāśe = puṇyasamūharūpa ! jagatām = lokānām, akhilam = sampūrṇam, vidveṡeṇa = parasparaṃ krodhena janitaṃ tāpam = auṡṇyam; vine- tum = nāśayitum; tvameva = bhavāneva, śakta: samartha:; asīti śeṡa: | yato hi bhuvi = loke, taralā = cañcalā, vidyut = taḍit yasya tam; dhārādharam = jala- dharam; "dhārādharo jaladhara:" ityamara: | antareṇa = vinā; dāvānalam = vanā- gnim; "vane ca vanavahnau ca davo dāva iheṡyate" iti yādava: | śamayitum- śāntaṃ kartum; (anya:) ka: kṡameta = samartho bhavet ||45|| mohāndhakāramuṡitāni jagattrayāṇi puṇyādhika ! tvamasi bodhayituṃ pravīṇa: | ko vā vikāsayitumarhati kokabandhuṃ bhānuṃ vinā śaradi paṅkajakānanāni ||46|| mohetyādi | puṇyamevādhikaṃ yasya sa:, tatsambuddhau puṇyādhika ! = ati- puṇyamaya ! jagattrayāṇi = lokatrayāṇi; moha evāndhakārastena muṡitāni = moṡamāptāni; naṡṭajñānānītyartha: | bodhayitum = jñāpayitum; tvameva pravīṇa: = catura:; asi = vartase | yato hi śaradi = śaradrtau; paṅkajakānanāni = kamala- vanāni; vikāsayitum = prakāśayitum; kokānām = cakravākāṇām; "koka- ścakraścakravāka:" ityamara:; bandhum = priyam; bhānum = sūryaṃ vinā = antareṇa, ka: arhati = śaknoti ||46|| @055 trṡṇāpravāhamavaśoṡayituṃ janānāṃ tejasvināmadhipa ! dakṡatarastvameva | kalpāvasānabaḍavānalamantareṇa ka: pārayejjagati pātumapāmadhīśam ||47|| trṡṇetyādi | he tejasvināmadhipa = pratāpināmadhīśvara ! janānām = lokānām; trṡṇāyā: = vāsanāyā:, santatim = jālam, avaśoṡayitum = śuṡkīkartum, nāśayitumiti yāvat, tvameva = bhavāneva; dakṡatara: = paṭutara: | asīti śeṡa: | apāmadhīśam = samudram, antareṇa = vinā; kalpāvasāne = pralaya- kāle; "samvarta: pralaya: kalpa: kṡaya: kalpānta ityapi" ityamara: | baḍavānalam = vāḍavāgnim, pātum = śoṡayitum, ka: pārayet = śaknuyāt ||47|| dhīra ! tvameva jananāmbunidhestrilokīṃ pāraṃ paraṃ gamayituṃ paṭutāmupaiṡi | ko vā vihāya bhuvane kuhanāvarāhaṃ kṡoṇīsamuddhrtividhau kuśala: payodhe: ||48|| dhīreti | he dhīra = he dhairyaśāli !, trilokīm = jagattrayam, jananasya = janmana:, ambunidhe: = samudrasya, param = antimam, pāram = taṭam, gamayitum = preṡayitum; tvameva = bhavāneva, paṭutām = dakṡatām; upaiṡi = prāpnoṡi | bhuvane = loke; payodhe: = samudrāt; kṡoṇyā: = prthivyā:, samuddhrtividhau = samuddharaṇakarmaṇi; kuhanayā = kapaṭena, varāham = varāharūpadhāriṇam, viṡṇumityartha:, vihāya = tyakvā; ka: kuśala: = pravīṇa:; astīti śeṡa: ||48|| itthaṃ suparvavihitāṃ stutimādareṇa śrutvā prasannahrdayastuṡitādhirāja: | gambhīravāridharagarjitamandareṇa tān pratyuvāca vacasā madhurākṡareṇa ||49|| itthamiti | ityam = anena prakāreṇa, sa:, tuṡitādhirāja: = tuṡitadeva- lokādhipati:; suparvavihitām = devai: krtām, stutim = stotram; śrutvā = @056 ākarṇya; prasannahrdaya: = prītimanā: san; gambhīraṃ yad vāridharāṇām = meghānāṃ garjitam = dhvani:, tadiva mandareṇa = bahalena; "mandaro manthaparvate | svargamandā- rayormande bahale" iti hemacandra: | madhurāṇi = svādūni, priyāṇi hitakarāṇi cetyartha:, akṡarāṇi = varṇāni yasmiṃstena, vacasā = vāṇyā, tān = devān, pratyu- vāca = uttaraṃ dattavān ||49|| tuṡitādhipate: piprcchā bho bho: purandaramukhā haridantapālā: sambhūya yūyamiha sādaramāgatā: kim ! kārya mayā kimapi ced bhavatāma bhīṡṭa māvedyatāmalamiha stutisampadeti ||50|| bho bhoriti | yūyam = bhavanta:; purandaramukhā: = indrādyā:; haridantapālā: = dikpālā:; iha = mama samīpe; sambhūya = militvā; kim = kena kāryeṇa, sādaram = sasammānam; āgatā: = āyātā:; stha iti śeṡa: | ced = yadi; bhavatām = yuṡmākam; kimapi kiñcidapi; kāryam = prayojanam, abhīṡṭam = abhilaṡitam; astīti śeṡa: | tarhi tat = abhīpsitakāryam; āvedyatām = nivedyatām | (mama) stutisampadā = stotrātiśayena; alam = na kimapi kāryaṃ setsyatīti bhāva: | atra niṡedhyasya niṡedhyaṃ prati karaṇatvāt trtīyā ||50|| devānāṃ nivedanam te'pi prasannamanasa: praṇipatya tasmai vyajñāpayan vinayanamritapūrvakāyā: | devādhideva ! jagatāmavabodhanāya, santiṡṭhate samucito'vasarastaveti ||51|| te'pīti | te = devā api, prasannamanasa: = prasannahrdayā: santa:, tam praṇi- patya = praṇāmaṃ krtvā; vinayena namrita: = nāmita: kāyasya pūrvabhāgo yaiste, santa:, tasmai = tamanukūlayitum; "kriyārthopapadasya karmaṇi^" (pā^ sū^ 2.3.14) iti caturthī | "devānāmadhideva = devānāmadhīśvara ! jagatām = lokānām, avabodhanāya = jñānāya; tava = tvatkrte; samucita: = anukūla:; ava- sara: = samaya:; santiṡṭhate = samprāpta:"- iti vyajñāpayan = vijñāpayanti sma | @057 `santiṡṭhate' ityatra "samavapravibhya: stha:" (pā^ sū^ 1.3.22) iti sūtreṇātmanepadam ||51|| ākarṇya tadvacanamaśrutapūrvameṡāṃ kālādicintanapara: kṡaṇameṡa bhūtvā | niścitya tat sakalameva nidhirguṇānāṃ pratyabravīt punaramūn prathitāpadāna: ||52|| ākarṇyetyādi | eṡa: = tuṡitādhipa:; eṡām = indrādidevānām; aśruta- pūrvam = pūrvamaśrutam, tadvacanam = jagatāmavabodhanarūpam, ākarṇya = śrutvā, kṡaṇam = kiñcit kālam; kālādīnām = kāla-deśa-vyaktyādīnāṃ cintane = ālocane para: = āsakto bhūtvā, sa: prathitam = prakhyātamapadānam = vrttakarma yasya sa:, guṇānāṃ nidhi: = guṇānidhānam; sakalam = uparyuktaṃ kāladeśādikaṃ niścitya = vicārya, amūn = sammukhasthān devān; pratyabravīt = pratyuttaraṃ dattavān ||52|| tuṡitādhipate: pratijñā śuddhodanasya sutatāmahametya satyaṃ sambodhanaṃ trijagatāṃ niyataṃ kariṡye | aṅgairdhanairasubhirapyahametadeva samprārthya puṇyanicayaṃ krtavān pureti ||53|| śuddhodanasyeti | (bho devā: !) śuddhodanasya = etannāmno rājña:, sutatām = putrabhāvametya = prāpya, avaśyameva trijagatām = lokatrayasya, sambodhanam = samya- ktattvabodhanam, niyatam = niścayena; kariṡye = vidhāsyāmi | aham = tuṡitādhi- patirapi; purā = pūrvasmin kāle, aṅgai: = śarīrāvayavai:, dhanai: = vittai:, asubhi: = prāṇai:, "puṃsi bhūmnyasava: prāṇā:" ityamara:; etadeva = lokatrayasambodhanameva samprārthya = saṅkalpaṃ krtvā; puṇyanicayam = puṇyarāśim, nānāvidhapuṇyāni krta- vān | iti: niścayārthe ||53|| @058 iti krtavati tasmin satyasandhe pratijñāṃ parahitaparabhāve pāramīpāraniṡṭhe | pramuditamanasaste sphītaromāñcadaṇḍa- pracayaniculitāṅgā: pratyagacchan, yatheccham ||54|| itīti | iti = ittham, satyā = tathyā, sandhyā = pratijñā yasya tasmin; "sandhyā sthitipratijñayo:" iti hemacandra: | pareṡām = anyeṡām, hite = arthe, para: = utkrṡṭo bhāva: = āśayo yasya tasmin; paramasya bhāva: pāramī; atra bhāva- ṡyaḍantāt striyāṃ ṅīṡ; tasyā prajñādimukhyatāyā: pāre niṡṭhā = vyavasthiti- ryasya tasmin; "niṡṭhotkarṡavyavasthayo:" iti hemacandra: | tasmin = tuṡitādhi- patau; pratijñām = śapatham, krtavati = vihitavati sati, te = devā:; sphītānām = pravrddhānāp, romāñcadaṇḍānām = daṇḍākārapulakānām, pracayena = samūhena, vipu- litāni = āvrtāni, aṅgāni = avayavā yeṡāṃ te; pramuditamanasa: = prasannahrdayā: santa:; yatheccham = yathābhilaṡitam, pratyagacchat = pratinivrttā: || atra mālinī vrttam | lakṡaṇaṃ tu pūrvaṃ prathamasargante uktam ||54|| atha kānicideva vāsarāṇi kṡapayitvā tridive sa devarāja: | vidadhe vividhavratojjvalāyāṃ pratisandhiṃ prthivīpatermahiṡyām ||55|| iti buddhaghoṡaviracite padyacūḍ+āmaṇināmni mahākāvye dvitīya: sarga: || atheti | atha = etadanantaram, sa: devarāja: = tuṡitādhipati:; kānicideva vāsarāṇi = dināni, tridive = tuṡitaloke, kṡapayitvā = yāpayitvā, prthvīpate: = rājña: śuddhodanasya | vividhai: = nānāprakārai:, vratai: = upavāsādibhi:, ujjvalā- yām = dīptāyām, mahiṡyām = paṭṭābhiṡiktāyām, pratisandhim = garbhapraveśam, vidadhe = krtavān | viyoginī vrttam | viṡame sa-sa-jā guru: same sa-bha-rā lo'tha gururviyoginī" iti lakṡaṇāt ||55|| iti padyacūḍ+āmaṇimahākāvyasya kīrtivyākhyāyāṃ dvitīya: sarga: || @059 trtīya: sarga: dauhrdaliṅgādhānam athodayaṃ {1. athohitaṃ-pa^; athotsavaṃ-tri^ |} śākyamahīpatīnāmānandamālījanalocanānām | āśvāsanaṃ sajjanamānasānāmādhatta sā dauhrdaliṅgabhāryā ||1|| atheti | atha = garbha praveśānantaram; sā āryā = śreṡṭhā rājñī māyādevī; śākyamahīpatīnām = śākyānvayavaṃ śajānāṃ rājñām; udayam = abhivrddhikaram; ālījanalocanānām = sakhījananetrāṇām; ānandam = sukhadāyakam; sajjana- mānasānām = sajjanahrdayānām, āśvāsanapradam, dauhrdaliṅgam = garbhalakṡaṇam, "dohadaṃ dauhrdaṃ śraddhā lālasā sūtimāsi tu" iti hemacandra: | ādhata = dadhāra | asmin sarge upajātivrttam ||1|| garbhalakṡaṇavarṇanam vivardhamānena ca madhyamena śyāmāyamānena ca cūcukena | garbhodayo'bhūdalasekṡaṇāyāstasyā: sakhīnāmanumānagamya: ||2|| atha kavi: saptabhi: padyairmāyādevyā garbhalakṡaṇāni varṇayati vivardhamānene tyādinā | madhyena = madhyabhāgena, vivardhamānena = vrddhiṃ prāpnuvatā, cūcukena = stanāgrabhāgena ca, śyāmāyamāne = kārṡṇya dhārayatā, alasekṡaṇāyā: = alase īkṡaṇe = netre yasyāstasyā:, tasyā: = māyādevyā:, garbhodaya: = garbhadhāraṇam, sakhīnām = ālījanānām, anumānena = anumityā, gamya: = jñeya:, abhūt = jāta: ||2|| mahāmunīnāmapi mānanīye garbhatvamātasthuṡi bodhisattve | madhyastadīyo manaso'pi sūkṡma: priyādiva sphītataro babhūva ||3|| @060 mahāmunīnāmiti | mahāmunīnām = muniśreṡṭhāmapi, mānanīye = pūjye, bodhisattve = tasmin tuṡitādhipatau, garbhatvam = garbhasthatvam, ātasyuṡi = adhiṡṭhite, sati; tasyā: = māyādevyā:, manasa: = aṇuparimāṇādapi cittāt, sūkṡma: = sūkṡmataro madhya: = madhyabhāga:, priyādiva = garbhadhāraṇanimittakānandādi- veti hetūtprekṡā | sphītatara: = atyantaṃ sphīta:, vistrta ityartha: | babhūva = abhūt ||3|| yathā yathā vrddhimavāpa tasyā madhyaṃ mahiṡyā mahanīyamūrtte: | tathā tathā vrddhimavāpa gātramaputratāśokakrśasya bharttu: ||4|| yathā yatheti | tasyā: mahanīyamūrttai = praśastākrte:, mahiṡyā: = māyādevyā:, madhyam = śarīramadhyabhāga:, yathā yathā = yena yena prakāreṇa, vrddhim = vardhanam, avāpa = prāptavān, tathā tathā = tena tena prakāreṇa, tasyā: bhartu: = rājña: śuddho- danasya, aputratayā = putrābhāvena, krśasya = dīnasya, sata:, gātram = śarīram; vrddhimavāpa ||4|| stanadvayasyāgramabhūd vivarṇaṃ sākaṃ sapatnīvadanena tasyā: | kiñcānanaṃ garbhabharālasāyā: kīrttyā samaṃ pāṇḍuramāsa bharttu: ||5|| stanadvayeti | garbhabharālasāyā: = garbhabhāreṇa stabdhāyā:; tasyā: = mahiṡyā māyādevyā:; stanadvayasya = cūcukadvayasya, agram = agrabhāgam, samāna: patiryāsāṃ tāsāṃ mukhena = ānanena; sākam = sārdham, vivarṇam = vikrtavarṇaṃ nīlavarṇamityartha:; abhūt = babhūva | kiñca = atha ca; tasyā ānanam; bhartu: = rājña: śuddhodanasya; kīrttyā = yaśasā, samam = saha, pāṇḍuram = dhavalam; "hariṇa: pāṇḍura: pāṇḍu:" ityamara: | āsa = babhūva | māyādevyā: stanāgranīlimnā garbhamanumāya sapatnya: īrṡyayā vivarṇavadanā babhūvuriti bhāva: | atra sahoktiralaṅkāra: ||5|| @061 antargatasyādbhutavikramasya viśvatrayīvismayanīyamūrtte: | pratāpavahneriva dhūmajālaistasyā: stana: śyāmamukho babhūva ||6|| antargatasyeti | tasyā: = māyādevyā:; stana: = cūcuka:; antargatasya = garbhagatasya; adbhutavikramasya = vismayanīyaparākramasya; viśvānām = lokānām, trayyā = trayeṇa, vismayanīyā = āścarya prāpaṇīyā, mūrtti: = śarīraṃ yasya tasya; "viśvaṃ krtsne ca bhuvane viśvadeveṡu nāgare" iti viśva:"; "striyāṃ mūrti- stanustanū:" ityamara: | pratāpavahne: = pratāpāgne:; dhūmajālai: = dhūmasamūhairiva; śyāmamukha: = nīlāgrabhāgo babhūva = abhūt ivetyutprekṡāyām ||6|| tasyā: stanadvandvamaninditāṅgyā: śyāmaṃ śikhāyāmavaśeṡapāṇḍu | taṭābhighātāhitapaṅkamudrāmādhatta nāgādhipakumbhalakṡmīm ||7|| tasyā iti | aninditāni = anavadyāni, aṅgāni = avayavā yasyā- stasyā = māyādevyā:; stanadvandvam = stanayugalam; śikhāyām = agrabhāge, "śikhāgra- mātre cūḍ+āyām" iti hemacandra: | śyāmam = nīlavarṇam, avaśeṡe = agrabhinnapradeśe; pāṇḍu = dhavalaṃ (bhūtvā); taṭasyābhighātena = tiryagdantaprahāreṇa, āhitā = utpāditā, paṅkamudrā = kardamacihnam, tām; nāgādhipasya = gajapate:, airāvata- syetyartha:, kumbhayo: = gaṇḍasthalayo:, śobhām = kāntim; ādhatta = dadhāra ||7|| garbharakṡā vrddhā vitenurvividhauṡadhībhi: putrasya rakṡāmudarasthitasya | saiva smaropadravapīḍitānāṃ babhūva rakṡā bhuvanatrayāṇām ||8|| vrddhā iti | vrddhā: = vayovrddhā: striya:; vividhauṡadhībhi: = nānāvidhairauṡadha- viśeṡai:; udarasthitasya = garbhasthasya; putrasya = śiśo:; rakṡām = rakṡaṇakarma; vitenu: = vistārayāmāsu: | saiva = udarasthaśiśo: rakṡaṇakriyaiva; smaropadraveṇa = manmathabādhayā pīḍitānām = santaptānām; bhuvanatrayāṇām = lokatrayāṇām; rakṡā = pālanam babhūva = abhūt | māraṃ jeṡyato'sya rakṡayā jagattrayamapi mārād @062 rakṡitamiti bhāva: | atra bhuvanatrayāṇāmiti udbhūtāvayavabhedavivakṡayā bahu- vacanamiti bodhyam ||8|| puṃsavanādi krtyam puṇye muhūrtte puruhūtalakṡmī: kulānurūpaṃ gurugarbhavatyā: | yathākramaṃ puṃsavanādi krtyaṃ nirvartayāmāsa nrpo mahiṡyā: ||9|| puṇye iti | sa puruhūtasya = indrasyeva lakṡmī: = śobhā yasya sa:; nrpa: = rājā; puṇye = pavitre; muhūrte = kāle; gurugarbhavatyā: = pravrddhagarbhāyā: svakīya- bhāryāyā:; mahiṡyā: = māyādevyā:; yathākramam = kramamanatikramya, ānupūrvyeṇe- tyartha: | puṃsavanamādi yasya tat, pumān sūyate'neneti puṃsavanam | ādinā sīmantonnayanasya parigraha: | krtyam = karma; kulānurūpam = svavaṃśānukūlam; nivartayāmāsa = samapādayat ||9|| putrotpatti: prabhātaveleva sahasrabhānuṃ pradoṡalakṡmīriva śītaraśmim | bhadre muhūrte nrpadharmapatnī prāsūta putraṃ bhuvanaikanetram ||10|| prabhātetyādi | sā nrpadharmapatnī = rājamahiṡī māyādevī, bhadre = maṅgala- maye; "śva: śreyasaṃ śivaṃ bhadram" ityamara: | muhūrte = kāle; bhuvanasya = jagata:, ekanetram = mukhyacakṡurbhūtam, jñānapradamityartha:; putram = sutam; sahasrabhānum = sūryam, prabhātavelā = prāta:kāla iva; śītaraśmim = candram; pradoṡalakṡmī: = śubharātri- riva, prāsūta = suṡuve ||10|| tadīyamāhātmyasūcakāni asādhāraṇāni āścaryajātāni tatrāntare tāmarasairudārairudañcitairañcitapañcavarṇai: | sañchāditā tasya vihāraheto: krtopahāreva {1. krtopakāreva-ma^ |} babhūva prthvī ||11|| mahātmanastasyāvatārakāle tadīyamāhātmyasūcakānyāścaryajātāni kavi- rvarṇayati ekādaśabhi: padyai: | tatrāntare iti | tatrāntare = siddhārthāvatāsamaye @063 udārai: = mahadbhi:; "udāro dātrmahato:" ityamara: | udañcitai: = tadgatai:, añcitapañcavarṇai: = varṇapañcakālaṃkrtai:; tāmarasai: = padmai:; "paṅkeruhaṃ tāmarasaṃ sārasaṃ sarasīruham" ityamara:, sañchāditā = sañchannā, prthvī = bhūmi:; tasya = siddhārthasya bodhisattvasya; vihāraheto: = krīḍāheto:; krta: = arpita:, upahāra: = upāyanaṃ yayā sā; babhūva = jātā | ivetyutprekṡāyām ||11|| śākhāsu śākhāsu samudbhavadbhivicitrapatrai: śatapatrajātai: | cakāśire tasya vilokanāya sañjātanetrā iva śākhino'pi ||12|| śākhāsviti | śākhina: = vrkṡā api; tasya = siddhārthasya; vilokanāya = darśanāya, śākhāsu śākhāsu iti = pratiśākham; samudbhavadbhi: = utpattimadbhi:, vicitrāṇi = nānāvarṇāni, patrāṇi = dalāni yeṡāṃ tai:, śatapatrāṇām = padmā- nām, jātai: = samūhai:, "śatapatraṃ kuśeśayam" ityamara: | sañjātanetrā: = cakṡu- ṡmanta iva | babhūvuriti vacanavipariṇāmena pūrvata: sambandha: | atrāvatārakāle vrkṡotpanneṡu puṡpeṡu siddhārthadarśanaikaphalakavrkṡasambandhi netratvamutprekṡyate ||12|| asmākamutpattirivātra bhūmau buddhāṅkurāṇāmapi durlabheti | sandarśanāyeva śarīrabhājāṃ nālīkamāsīnnabhasa: sthale'pi ||13|| asmākamiti | atra ākāśasthale; asmākam = padmānām; utpatti: = janma iva, bhūmau = prthivyām; buddhāṃkurāṇām = buddhānāmābhinavodgamānām; "aṃkuro romṇi salile rudhire'bhinavodgame: iti haima: | api, utpatti: = janma, durlabhā = duṡprāpā, apūrveti yāvat | ityevaṃ śarībhājām = dehinām; sandarśanāya = bodha- nāya; ivetyutprekṡāyām; nālīkam = padmam; "nālīkau padmanārācau" iti trikāṇḍaśeṡa: | nabhasa: = gaganasya, sthale = pradeśe'pi; āsīt = abhūt | gaganā- ravindavad buddhotpattirapi atidurlabheti bhāva: ||13|| @064 asyopadeśādakhilo'pi satyaṃ nirvāṇamabhyeṡyati jīvaloka: | kimasmadabhyujjvalanairatīva nirvāṇamīyurnirayāgnayo'pi ||14|| asyeti | (yadi) akhila: = samagra:, api, jīvaloka: = jagat, asya = siddhārthasya, upadeśāt = śikṡāta:, nirvāṇam = mokṡapatham, abhyeṡyati = gamiṡyati, (tarhi) asmadabhyujjvalanai: = asmākaṃ narakāgnīnāṃ jvalanai:, kim ? na kimapi prayojanamiti bhāva: | itīva = iti matveva; nirayāgnaya: = narakāgnaya:, api, nirvāṇam = viśrāntiṃ kaivalyaṃ ca "nirvāṇaṃ mokṡanirvrttyorviśrāntau karimajjane" iti hemacandra: | īyu: = prāpu: ||14|| mahātmanastasya mahīdhrapātagurūṇi pādākramaṇāni soḍhum | apārayantīva bhrśaṃ cakampe viśvambharā viślathaśailabandhā ||15|| mahātmanā iti | tasya mahātmana: = siddhārthasya, mahīdhrāṇām = parvatānām; "mahīdhra-śikhari-kṡmāmrdahāryadhara parvatā:" ityamara: | pātavat = patanavat, gurūṇi = durbharāṇi; pādākramaṇāni = pādavinyāsān; soḍhum = kṡantum, apāra- yantī = aśaknuvānā; viśvaṃ bibharttīti viśvambharā = bhūmi:, viślathā: = viśīrṇā, śailānām = girīṇām, bandhā: = avayavasaṃyogā: yasyā sā, satī; bhrśam = atyartham, cakampe = kampitavatī ||15|| tālapramāṇā: sahasā dharitrīṃ bhittvā samuttasthurudapravāhā: {1. udakpravāhā:-ka^ |} | puṇyātmanastasya namaskriyārtha bhujaṅgalokā iva śeṡavaśyā: ||16|| tāletyādi | tasya puṇyātmana: = pavitramanasa:, siddhārthasya; namaskriyā- rtham = praṇatyartham, tāla: pramāṇaṃ yeṡāṃ te; udavāhā: = jalapravāhā: | atra "na lumatāṅgasya" (pā^ sū^ 1. 163) ityasyānityatvena `māṃspacanyā' ityatreva pratyayalakṡaṇena vibhaktiparakatvādudakaśabdasya udannādeśa: | yadvā = udakaśabda- paryāya udaśabdo'pi vartate śabdaratnāvalyām | dharitrīm = prthivīm, bhittvā = bhedanaṃ krtvā, śeṡasya = anantanāgasya, vaśyā: vaśaṃgatā:, adhīnā ityartha:, @065 bhujaṅgalokā: = sarpā iva, sahasā = anāyāsena; samuttasyu: = udatiṡṭhan | ivetyu- tprekṡāyām ||16|| amucya sarvatra vitāyamānairākāśagaṅgāsalilāvadātai: | yaśa:pravāhairiva lipyamānā diśa: samastā: {1. praśastā-tri^ |} viśadībabhūvu: ||17|| amucyeti | sarvatra = jagati; vitāyamānai: = vistāramāpādayadbhi:; ākāśa- gaṅgāyā: = devanadyā:; salilavat = jalavadavadātai: = śubhrai:, yaśa:pravāhai: = kīrtti- pravāhai:; "avadāta: sito gaura:" ityamara: | lipyamānā: = limpantya:; samastā: = sarvā api diśa: = āśā:; viśadībabhūvu: = prasedu: ||17|| `jāta: prthivyāmadhipo munīnām' iti bruvāṇā iva viṡṭapānām | maṅgalyaśaṅkhānakamardalādyavādyaprabhedā: {2. musalva^-ka^ |} svayameva reṇu: ||18|| jāta iti | prthivyām = jagati; munīnām = śāstratattvāvagantr#ṇām, adhipa: = rājā, uttama iti yāvat | jāta: = utpanna: = iti bruvāṇā: = vadanta iva, viṡṭapānām = jagatām; "viṡṭapaṃ bhuvanaṃ jagat" ityamara: | maṅgalyam = maṅgala- kāri; "tatra sādhu:" (pā^ sū^ 4.4.98) iti yat | śaṅkhaśca, ānakaśca, mardalaśca tat ādya yeṡāṃ te ca te vādyānām = vādyasādhanānām, prabhedā: = viśeṡā:, svayameva = svata eva; reṇu: = sasvanu:, śabdamakārṡuriti bhāva: | "raṇa śabde" iti dhātorliṭi prathamapuruṡabahuvacane rūpam ||18|| mahānubhāvasya mahābhiṡekasambhāvanāṃ kartumiva pravrttā: | vyatītya velāṃ sakalā: samudrā: pracelurabhyucchritavīcihastā: ||19|| mahānubhāvasyeti | mahānubhāvasya = mahāprabhāvasya, "anubhāva: prabhāve ca satāṃ ca matiniścaye" ityamara: | tasya bodhisattvasya, mahābhiṡekeṇa jātāṃ sambhāvanām = pūjām, kartum = vidhātum, iva, pravrttā: = sannaddhā:, sakalā: = @066 samagrā api, samudrā: = ambudhaya:, velām = taṭam, vyatītya = ulaṅghya, abhyu- cchritā: = atyunnatā:, vīcaya: = taraṅgā eva hastā: = karā: yeṡāṃ te, babhūvu: = jātā: | ivetyutprekṡāyām ||19|| cacāla meroracalābhidhānaṃ caskhāla sindhorlavaṇodavārtā | ākhyā sravantītyagalatsravantyāsthireti bhūmerabhidhā vyaraṃsīt ||20|| cacāleti | na calatītyanvartham, "adrigotragirigrāvācalaśailaśiloccayā:" iti prasiddhamacala ityabhidhānam = nāma, "ākhyāhve abhidhānaṃ ca nāmadheyaṃ ca nāma ca" ityamara: | cacāla = svasthitiṃ tatyāja | asyodaye- 'calā api santoṡeṇa nanrtriti bhāva: | sindho: = samudrasya, lavaṇamudakaṃ yasmin sa lavaṇoda: = iti vārtā = janokti:, "vārtā pravrttirvrttānta:" ityamara: | caskhāla = skhalitavatī | samudro'pi lavaṇaṃ vihāya tadā mādhurya svīcakāreti bhāva: | sravantyā: = nadyā:, api, "sravantī nimnagāpagā" ityamara: | iti kośe uktā ākhyā = nāma agalat = galitavatī | nadya: santoṡāti- śayajātavismayena tadā stimitā babhūvuriti bhāva: | atha ca bhūme: prthivyā api `sthirā' iti abhidhā = abhidhānam, vyaraṃsīt = virarāma | ramate: vipūrvālluṅ | "vyāṅparibhyo rama:" (pā^ sū^ 1.3.83) iti parasmaipadam | bhūmirapi bodhisattvāvatārakāle harṡātirekāccakampe iti bhāva: ||20|| vavarṡa varṡāsamayaṃ vināpi valāhako vāridhidhīraghoṡa: | āścaryakarmāṇi babhūvuritthaṃ jāte satāmagrasare kumāre ||21|| kvarṡeti | balāhaka: = megha: "stanayitnurvalāhaka:" ityamara: | varṡāsama- yam = varṡākālaṃ vināpi, vāridhi: = samudra iva, dhīra: = gambhīra:, ghoṡa: = dhvani- rthasya sa: san, satām = sajjanānām, agrasare = śreṡṭhe variṡṭhe ityartha:, tasmin @067 = kumāre = siddhārthe, jāte = utpanne sati, ittham = uparyuktavidhāni, āścaryakarmāṇi = vismayotpādakakarmāṇi; babhūvu: = jātāni ||21|| jananotsavaśrīvarṇanam āsphālitānekamrdaṅgaghoṡa vācālitāśāntadarīmukhāṇām {1. ^tākāśada^-tri^, ka^; aśeṡa^-vi^ |} | ānandanrttabhramighūrṇamānavasundharāndolita bhūdharāṇām {2. ^tarūṇām-ka^, vi^ |} ||22|| kavirjananotsavaśriyaṃ viśeṡakeṇāha-āsphālitetyādi | āsphālitā: = vāditā:, aneke ye mrdaṅgā: = vādyamadā:, teṡāṃ ghoṡeṇa = mahāśabdena, vācālitāni = mukharitāni, āśānteṡu = diganteṡu, vidyamānānāṃ darīṇām = guhānām; `darī tu kandaro vā strī devakhātavile guhā" ityamara: | mukhāni = praveśadvārāṇi yai- steṡām; ānandena = ānandajena, nrtte = nartane, jātā yā bhramaya: = bhramaṇāni, tābhi: dhūrṇamānayā = veṡṭamānayā, vasundharayā = prthivyā, āndolitā: = cālitā:, bhūdharā: = parvatā yeṡāṃ teṡām ||22|| anyonyasammardaviśīrṇahāramuktāvalītārakitasthalīnām | prakṡiptapiṡṭātakapāṃsumuṡṭiśrṅgāritāśeṡa digantarāṇām ||23|| anyonyeti | anyonyam = parasparam, sammardanena = saṅghaṭṭanena, viśīrṇeṡu = chinneṡu, hāreṡu = alaṅkaraṇeṡu, yā muktānāmāvalaya: = paṃktaya:, tābhi:, tāra- kitā: = sañjātatārakā iva, sthitā:, sthalā: = akrtrimapradeśā: yeṡāṃ teṡām; prakṡiptānām = vikīrṇānām, piṡṭātakapāṃsūnām = gandhacūrṇānām; "piṡṭāta: paṭavāsaka:" ityamara: | muṡṭibhi: = baddhahastai:, śrṅgāritāni = alaṃkrtāni, aśeṡāṇi, diśām = kāṡṭhānām, antarāṇi = madhyabhāgā: yaisteṡām ||23|| @068 parasparākṡiptavibhūṡaṇānāṃ paryastacūḍāmaṇiśekharāṇām | ekālayasyeva jagattrayāṇāṃ babhūva tajjanmamahotsavaśrī: ||24|| parasparetyādi | parasparam = anyonyam, ākṡiptāni = sammardātiśayenā- krṡṭāni, vibhūṡaṇāni = alaṃkaraṇāni yaisteṡām; paryastā: = patitā:, cūḍāmaṇaya: = śirobhūṡaṇāni iti teṡāṃ śekharā: = agrabhāgā:, yeṡāṃ teṡām | ekālayasya = eka- grhasyeva; jagattrayāṇām = trilokyā: | atra jagacchabdo bhuvanatrayaparo lakṡaṇayā tatstho janapadaśca yathāsambhavaṃ yojya: | tasya = siddhārthasya, jananamahotsavasya = avatārarūpamahotsavasya, śrī: = śobhā; babhūva = abhūt || yathaikasmin grhe sthitā: sarve janā: svagrhapravartamānotsavasamaye yugapanmuditā: sambhrāntāśca vartante, tadvad bhuvanatraye vidyamānā: sarve'pi janā: babhūvuriti bhāva: ||24|| pratyagragarbhacchavipāṭalena sutena mātā sutarāṃ cakāśe | navyodayālohitavigraheṇa {1. ^navo^-ma^; sandhyo^-pā^ |} veleva bālena sudhākareṇa ||25|| pratyagretyādi | pratyagrayā = abhinavayā, "pratyagro'bhinavo navya:" ityamara: | garbhacchavyā = garbhakāntyā, pāṭalena = dhavalaraktavarṇena, "śvetaraktastu pāṭala:" ityamara: | sutena = putreṇa; mātā = māyādevī | navyodayena = nūtanā- virbhāvena, ālohita: = īṡadrakto vigraha: = śarīraṃ yasya tena; "śarīraṃ varṡma vigraha:" ityamara: | bālena = śiśubhūtena, rātriprārambhakālikenetyartha: | sudhā- kareṇa = candreṇa, veleva = jalavrddhiriva; nitarām = atyantam; cakāśe = babhau || prataptacāmīkarabhāsvareṇa prasarpatā tasya śarīrabhāsā | prasūtikāgarbhagrhapradīpā: pratyūṡatārāpratimā babhūvu: ||26|| prataptetyādi | prataptacāmīkaram = drutasuvarṇamiva, bhāsvareṇa = prakāśa- mānena; "cāmīkaraṃ jātarūpam" ityamara: | prasarpatā = visrtvareṇa; śarīra- @069 bhāsā = śarīrakāntyā; bhā-śabda: puṃlliṅge'pi vartate; "bāhugavedhū rā gaurbhā:" iti hemacandreṇa paṭhitatvāt | prasūtikāyā: = prasūtāyā:; garbhagrhe = antargrhe, sthitā: pradīpā:; "prasūtā ca prasūtikā" ityamara: | pratyūṡe = prabhātasamaye; tārāṇām = nakṡatraṇām, yā pratimā = mūrtistadvat samā: = tulyā:, babhūvu: = jātā: || atyadbhutāmātmajajanmavārtāṃ śrṇvan sa śuddhāntajanānnarendra: | ānandamūrcchākulacittavrtti: kartavyamūḍha: stimito babhūva ||27|| atyadbhutāmiti | sa: narendra: = rājā śuddhodana:; śuddhāntajanāt = anta:- purajanāt; atyadbhūtām = atyantāścaryayuktām; ātmajasya = putrasya siddhārthasya, janmana: = utpatte:, vārtām = vrttam; śrṇvan = ākarṇayan, ānandena = putrotpatti- janyasukhena, jātā yā mūrcchā = moha:, tena ākulā = vyāmugdhā, cittavrtti: = manovyāpāro yasya sa:; stimita: = stabdha: san; kartavyamūḍha: = iti kartavyatā- jñānaśūnyo babhūva = abhūt ||27|| padārthametatpriyadānayogyamadrṡṭavān sa triṡu viṡṭapeṡu | sarvasvadānena tathāpi rājā sambhāvayāmāsa tamatyudāra: ||28|| padārthamiti | (yadyapi) sa: = rājā; etasmin = putrajanmaśravaṇarūpe priye viṡaye dānayogyam = dānārham, padārtham = vastu, triṡu = etatsaṅkhyākeṡu, viṡṭapeṡu = lokeṡu; adrṡṭavān = nāvalokitavān | tathāpi = tadapi; rājā = śuddhodana:; sarvasvasya = sakalaiśvaryasya, dānena = dānakriyayā, tam = putrajanmanivedakaṃ śuddhānta- janam, atyudāra: = atidātā, san, sambhāvayāmāsa = satkrtavān ||28|| bhadre muhūrte sa pati: prajānāṃ dadarśa devyā: stimitāyatākṡa: {1. stimitāyatākṡam-ka^, pā^ |} | kumāramutsaṅgatale śayānaṃ taṭe taṭinyā iva haṃsaśāvam ||29|| @070 bhadre iti | sa:, stimite = stabdhe, niścale ityartha:, āyate = vipule, akṡiṇī = netre yasya sa:; prajānām = lokānām, pati: = svāmī, rājetyartha:; devyā: = māyādevyā:, utsaṅgatale = aṅkapradeśe, śayānam = sthitam; kumāram = putram; taṭinyā: = nadyā:, taṭe = tīre; haṃsaśāvam = haṃsaśiśumiva; "prthuka: śāvaka: śiśu:" ityamara: | dadarśa = avalokitavān ||29|| aśrāntatrṡṇena vilocanena mukhendumāsvādayata: svasūno: | āsīt pitu: kaṇṭakitāṅgayaṡṭerānandabāṡpaprasaro {1. kaṇṭakitasvamūrte:-ka^ |} nirodha: ||30|| aśrāntetyādi | svasūno: = svaputrasya; aśrāntā = śāntimanāpannā, trṡṇā = icchā, putramukhadidrkṡārūpā pipāsetyartha:, yasya tena, vilocanena = netreṇa, mukhendum = mukhacandram, āsvādayata: = vilokayata:, pitu: = śuddhodanasya; kaṇṭa- kitā = romāñcaṃ prāptā; "romaharṡe ca kaṇṭaka:" ityamara: | aṅgayaṡṭi: = avayavadaṇḍo yasya tasya; sata:, ānandajāto vāṡpaprasara: = aśrupravāha:; nirodha: = darśanapratibandhaka:; āsīt = babhūva ||30|| stanandhayasyānanacandrabimbamamandasaundaryasudhānidhānam | nipīya netrāñjalinā nitāntaṃ nrpādhipo nirvrtimāsasāda ||31|| stanandhayasyeti | nrpādhipa: = cakravartī rājā śuddhodana:, stanaṃ dhayatīti stanandhaya: = bālaka:, tasya; "apyuttānaśayo vatsastanayastu stanandhaya:" iti vaijayantī | ānanacandrasya = mukhacandrasya; vimbam = maṇḍalam; amandam = atyantaṃ yat saundarya tadeva sudhā = amrtam, tasyā nidhānam = āśrayabhūtam; netre = nayane eva añjali: = karapuṭastena: nitāntam = atyantam, nipīya = ni:śeṡeṇa pītvā; nirvrttim = svāsthyam; "svāsthye nāśe ca nirvrti:" iti vaijayantī ||31|| sa jātakarmādikamatyudāraṃ sūno: samāpayya {2. samāpādya-ka^, vi^ |} purohitena | `siddhārtha' ityasya jagatpraśasyāmananyayogyāmakarodabhikhyām ||32|| @071 sa iti | sa: = rājā śuddhodana:, purohitasya = dharmaguro:; sāhāyyena; sūno: = navajātasya putrasya, atyudāram = ativistrtena mahotsavāyojanena, jātakarma ādi yasya tat jātakarmādi = saṃskāram, samāpayya = kārayitvā; asya = svaputrasya, jagati = loke, praśasyām = ślāghanīyām; anyasya = aparasya, yogyā na bhavatīti tāmananyayogyām = anyānarhām; siddhā: = niṡpannā:, pūrṇatāṃ gatā iti bhāva:, arthā: = prayojanāni = kartavyakarmāṇītyartha:, yasya sa: siddhārtha:- iti abhikhyām = nāma; "abhikhyā nāma- śobhayo:" ityamara: | akarot = vyaghāt ||32|| navāmbuvāhena nabha:sthalīva navyena tārāpatinā niśeva | mrgendraśāvena mahāṭavīva vibhūṡitā santatirāsa tena ||33|| navāmbuvāheneti | nabha:sthalī = nabha:pradeśa:, navāmbuvāhena = nūtanameghena iva, niśā = rātri:; navyena = navīnena, tārāpatinā = candreṇa iva; mahāṭavī = mahadaraṇyam; mrgendraśāvena = siṃhaśiśunā iva, santati: = vaṃśa:, śuddhodanarāja- kulamityartha:, tena = śiśunā siddhārthena; vibhūṡitā = alaṃkrtā, āsa = babhūva | tiṅntapratirūpakamavyayametat ||33|| avyaktavarṇābhiramuṡya vāgbhiryathā nrpa: prītamanā babhūva | tathā na gānairapi gāyakānāṃ mahākavīnāmapi vāgvilāsai: ||34|| avyaktetyādi | nrpa: = rājā śuddhodana:, amuṡya = śiśo: siddhārthasya; avyaktavarṇābhi: = asphuṭākṡarābhi:, vāgbhi: = vacanai:; yathā = yena prakāreṇa; prīta- manā: = prīta mano yasya sa: iti vigraha: | prasannahrdaya ityartha: | babhūva = abhūt; tathā = ito'dhikataram, gāyakānām = svanibaddharasasnigdhamahākāvya- pāṭhakānām, mahākavīnām = mahādhiyām, paṇḍitānāmityartha:, vāgvilāsai: = rasapuṡṭavācāṃ gumphairapi prīto na babhūva ||34|| @072 nisargasaurabhyanitāntahrdyaṃ tasyānanaṃ tādrśasaukumāryam | babhūva sāmānyamayātayāmaṃ līlābjamanta: purasundarīṇām ||35|| ni:sargetyādi | tasya = śiśo:, nisargeṇa = svabhāvena, yat saurabhyam = manojñatā, sugandhatā ca "surabhi: syānmanojñe'pi", tena nitāntam = atyantam, hrdyam = hrdayapriyam, tādrśam = anupamaṃ yat saukumāryam = mārdavam, yasya tat; ānanam = mukham, anta:purasundarīṇām = rājño'nta: puravāsinānāṃ strījanānām, sāmānyam = sādhāraṇam, na yātayāmamayātayāmam = rasaparipūrṇam, "yātayāmaṃ gatarasam" ityamara: | līlābjam = krīḍāravindam | idaṃ vidheyaviśeṡaṇam | babhūva = abhūt ||35|| mano'bhirāmairmaṇikiṅkaṇīnāṃ {1. mano'bhirāmaṃ-ka^ |} māturmudaṃ {2. māturmukhaṃ-ka^, pā^, tri^, vi^ |} māṃsalayanninādai: | ātmīyabimbānunayābhimānaścikrīḍa {3. ^bimbānanayāvamāna^-ka^, pā^, vi^ ; ^bimbānanadhava^-ma^ |} sūnurmaṇimedinīṡu ||36|| mano'bhirāmairiti | mano'bhirāmai: = manoharai:, maṇikiṅkaṇīnām = nūpurā- dibaddhamaṇimayakṡudraghaṇṭikānām, "kiṅkiṇī kṡudraghaṇṭikā" ityamara: | ninādai: = śabdai:, mātu: = māyādevyā:, mudam = harṡam, māṃsalayan = poṡayan, sūnu: = putra:, maṇimedinīṡu, prāsādagatamaṇimayāṅgaṇeṡu, ātmīyasya = svasya, bimbasya = pratibimbasya, "bimbaṃ tu pratibimbe syāt" iti haima: | anunaya: = anusaraṇam, tasmin abhimāna: = āsthā yasya sa: | svasya pratibimbaṃ drṡṭvā tadanusaraṇe krtotsāha ityartha: | san | cikrīḍa = krīḍitavān ||36|| ātanvatā pāṃsuvihāramāptairamātyaputrai: saha bālakena | saṃgrāmabhūdhūliṡu bhāvinīṡu svairaṃ vihartuṃ vihiteva yogyā ||37|| ātanvateti | āptai: = priyai:, amātyaputrai: = mantrikumārakai:, saha, pāṃsu- vihāram = reṇubhi: krīḍām, ātanvatā = vistārayatā tena bālakena = vaya: prāpya bālakabhūtena, tena siddhārthena, bhāvinīṡu = āgāminīṡu, saṃgrāmabhū: = yuddhabhūmi:; @073 "saṃgrāmābhyāgamāhavā:" ityamara:; tasyā dhūliṡu = reṇuṡu, svairam = yatheccham; vihartum = ācaritum; yogyā = abhyāsa:; "yogyārkayoṡityabhyāse" iti hema- candra: | vihitā = krtā | ivetyutprekṡāyām ||37|| sa dhīramanta: purasiṃhaśāvai: saṃkrīḍ+amāna: saha rājasūnu: | atyadbhutasyātmaparākramasya śikṡāmivaiṡāṃ ciramanvatiṡṭhat ||38|| sa iti | sa rājasūnu: = rājaputra:; anta:purasiṃhaśāvai: = śuddhāntavarttibhi: siṃhaśiśubhi:; saha = sākam; dhīram = gabhīraṃ yathā syāt tathā, saṃkrīḍamāna: = khelayan, eṡām = siṃhaśāvakānām, krte; atyadbhutasya = atyāścaryamayasya, ātmana: = svasya, parākramasya = balasya; śikṡām = paricayam, anvatiṡṭhat = anu- ṡṭhitavān | siṃhādapyatiriktaparākramo'yamiti bhāva: | ivetyutprekṡāyām ||38|| anupravrttānmaṇighaṇṭikānāmārāvaharṡād grharājahaṃsān | tatāṭa {1. tatāḍa-tri^ |} pādena tadīyarājaśabdāsahiṡṇu: kila tān kumāra: ||39|| anupravrttāniti | kumāra: = siddhārtha:, maṇighaṇṭikānām = maṇimayapāda- bhūṡaṇānām; ārāveṇa = śabdenodbhatād, harṡāt = muda:, anupravrttān = anugatān; grhasthitān rājahaṃsān = haṃsajātiśreṡṭhān; "rājahaṃsāstu te cañcūcaraṇairlohitai: sitā:" ityamara: | pādenaṃ = caraṇena, tatāṭa = tāḍayāmāsa | "taṭa āhatau" ityasmāccaurādikāddhatorliṭ; `citi smrtyām' iti iditkaraṇarūpajñāpakasya sāmānyāpekṡatvāṇṇijabhāva: | tadīya: = rājahaṃsasambandhī yo rājaśabdastasyā- sahiṡṇu: = asahanaśīla: | ivetyutprekṡāyām ||39|| nakhāṃkuśāghātavidhūtamūrdhā {2. kuśāvadhūta^-tri^ |} mukhāravaprasrutavrṃhitaśrī: | maṅgalyanirvrttamadāmburekho bālo vitene madahastilīlām ||40|| @074 nakhāṃkuśetyādi | sa: bāla: = siddhārtha:, nakhā: = keśaprasādhakanakharā eva aṅkuśā: = āyudhā:, teṡāmāghātena = abhighātena, vidhūta: = kampita:, mūrdhā = śiro'- nena sa:; mukhāraveṇa = mukhaśabdena, prastutā = ārabdhā, vrṃhitasya = gajagarjitasya, śrī: = śobhā yena sa:; "vrṃhitaṃ karigarjitam" ityamara: | maṅgalyā = maṅgalārtha nirvrtā = vihitā, madāmbuna: = kastūrikājalasya, rekhā = patrāvalī yasya sa:; anyatra hastipakṡe = maṅgalyā = malligandhinī, nirvrttā = janitā, madāmbuna: = madajalasya, rekhā = rājiryasya sa:, "maṅgalyaṃ malligandhi yat" ityamara:; "mado retasyahaṅkāre madye harṡebhadānayo: | kastūrikāyāṃ kṡaivye ca" iti hemacandra: | madahastina: = mattagajasya, līlām = krīḍāṃ vitene = vistārayāmāsa || abhyullasaccampakadāmadīptirālokasambhāvitajīvaloka: | sa dārako dīpa iva pradīpta: śokāndhakāraṃ vinināya {1. praṇināya-tri^, pā^, ka^, vi^ |} pitro: ||41|| abhyullasadityādi | abhyullasantī = prakāśamānā, campakadāmna: = campaka- mālāyā iva dīpti: = kāntiryasya sa:; ālokena = darśanena, prakāśena ca; sambhāvita: = satkrta:, jīvaloka: prāṇivargo yena sa:; sa dāraka: = bālaka:, siddhārtha iti yāvat; "dārako bhedake putre" iti hemacandra: | pitro: = mātāpitro:; śoka: = cintā, andhakāra: = tama iva, tam; vinināya = utsārayāmāsa ||41|| ācāryakulagamanam krtopavītaṃ galitātibālyaṃ samastavidyāpariśīlanāya | tamarpayāmāsa kumāravaryamācāryahasteṡu pati: prthivyā: ||42|| krtopavītamiti | prthivyā: = bhūme:, pati: = svāmī, rājā śuddhodana:, tam = prasiddham, kumāravaryam = kumāraśreṡṭham, siddhārthamityartha:; krtamupavītam = upanayanasaṃskāro yasya taṃ tathoktam; galitam = atibāhitam, atibālyam = atiśaiśavaṃ yasmāttam; samastavidyānām = sakalaśāstrāṇām, pariśīlanāya = @075 abhyāsāya; ācāryāṇām = gurūṇām, hasteṡu = adhīnatāyām, arpayāmāsa = pradadau ||42|| sa deśikendrairupadiśyamānā vidyā: samastā: sakalā: kalāśca | jagrāha medhāvitayā'cireṇa varṡādhano vārinidheravāya ||43|| sa iti | sa: = kumāra: siddhārtha:, deśikendrai: = ācāryavaryai:, upadiśya- mānā: = dīyamānā:, samastā: = sampūrṇā:, vidyā: = caturdaśa vidyā:, śāstrāṇi ca, sakalā: = samagrā:, kalā: = catu:ṡaṡṭikalā:, śilpāni ca; medhā: = dhāraṇāyāṃ caturā buddhirasyāstīti medhāvī; "dhīrdhāraṇāvatī medhā" ityamara: | "asmā- yāmedhāsrajo vini:" (pā^ sū^ 5.2.221) iti vinipratyaya:; tasya bhāvastattā, tayā = buddhicāturyeṇa; acireṇa = alpenaiva samayena; varṡādhana: = vrṡṭi- kārako megha: vārinidhe: = samudrāt, āpa: = jalānība, jagrāha = grhītavān || ananyasāmānyadhiyaṃ kumāramāsādya vidyā: sutarāṃ vireju: | śaratprasannaṃ gaganāvakāśaṃ tārādhipasyeva mayūkhamālā: ||44|| ananyetyādi | anyeṡām = apareṡām, sāmānyā = sādhāraṇā, na bhavatīti ananyasāmānyā = anaparasādhāraṇā dhī: = buddhiryasya tam, kumāram = siddhārtham; āsādya = prāpya, vidyā: = caturdaśāpi vidyā:, sutarām = atiśayena; śaratprasannam = śaradā nirmalam; gaganāvakāśam = ākāśapradeśam, prāpya, tārādhipasya = candrasya, mayūkhamālā: = kiraṇamālā iva, sutarām = atiśayena; reju: śuśubhire ||44|| kumārasya śarīraśobhāvarṇanam nitāntamānandayatā prajānāṃ manāṃsi sadyo haratā tamāṃsi | candrodayeneva mahāsamudra: śākyānvayastena samullalāsa ||45|| nitāntamiti | tena = kumāreṇa siddhārthena; prajānām = lokānām, tamāṃsi = tamoguṇān, timirāṇi ca; sadya: = tatkālam, haratā = nāśayatā, @076 tenaiva ca hetunā manāṃsi = hrdayāni, ānandayatā = prasādayatā, satā; candrasya = śaśina:, udayena = abhyudayena; mahāsamudra: = payonidhiriva; śākyānvaya: = śākya- vaṃśa:, samullalāsa = atiśayena harṡa prāpa ||45|| prabheva bhāno: pratibheva sūre: śikheva dīpasya dayeva sādho: | jyotsneva candrasya sudheva sindhostasyoditā''sīnnavayauvanaśrī: ||46|| prabheveti | tasya = kumārasya siddhārthasya; bhāno: = sūryasya, prabhā = kānti- riva, sūre: = paṇḍitasya, pratibhā = tatkālasphūrti:; "buddhirnavanavonmeṡaśālinī pratibhā matā" ityukte: | "dhīmān sūri: krtī" ityamara: | dīpasya = pradīpasya, śikhā = varteragrabhāga iva; sādho: = sajjanasya, dayā = karuṇā iva; candrasya = śaśina:, jyotsnā = candrikeva; "candrikā kaumudī jyotsnā" ityamara: | sindho: = samudrasya, sudhā = amrtamiva; navasya = nūtanasya, yauvanavayasa: = taruṇā- vasthāyā:, śrī: = śobhā; uditā = vrddhiṅgatā: āsīt = abhūt ||46|| āropya tāruṇyaviśeṡaśāṇaṃ rauṡāṇitānīva manobhavena | aṅgānyabhivyañjitalakṡaṇāni vibhaktasandhīni babhūvurasya ||47|| āropyeti | tāruṇyasya = navayauvanasya, viśeṡa: = atiśaya eva śāṇa: = nikaṡopala:; "śāṇastu nikaṡa: kaṡa:" ityamara: | āropya = dhrtvā; mano- bhavena = manmathena; roṡāṇa: = nikaṡopala:, "roṡāṇastu dhrṡirdhrṡvo hemādinikaṡā- śmani" iti vaijayantī | tatra ghrṡṭāni rauṡāṇāni, tathā krtāni rauṡāṇitāni | karotiṇyantāt karmaṇikta: | śāṇavrṡṭānītyartha: | asya = kumārasya siddhārthasya; aṅgāni = śarīrāvayavā:; abhivyañjitāni = mahābhāgyasūcakatvena prakāśitāni, lakṡaṇāni = cihnāni yeṡāṃ tāni; vibhaktā: = vibicya grhītā:, sandhya: = aṅgapratyaṅgamelanasthānāni yeṡu tāni: babhūvu: = abhūvan ||47|| @077 tasyāṃdhriyugmaṃ sahajābhirūpyaṃ rekhāsahasrārarathāṅgacihnam | navyāni nālīkavanāni nūnaṃ nakhaprabhacandrikayā jahāsa {1. babhāse-ka^, pā^, vi^ |} ||48|| tasyeti | tasya = kumārasya; aṃdhriyugmam = caraṇayugalam: sahajam = svā- bhāvikam, ābhirūpyam = manoharatā, yasya tat; rekhābhūtaṃ yat sahasrāram = sahasram arāṇi = nābhinemimadhyagatāścakrāvayavaviśeṡā: yasya tat; rathāṅgam = cakrameva cihnaṃ yasya tat; nakhānām = kararuhāṇām, "punarbhava: kararuho nakho- 'strī nakharo'striyām" ityamara: | atra kareti upalakṡaṇamātram, caraṇa- yorapi grahaṇaṃ kāryam | prabhā = kāntireva candrikā = jyotsnā tayā, navyāni = nūtanāni, pratyagravikasitānītyartha: | nālīkavanāni = padmavanāni, "nālīko padmanārācau" iti trikāṇḍaśeṡa:" | jahāsa = parijahāsa | atra svarūpotprekṡā | tayā ca svabhāvasiddhanityābhirūpyaṃ tasya padadvandvaṃ sūryādayāhitakāntīni candrikāmukulitāni ca kamalavanāni nakhaprabhāvyājāt parijahāseti kamalebhya: padayugalasya viśeṡapratītervyatirekālaṅkāro dhvanyate ||48|| valitrayālaṃkrtidarśanīyavilagnabhāgo narapālasūnu: | manthācalo vāsukibhogaveṡṭa: lekhollasanmadhya ivāluloke ||49|| valitrayetyādi | valīnām = udarapradeśasthānāṃ tisrṇāṃ rekhāṇām "karo- pahārayo: puṃsi vali: prācyaṅgaje striyām" ityamara: | "barlirdaityaprabhede ca karacāmaradaṇḍayo: | upahāre pumān strī tu jarayā ślathacarmaṇi | grhadāruprabhede ca jaṭharāvayave'pi ca ||" iti medinī | trayam = trivali:, tadevālaṃkrti: = alaṅkārastayā darśanīya: = śobhanīya:, vilagnabhāga: = śarīrasya madhyapradeśo yasya sa:, "madhyamaṃ ca vilagnaṃ ca" ityamara: | bhogasya = śarīrasya, "bhoga: sukhe stryādibhrtāvaheśca phaṇakāyayo:" ityamara: | veṡṭanalekhābhi: = veṡṭanarājibhi:, ullasan = prakāśamāno madhya: = madhyabhāgo yasya sa:, iva, āluloke = dadrśe | ivetyutprekṡāyām ||49|| @078 guṇai: samastai saha {1. api-ma^ |} rājasūnornitambabimba: prathimānamāpa | doṡairaśeṡai: {2. dveṡairaśeṡai:-pā^ |} samameva tasya madhyapradeśa: krśatāmayāsīt ||50|| guṇairiti | rājasūno: = rājaputrasya siddhārthasya; samastai: = sakalai:, guṇai: = śubhalakṡaṇai:; saha = sākam; nitambabimba: = nitambamaṇḍalam; pratimānam = prthu- tvam, sthūlatvamityartha:; āpa = āpnot | tasya kumārasya; madhyapradeśa: = śarī- rasya madhyabhāga:, kaṭipradeśa iti yāvat | aśeṡai: = sakalai:, doṡai: = naiyūnyai:, samam = sahaiva, krśatām = tanuttām, daurbalyamityartha:, śūnyatāmiti vā; ayā- sīt = agamat || sahoktyo: saṃsrṡṭiralaṅkāra: ||50|| nābhihradastasya narendrasūno romāvalīketananīlayaṡṭim | nikhātukāmena manobhāvena nirvartito garta ivābabhāse ||51|| nābhīti | tasya narendrasūno: = rājaputrasya; nābhi: = nābhipradeśa iva hrada: = sarovaram; romarāji: = lomapaṃktireva ketanasya = dhvajasya, nīlayaṡṭi: = nīla- daṇḍa:, tām; nikhātukāmena = sthāyayitumicchatā, manobhavena = kāmadevena; nirvartita: = nirmita:, garta: = āvaṭa iva "gartāvaṭau bhuvi śvabhre" ityamara: | ābabhāse = śuśubhe ||51|| śriya: sarojāntaradu:sthitāyā viśrṅkhalaṃ dātumivāvakāśam | puṇyātmanastasya bhujāntarālaṃ babhūva vindhyādriśilāviśālam {3. ^vilāsam-pā^ |} ||52|| śriya iti | tasya = rājakumārasya; puṇyātmana: = puṇyāśayasya, sata:, vindhyādre = vindhyaparvatasya, śilāyā: = āyataprastarasyeva viśālam = vipulam; sarojānām = kamalānām, antare = antarbhāge; du:khena sthitāyā: = vartamānāyā:; padmasya alpāvakāśatvād rātrau saṅkocasvabhāvācca viśrṅkhalam = nirargalam, vipulamityartha:; avakāśam = prasaraṇasthānam; dātum = pradātum, babhūva = abhūt | ivetyutprekṡāyām ||52|| @079 śūrasya {1. surasya-pā^ } tasya kṡitipālasūnorvakṡa: kavāṭe sati vajrasāre | cakru: kavāṭaṃ sadaneṡu sattvā vibhūṡaṇārtha na tu rakṡaṇārtham ||53|| śūrasyeti | śūrasya = vīrasya, balaśālina ityartha:, tasya = prasiddhasya, kṡitipālasūno: = rājakumārasya siddhārthasya, vajrasāraṃ = sārabhūte, kaṭhine iti yāvat; vakṡa:kavāṭe = vakṡa:sthale; sati = vidyamāne, sattvā: = tadrājyamānavā:, "sattvamastrī tu jantuṡu" ityamara:; sadaneṡu = svakīyagrheṡu; kavāṭam = pidhānam, vibhūṡaṇārtham = alaṅkaraṇārthameva; na tu rakṡaṇārtham = svadhanadhānyarakṡāyai; cakru: = akārṡu: ||53|| bhujo bhujaṅgādhipabhogadīrghastasya prajāpālanapaṇḍitasya | akṡepaṇīya: pratibhūpatīnāṃ trailokyarakṡāparigho babhūva ||54|| bhuja iti | tasya prajāpālanapaṇḍitasya = prajāpālane nipuṇasya bhuja: = bāhu:; bhajaṅgādhipasya = anantanāmna: sarparājasya; bhoga: = kāya iva, dīrgha: = viśāla:; pratibhūpatīnām śatrubhūtānāṃ rājñām, akṡepaṇīya: = anirākaraṇīya:; trailokyarakṡāyām = lokatrayarakṡaṇe, paridha: = āyudhaviśeṡo babhūva = abhūt ||54|| rekhābhiratyantaparisphuṭābhistatkandharā bandhurasanniveśā | gāḍhādarāliṅgitakāntilakṡmīkeyūramudrābhirivā vababhāse ||55|| rekhābhiriti | atyantaparisphuṭābhi: = samyagviśadābhi:, rekhābhi: = paṃktibhi:; tasya = siddhārthasya, kandharā = grīvā; "śirodhi: kandharetyapi" ityamara: | bandhura: = manohara:, sanniveśa: = vinyāso yasyā: sā; "bandhuro ramyanamrayo:" iti hemacandra: | gāḍhaṃ yathā syāt tathā ādareṇa = sammānena; āliṅgitāyā: = āśliṡṭāyā:, kānte: = śobhāyā:; keyūrasya = aṅgadabhūṡaṇasya; mudrābhi: = ākārai:, ābabhāse = śobhāṃ prāptavatī ||55|| @080 mugdhasya tasyāsa mukhāmbujasya mahotpalasyāpi mahān viśeṡa: | vāṇīmalolāṃ vahati sma pūrva svabhāvalolāmitarattu lakṡmīm ||56|| mugdhasyeti | mugdhasya = manoharasya; tasya = siddhārthasya, mukhamevāmbujaṃ tasya mukhakamalasya; mahotpalasya = kamalasya; api = ca, mahān = atyantam, viśeṡa: = bheda:; āsa = āsīt | āseti tiṅntarūpakamavyayam | (yat tatra) pūrvam = pūrvoktaṃ siddhārthamukhakamalam; alolām = acañcalām, gambhīrāmiti yāvat; vāṇīm = sarasvatīm, vācam; vahati sma = dhārayati sma | itarat = dvitīyam, mahotpalamityartha:; tu; svabhāvena = prakrtyaiva, līlām = capalām, lakṡmīm = śriyam, vahati sma | atra vyatirekālaṅkāra: ||56|| vāṇyā vareṇyasya mukhe vasantyā mañjīraśiñjānamivāsa sūktam | nakhaprabheva smitacandrikā''sīnmuktākṡamāleva ca dantapaṃkti: ||57|| vāṇyā iti | vareṇyasya = śreṡṭhasya; (tasya) mukhe = ānane, vasantyā = vāsaṃ kurvantyā vāṇyā = vācā; mañjīrasya = nūpurasya; "mañjīro nūpuro'striyām" ityamara: | śiñjānam = śiñjitam; bāhulakāt bhāve śānac | sūktam = vacanam; smitaṃ candrikeveti smitacandrikā = candrikāsamamandahāsa:; dantā- nām = daśānānām, paṃkti: = āvali:; nakhānām = karoruhāṇāṃ prabhā = kāntiśca muktākṡāṇām = muktāmaṇimiśritākṡāṇām, mālā = sragiva, āsa = āsīt || tadānanāmbhoruhakāntilakṡmyāstadgaṇḍabhittirmaṇi darpaṇaśrī: | tatkarṇapāśaśca vilāsaḍolā tadīkṡaṇaṃ vibhramadīrdhikā''sīt ||58|| tadānanetyādi | tasya = rājasūno:, ānane evāmbhoruhe = padme vasantyā kāntyā: = śobhāyā eva lakṡmyā: | tasya gaṇḍabhiti: = gaṇḍapradeśa:; "bhitti: kuḍye pradeśe ca" iti hemacandra: | maṇimayasya, darpaṇasya = mukurasya śrī: = śobhā | tasya karṇapāśa: = śobhana: karṇa:; "pāśa: kacānte saṅghārtha: karṇānte śobhanārthaka:" iti trikāṇḍaśeṡa: | vilāsārtham = krīḍārtham, ḍolā = preṅkho- likā; "ḍolā preṅkholikā striyām" ityamara: | tasya īkṡaṇam = netre; vibhra- masya = vilāsasya dīrghikā = vāpī āsīta = abhūta ||58|| @081 bhrūvallarī tasya manojñamūrttestārāṃśulīḍhobhayakoṭibhāgā | kodaṇḍalīleva vijitya mārādātmīkrtāropitabhrṅgamauvī {1. ^vīramātmī^-ma^, māraṃ sajjīkrtā^-tri^ |} ||59|| bhrūvallarīti | manojñamūrte: = sundarākrte:; tasya siddhārthasya bhrūvallarī = bhrūlatā, tārayo: = kanīnikayo:; "tāro'tyuccasvare triṡu | tāriṇyaṅgada- mātro: strī na nā rkṡākṡimadhyayo:" iti trikāṇḍaśeṡa: | aṃśubhi: = kiraṇai:; līḍhau = vyāptau; ubhayakoṭibhāgau = agrabhāgau yasyā: sā; satī; mārāt = manmathāt; vijitya = haṭhād grhītvā, ātmīkrtā = svīkrtā, svāyattīkrtetyartha:, āropitā = nibaddhā, bhrṅgarūpā = bhramararūpā, maurvī = jyā yasyā: sā, "maurvī jyā śiñjinī guṇa:" ityamara: | kodaṇḍalīlā = dhanurlīlā "dhanvaśarāsana- kodaṇḍakārmukam" ityamara: | babhau = śuśubhe iti śeṡa: | ivetyutprekṡāyām ||59|| prasannamūrṇāvalayābhirāmaṃ jyotirmayaṃ tasya mukhārabindam | bhūyiṡṭhamantargatacandralekhāṃ bālārkabimbaśriyamātatāna ||60|| prasannamiti | tasya: = rājasūno: siddhārthasya, jyotirmayam = kāntyā pracuram, ūrṇāyā: = bhrūmadhyasthitāvartaviśeṡasya, "ūrṇā bhrūmadhyagāvarte meṡādīnāṃ ca lomani" iti hemacandra: | valayena = vrttena, abhirāmam = manoharam, prasannam = anāvilam; mukhāravindam = mukhakamalam; antargatā candralekhā = candrakalā, yasyāstām, bālārkasya = bālasūryasya, śriyam = śobhām, bhūyiṡṭham = atiśayena; ātatāna = dhārayāmāsa ||60|| ūrṇābhirāmā narapālasūnorniṭālabhūmirnitarāṃ cakāśe | vaprakriyābhagnanilīnadantidantāṃkurā {2. bhinnanilīna^-vi^ |} meruśilātaṭīva {3. taṭīśileva-ka^, vi^ |} ||61|| @082 ūrṇeti | narapālasūno: = rājaputrasya, ūrṇayā = bhrūmadhyasthitāvartaviśeṡeṇa, abhirāmā = manojñā, niṭālabhūmi: = phālapradeśa:, "godhirlalāṭamalikaṃ niṭālaṃ phālamardhakam" iti pañcatattvaprakāśa: | vaprakriyayā = utkhātakelyā, bhagnā = nilīnā:, dantinām = gajānām dantāṅkurā yasyāṃ sā; mero: = sumeru- parvatasya, śilātaṭī = vrhacchilā, iva, nitarām = atyantam, cakāśe = śuśubhe ||61|| vināṅgarāgeṇa vināṅgadena vināvataṃsena vinā srajā'pi | āviṡkrtā secanakālamāsīdaṅgaṃ {1. kāmamāsīda^-ka^, nri^, vi^; ma^ |} tadīyaṃ navayauvanena ||62|| vineti | tadīyam = rājaputrasambandhi, aṅgam = aṅgasamūha:, aṅgarāgeṇa = candanādyanulepanena, vinā, aṅgadena = kaṭakena; vinā, avartasena = alaṃkāreṇa; vinā, srajā = mālyena vinā; api; navayauvanena = nūtanatāruṇyena, āviṡkrta: = prakāśita:, āsecanakāla: = abhiṡekasamayo yena tat, āsīt = abhūt | aṅga- rāgādyalaṅkaraṇarahitānyapi tadaṅgāni tasyābhiṡekayogyavayaskatāṃ sūcayāmā- surityartha: ||62|| ānandayitrī hariṇekṡaṇānāmadrṡṭipūrvā puruṡāntareṡu | nirvyājabhūṡā nikhilāṅgayaṡṭestasyoditāsīt samudāyaśobhā ||63|| ānandayitrīti | tasya = rājasūno:; hariṇekṡaṇānām = mrgadrśām, āna- ndayitrī = santoṡakarī; puruṡāntareṡu = anyapuruṡeṡu; adrṡṭapūrvā = pūrvamadrṡṭā, nikhilāyā: = samagrāyā:, aṅgayaṡṭe: = dehadaṇḍasya, nirvyājā = svābhāvikī, bhūṡā = alaṅkāra:, samudāyaśobhā = sarvāvayavasamaṡṭiśobhā, uditā = udbhūtā, āsīt = abhūt ||63|| @083 viśvambharāvalayadhāraṇayogyabāho: sūnornrpa: surapatipratima svabhāva: | māṇikyakumbhabharitairmaṇimantrapūtai- stīrtheścakāra yuvarājapadābhiṡekam ||64|| iti buddhaghoṡaviracite padyacūḍāmaṇināmni mahākāvye trtīya: sarga: || viśvambharetyādi | viśvambharāyā: = bhūme:, valayam = maṇḍalameva valayam = kaṅkaṇam, tasya dhāraṇe yogya: = ahe: bāhu: = bhujā yasya tasya, sūno: = putrasya, surapate: = devendrasya, pratima: = sadrśa:, prabhāva: = mahimā, yasya sa:, nrpa: = rājā śuddhodana:, māṇikyakumbheṡu = māṇikyamayaghaṭeṡu, bharitai: = pūrṇai:, maṇibhi: = ratna- viśeṡai:, mantrai: pūtai: = pavitrai: pariśuddhairityartha: | tīrthe: = puṇyajalai: | "tīrthaṃ śāstre gurau yajñe puṇyakṡetrāvatārayo: | rṡijuṡṭajale sattriṇyupāye ......... ||' iti hemacandra: | yuvarājasya, pade = sthāne, "padaṃ vyavasiti = trāṇa sthāna lakṡmāṃghri-vastuṡu" ityamara: | abhiṡekam = ārohaṇam, cakāra = akārṡīt ||64|| iti padyacūḍ+āmaṇimahākāvyasya kīrttivyākhyāyāṃ trtīya: sarga: || @084 caturtha: sarga: siddhārthavivāhaprastāva: atho kumārasya kulodvahasya karagrahaṃ kārayituṃ narendra: | kā sā'sya {1. kasyāsya-ka^, vi^, pā^ tri^ |} yogyā bhuvi kanyaketi sa cintayāmāsa {2. sañcintayāmāsa-ma^ |} sametabandhu: ||1|| siddhārthasya vivāhaupayikamupodghātamāha kavi:-atho kumārasyeti | atho = yauvarājye'bhiṡekānantara:; sametā: = saṅgatā:, bandhava: = pārivārikajanā: yasya sa:; narendra: = rājā śuddhodana:; kulodvahasya = vaṃśadhurandharasya, kumārasya = siddhārthasya; karagrham = pāṇigrahaṇam; kārayitum = nirvartayitum; "bhuvi = loke, kā sā = katamā; kanyakā = taruṇī; asya = siddhārthasya, yogyā = rūpādiṡvanurūpā"; bhavediti śeṡa: | cintayāmāsa = vicārayāmāsa ||1|| koliyādhipatisandeśa: tatrāntare koliyabhūmipāla: {3. kolaya^-vi^ |} kumārikāṃ me kularatnadīpām | dāsyāmi sūnostava sarvatheti sandeśapatraṃ visasarja tasmai ||2|| tatreti | tatrāntare = tasminnavasare, koliyabhūmipāla: = koliyadeśādhipa:; tasmai = rājñe śuddhodanāya; ratnamiva dīpayati = prakāśayatīti ratnadīpā, kulasya = vaṃśasya ratnadīpā, tām, me = mama; kumārikām = vivāhayogyāṃ kanyām, tava = te, sūno: = putrasya, siddhārthasyeti yāvat | atra sambandhasāmānye ṡaṡṭhī | dāsyāmi = pradāsyāmi, iti = ittham, sandeśapatram; visasarja = prāhiṇot ||2|| ākarṇya sandeśamukhādudantamatīva santuṡṭamanā: kṡitīśa: | tathaiva sajjīkriyatāṃ {4. visajjīkriyatām-pā^ ka^ tri^ |} tvayeti sandeśamasmai prajighāya bhūya: ||3|| ākarṇyeti | atīva = atyantam, santuṡṭamanā: = santuṡṭacitta:; kṡitīśa: = rājā śuddhodana; sandeśamukhāt = sandeśapatradvārā udantam = vrttāntam; "vrttānta @085 udanta: syāt" ityamara: | ākarṇya = śrutvā; tathaiva = tvadanusārameva; sajjam = sannaddham, kriyatām = vidhīyatām - iti = ittham; asmai = koliyadeśādhipataye, sandeśam = pratyuttaram; prajighāya = preṡayāmāsa | prapūrvād hinoterliṭ ||3|| tatheti so'pi pratigrhya tasmai sandeśapatraṃ samudīrṇaharṡa: | pracakrame kārayituṃ kumāryā vivāhadīkṡotsavamatyudāram ||4|| tatheti | so'pi koliyadeśādhipo'pi; samudīrṇa: = samudbhuta:, harṡa: = modo yasya sa:; sa: = koliyadeśādhipa:, api; tasya = rājña: śuddhodanasya tathā iti = yathoktaṃ tvayā tatheti sandeśapatram = sandeśavacanam; pratigrhya = svīkrtya; atyu- dāram = atimahāntam; "udāro dātrmahato:" ityamara: | vivāhasya = udvāhasya; dīkṡā = vratasaṃgraha eva utsava: = kṡaṇastam; "dīkṡāsu vratasaṃgraha:" iti vaijayantī- kośa: | kārayitum = sampādayitum; pracakrame = prakramaṃ krtavān ||4|| vivāhaprasaṅge'nta:puraśobhāvarṇanam āropitābhraṅkaṡaketumālamābaddhakauśeyavitānaśobham | abhyucchritendrāyudhatoraṇāṅkamabhyantara sthāpitapūrṇakumbham ||5|| āropitetyādi | āropitā = utkṡiptā, abhraṅkaṡāṇām = nabha:sprśām, ketūnām = dhvajānām, mālā = paṃktiryasmiṃstat | ābaddhā = utpāditā, kauśe- yasya = paṭṭāmbarasya; "kośeyaṃ krmikośottham" ityamara: | yat vitānam = ulloca:, "astrī vitānamulloca:" ityamara: | tatsambandhinī śobhā yasmiṃ stat | "abhyucchrita: = utkṡipto ya:, indrāyudham = śakradhanuriva; tadākāraka iti yāvat; toraṇe = bahirdvāre sthito'ṅka: = cihnam, yasmiṃstat; "indrāyudhaṃ śakradhanu:", "toraṇo'strī bahirdvāram" ityamara: | toraṇeṡu indradhanurākārāṇi citrāṇi vilikhyante - iti sampradāya: | tathā ca meghadūte- "tatrāgāraṃ dhanapatigrhānuttareṇāsmadīyaṃ | dūrāllakṡyaṃ surapatidhanuścāruṇā toraṇena" || iti | abhyantare = grhamadhyadeśe, sthāpitā: = nikṡiptā:, pūrṇakumbhā: = bhadrakumbhā:, yasmiṃstat | "anta:puraṃ bhūmipaterbabhūva" ityagrimeṇa saha sambandha: ||5|| @086 āstīrṇamuktāsikatābhirāmamākīrṇanānākusumaupahāram | ārabdhavaivāhikasaṃvidhānamanta:puraṃ bhūmipaterbabhūva ||6|| āstīrṇetyādi | āstīrṇābhi: = vistrtābhi: muktābhi: = mauktikai:, eva, sikatābhi: = bālukābhi:, abhirāmam = manoharam | ākīrṇāni = vikīrṇāni, nānāvidhāni, kusumāni = puṡpāṇi eva, upahārā: = upāyanāni, yasmiṃstat | ārabdham = ākrāntam, vaivāhikam = vivāhaprayojanakaṃ saṃvidhānam = āyonaṃ yasmiṃstat | bhūmipate: = koliyadeśādhipasya, anta:puram = nārīgrham, babhūva = abhūt ||6|| kanyāyā alaṅkaraṇam abhyaktagātrīmadhivāsitena tailena gandhāmalakopaliptām {1. tuṅgayāmala^-ka^ |^gandhāmalakena li^-ma^ | } | varāṅganāstā {2. ^vārāṅganā-vi^, ka^ |} maṇikumbhamuktairambhodharai: sādaramabhyaṡiñcan ||7|| abhyaktetyādi | varāṅganā = yuvatya:; abhyaktam = upaliptam, gātram = śarīraṃ yasyāstām; adhivāsitena = surabhitena; tailena = snehena; gandhayutena āmalakena = dhātrīphalena, tadraseneti yāvat, upaliptām = rūṡitām; tām = rājakumārīm; maṇikumbhebhya: = maṇimayaghaṭebhya:, muktai: = pātitai:; ambhodharai: = jalai:; sādaram = sasammānam; abhyaṡiñcan = snānamakārṡu: ||7|| snānāvasāne naradevakanyā pāthobharārdra {3. pāyobhirā^-tri^|} parimucya vāsa: | samādade cārutaraṃ dukūlaṃ candrātapaṃ śāradikeva rātri: ||8|| snānāvasāna iti | snānāvasāne = snānānte; sā = prasiddhā; naradeva- kanyā = koliyadeśādhipatiputrī; pāthasām = jalānām, bhareṇa = rāśinā; ārdram = klinnam; vāsa: = vastram; parimucya = tyaktvā; cārutaram = śobhanataram; dukūlam = kṡaumaṃ vāsa:; "kṡaumaṃ dukūlaṃ syād dve tu" ityamara: | śāradikā = śaradrtu- @087 sambandhinī; rātri: = niśā; candrātapam = candrikām, iveti upamāyām; samā- dade = grhītavatī ||8|| tata: prakīrṇābhinavaprasūne catuṡkamadhye viniveśya sakhya: | nānāvidhairābharaṇairnarendrakanyāmala- ñcakruratipravīṇā: ||9|| tata iti | tata: = dukūlaparidhānānantaram; prakīrṇāni = vikīrṇāni, abhinavāni = nūtanāni, prasūnāni = puṡpāṇi, yasmiṃstasmiṃn; catuṡkasya = catu:stambhavinirmitasya maṇḍapasya madhye; viniveśya = sthāpayitvā; tasyā: = rāja- putryā:; atipravīṇā: = alaṅkaraṇakriyāyāmatīva kuśalā:; sakhya: = yuvatya:, tām = rājakanyām; alañcakra: = alaṅkrtāmakārṡu: ||9|| anta: samāveśitaphullamallīdhammillabandhastaralekṡaṇāyā: {1. ^malli^-ma^, tri^ |} | tatāna tārāgaṇaśāritasya gāḍhāndhakārastabakasya kāntim ||10|| antarityādi | anta: = antarbhāge; samāveśitā: = vinyastā:, phullā: = vikasitā: mallya: = mallikāpuṡpāṇi yasmin tādrśa:, dhammilānām = kacā- nām, bandha: = gumphanam; "dhammilla: saṃyatā: kacā:" ityamara: | taralekṡaṇāyā- cañcalākṡyā:; tārāgaṇai: = nakṡatrasamūhai: śāritasya = citritasya; gāḍha: niviḍo- yo'ndhakāra: = andhatama:, tasya stabakasya = vrndasya; kāntim = śobhām; tatāna = vistārayāmāsa ||10|| ākuñcitāgrairalakai: praśastaistasyā mukhāmbhoruhamābabhāse | tadīyasaurabhyasamrddhilobhādālīyamānairiva cañcarīkai: ||11|| ākuñcitetyādi | tasyā: = rājaputryā:, mukhāmbhoruham = mukhakamalam; ākuñcitāni = īṡadvakrāṇi, agrāṇi = agrabhāgāni, yeṡāṃ tai:; praśastai: = śobhanai:; @088 alakai: = cūrṇakuntalai:; tadīyāyām = mukhasambandhinyām, saurabhyasya = gandhasya samrddhau = vrddho lobhāt = lubdhe:; ālīyamānai: = aśliṡyamāṇai:, cañcarīkai: = bhramarai:, ivetyutprekṡāyām, ābabhāse = śuśubhe ||11|| sindūraklrpta: kṡitipālaputryā vivāhadīkṡātilako vireje | prāptādhipatyasya manobhavasya pratāpabālārka ivojjihāna: ||12|| sindūretyādi | kṡitipālaputryā: = rājakumāryā:, sindūreṇa = nāgajena, klrpta: = racita:; vivāhadīkṡāyā: = vivāhavratārambhasya, tilaka: = viśeṡakam; "tamālapatratilakacitrakāṇi viśeṡakam" ityamara: | prāptam = adhigatam, aiśvaryam = svāmitvaṃ yena tasya; manobhavasya = madanasya; pratāpabālārka: = pratāpa eva bālasūrya:; ujjihāna: = udgacchan iva; vireje = śobhāmāpa | ivetyu- tprekṡāyām ||12|| karṇāvasaktā: kamalekṡaṇāyā yavāṅkurā: {1. yāvāṅkurā:-tri^ |} sātiśayaṃ vireju: | trilokajiṡṇo: kusumāyudhasya kīrttiprarohā iva jrmbhamāṇā: ||13|| karṇetyādi | kamalekṡaṇāyā: = kamalanetrāyā: (tasyā: koliyādhipati- kanyāyā:) karṇayo: = karṇapradeśayo:, avasaktā: = lagnā:; yavāṅkurā: = yavānāṃ dhānyaviśeṡāṇāṃ prarohā:; trilokasya = lokatrayasya, jiṡṇo: = vijayanaśīlasya, kusumāyudhasya = manmathasya, mārasyeti yāvat; jrmbhamāṇā: = vardhamānā:, kīrtiprarohā: = yaśo'ṅkurā iva; sātiśayam = ādhikyena saha, vireju: = śuśubhire ||13|| kastūrikākalpitapatralekhastasyā: kapola: śaśimaṇḍalaśrī: | ākramya tasthau mukurasya śobhāmambhodavātairmalinodarasya ||14|| kastūriketyādi | tasyā: = rājakanyāyā:; kastūrikayā = mrgamadena; "mrganābhirmrgamada: kastūrī ca" ityamara: | kalpitā = racitā, patrarekhā = @089 patrāvaliryasya sa: | śaśimaṇḍalavat = candramaṇḍalavat, śrī: = śobhā yasya sa:; kapola: = gaṇḍapradeśa:, ambhodavātai: = meghavāyubhi:; malinamudaram = antastalaṃ yasya tasya; mukurasya = darpaṇasya, śobhām = kāntim, ākramya = atikramya, tasthau = sthita: ||14|| vinyastakālāñjanadarśanīyaṃ vilocanaṃ mīnavilocanāyā: | atyugrahālāhalapaṅkadigdhāmanaṅgabāṇaśriyamanvayāsīt ||15|| vinyastetyādi | mīnavat = matsyavat, vilocane = netre yasyāstasyā:, vilocanam = netram, vinyastena = vikṡiptena, kālena = śyāmalena, "kālaśyāmalamecakā:" ityamara:; añjanena = kajjalena, jātaṃ darśanīyam = darśanayogyaṃ, sata; atyugreṇa = tīvratareṇa, hālāhalapaṅkena = kālakūṭakardamena, digdhām = liptām; anaṅgabāṇasya = manmathabāṇasya, śriyam = śobhām; anvayāsīt = anvakārṡīt ||15|| ananyasādhāraṇapāṭalimnastasyā manojñasya radacchadasya | ākalpitā yāvakapaṅkabhatirabhūtapūrvāṃ na cakāra śobhām ||16|| ananyetyādi | tasyā: = kanyāyā:, ananyasādhāraṇa: = anyadurlabha:, pāṭalimā = raktimā, yasya tasya; manojñasya = manoharasya, radacchadasya = adharoṡṭhasya, "oṡṭho'dharo radacchada:" iti hemacandra: | yāvakapaṅkasya = lākṡākardamasya, "yāvako'lakto drumāmaya:" ityamara: | bhūti: = aiśvaryam, "vibhūtirbhūtiraiśvaryam" ityamara: | abhūtapūrvām = nūvanām, śobhām = kāntim, na cakāra = krtavatī ||16|| alaṃkrtaṃ mauktikakuṇḍalābhyāmambhoruhākṡyā mukhamārdrahāsam | pārśvadvayāvasthitapuṇḍarīkakośaṃ śaratkokanadaṃ jigāya ||17|| alaṃkrtamiti | ambhoruhākṡyā: = kamalanetrāyā: (tasyā:), mauktika- kuṇḍalābhyāma = muktāmayakarṇakuṇḍalābhyām, alaṃkrtam = śobhitam, ārdrahāsam = @090 sasmitaṃ mukham = ānanam; pārśvadvaye = ubhayapārśve, avasthitau, puṇḍarīkakośau = sitāmbhojamukulau yasya tat, "puṇḍarīkaṃ sitāmbhojam" "kośo'strī kuḍmale khaḍgapidhāne" ityamara: | śaratkokanadam = śāradaṃ raktotpalam, "raktotpalaṃ kokanadam" ityamara: | jigāya = ajayat ||17|| āmuktamuktāsaradarśanīyamābibhratī kaṇṭhamatīva reje | niṡṭhyūtamuktānikarābhirāmaśaṅkhojjvalā sāgaravīcikeva ||18|| āmuktetyādi | sā = kanyakā, āmuktena = dhrtena, muktāsareṇa = mauktika- hāreṇa, darśanīyam = śobhanīyam, kaṇṭham = grīvām, ābibhrato = dhārayatī, satī, niṡṭhyūtai: = udgīrṇai:, muktānikarai: = mauktikasamūhai:, abhirāmeṇa = ramaṇīyena, śaṅkhena, ujjvalā = dīprā, sāgarasya = samudrasya, vīcikā = taraṅgā iva reje = cakāse ||18|| tasyā vapuścandanapaṅkaliptamāmodikālāgarubhakticitram | kalindajākarburitāntarāyā: śobhāmapuṡyat suraśaivalinyā: ||19|| tasyā iti | tasyā: = rājakanyāyā:, āmodinyā = surabhiṇyā, kālā- garo:, bhaktyā = bhaṅgena, citram = nānāvarṇam, vapu: = śarīram, kalindajayā = yamunayā, karburitam = citritam, antaram = antarbhāgo yasyāstasyā: | suraśai- valinyā: = gaṅgāyā:, śobhām = kāntim, apuṡyat = pupoṡa ||19|| payodharadvandvamaninditāṅgyā: parisphurannistalatārahāram {1. ^nistula-tri^ |} | ākīrṇatārānikarābhirāmāmastādriśrṅgaśriyamanva gacchat {2. ^bhirāma-ka^, ma^ |} ||20|| payīdharetyādi | aninditāṅgyā: = anavadyāvayavāyā:; tasyā:, payodhara- dvandvam = stanayugalam, "strīstanābdau payodharau" ityamara: | parisphuran = prakāśamāna:, nistalānām = talarahitānām, vartulānāmityartha:, tārāṇām = @091 śuddhamuktāmaṇīnām, hāro yasmiṃstat | "vartulaṃ nistalaṃ vrttam", "tārastu muktāśuddhau sumauktike" ityubhayatra vaijayantī | ākīrṇai: = vikīrṇai, tārā- ṇām, "nakṡatramrkṡaṃ bhaṃ tārā" ityamara:, nikarai: = samūhai:, abhirāmām = ramaṇī- yām, astādre: = astācalasya, śrṅgasya = śikharasya, śriyam = śobhām, anvaga- cchat = anvagamat ||20|| balitrayālaṃkrtamadhyadeśā tanvī vilolastanabhārahārā | taraṅgitā śīkarajālitāṅgacakrāhvayā śaivalinīva reje ||21|| balitrayetyādi | balitrayeṇa = trivalyā, alaṃkrta: = madhyadeśo yasyā: sā; vilola: = cañcala:, stanabhāre sthita: hāro yasyā: sā, tanvī = sundarī; sā = kanyā, sīkarajālitāni = sañjātaśīkarajālāni, aṅgāni = avayavā yeṡām, teṡādrśā:, cakrāhvayā = cakravākapakṡiṇo yasyā: sā; śaivalinī = nadī, "taraṅgiṇī śaivalinī" ityamara: | iveti upamāyām; reje = śuśubhe ||21|| māṇikyakāñcīvalayānuviddhaśroṇībharā kṡoṇipatestanūjā | vasundharā vāridhiratnagarbhavelāsamāliṅgitasaikataiva ||22|| maṇikyetyādi | māṇikyakāñcīvalayena = ratnamekhalāmaṇḍalena, anuviddha: = vyāpta:, śroṇībhara: = kaṭipradeśo yasyā: sā, sā, kṡoṇīpate: = bhūpate:, tanūjā = putrī: vāridhe: = samudrasya, ratnāni garbhe yasyā: sā; "toyotthitaṃ tatpulinaṃ saikataṃ sikatāmayam" ityamara: | vasundharā = prthvī iva | rarājetyagrimeṇa saha sambandha: ||22|| rarāja tasyā navaromarājirārohatastuṅgapayodharādrim | śrṅgārayoneravalambanārthamālambitendīvaramālikeva ||23|| rasajeti | tasyā: = rājaputryā:, navaromarāji: = nūtanaromarekhā, tuṅgapayodharādrim = unnata stanagirim, ārohata: = ārohaṇaṃ kurvata:, śrṅgāra- @092 yone: = madanasya, "śrṅgārayoni: śrīputra:" ityamara: | avalambanārtham = ālambanāya; ālambitā = adhomukhaṃ kṡiptā, indīvaramālikā = nīlotpalamālā, iva, rarāja = śuśubhe || ivetyutprekṡāyām ||23|| anarghacāmīkarakalpitābhiralaṃkriyābhi: sutanuścakāśe | samujjvalā nūtanamañjarībhi: sañcāriṇī campakavallarīva ||24|| anarghetyādi | sā sutanu: = śobhanaśarīrā; anargheṇa = amūlyena, cāmī- kareṇa = suvarṇena, kalpitābhi: = nirmitābhi:, alaṃkriyābhi: = alaṅkaraṇai:; "mūlye pūjāvidhāvargha:", cāmīkaraṃ jātarūpam" ityubhayatrāmara: | nūtana- mañjarībhi: = navapuṡpastabakai:; sañcāriṇī = jaṅgamā, campakavallarī = campaka- latā iva, cakāśe = babhāse ||24|| alaktakāsaṅgavivrddharāgamaṃghridvayaṃ komalamāyatākṡyā: | navātapasparśaviśeṡadrśyāṃ nālīkaśobhāṃ namayāñcakāra ||25|| alaktaketyādi | āyatākṡyā: = viśālākṡyā:; tasyā: = kanyāyā:, alaktakasya = lākṡārasasya, āsaṅgena = sambandhena, vivrddharāgam = atipāṭalam, aṃghridvayam = caraṇayugalam, navātapasta = bālātapasya, sparśena, viśeṡadrśyām = atimanoharām, nālīkaśobhām = padmakāntim, namayāñcakāra = tiraścakāra || ākalpasaundaryadidrkṡayeyamābibhratī {1. didrkṡayaiva-tri^. ka^ pā^, vi^ |} sphāṭikamātmadarśam | vididyute pūrṇaśaśāṅkavimbasamparkiṇī śātamakhī diśeva ||26|| ākalpetyādi | ātmana:, ākalpasya = maṇḍanasya, "syādākalpastu maṇḍane" iti hemacandra: | saundaryasya = lāvaṇyasya, didrkṡayā = draṡṭumicchayā, sphāṭikam = sphaṭikamayam, ātmānaṃ darśayatītyātmadarśam = nijarūpadarśakam, darpaṇam = mukuram, ābibhratī = dhārayatī, iyam = kanyakā, pūrṇaśaśāṅkavimbasampa- rkiṇī = pūrṇacandramaṇḍalavatī, śatamakhasyeyaṃ śātamakhī = indrasambandhinī, diśā = dik, "dik tu striyāṃ diśā dāntī kakud devavadhū: pavi:" iti śabdārṇava: || @093 anantaraṃ bandhuragātrayaṡṭe: purodhasa: pūrṇamanorathāyā: | na kevalaṃ kautukamābabandhu: karāmbuje kiñca hrdambuje'pi ||27|| anantaramiti | anantaram = alaṅkaraṇaparisamāptyanantaram, purodhasa: = purohitā:; bandhurā = manojñā, gātrayaṡṭi: = dehadaṇḍo yasyāstasyā:; "bandhūra- bandhurau ramye" iti viśva: | pūrṇamanorathāyā: = santoṡādhikyāt paripūrṇa- cittāyā:; kautukam = pratisarasūtram, kutūhalaṃ ca; "kautukaṃ viṡayābhoge hasta- sūtre kutūhale" iti vaijayantī | na kevalaṃ karāmbuje = karakamale api tu hrdambuje = hrtkamale'pi; ābabandhu: = bandhayāmāsu: ||27|| varasyāgamanapratīkṡaṇam evaṃ samāpayya kumārikāyā vaivāhikaṃ maṇḍanasaṃvidhānam | kutūhalī kauliyabhūmipālastasthau varasyāgamamīkṡamāṇa: ||28|| evam = anena prakāreṇa, kumārikāyā: svakīyakanyakāyā:; vaivāhikam = vivāhasambandhi; maṇḍanasaṃvidhānam = alaṅkārayojanam, samāpayya = pūrṇa kārayitvā; kutūhalī = ātmani kautukaṃ dhārayamāṇa:; koliyabhūmipāla: = koliyādhipati:; varasya = jāmātu: siddhārthasya; āgamam = āgamanam, īkṡamāṇa = pratīkṡamāṇa: san tasthau = atiṡṭhat ||28|| siddhārthasyodvāhabhūṡādhāraṇam atha svaveśmanyadhirājasūnu: snātānulipto navadhautavāsā: | ullāsikāṃ lokavilocanānāmudvāhabhūṡāmurarīcakāra {1. ^mudvāhalīlā^-ka^ |} ||29|| atheti | atha = puna:sandeśapreṡaṇānantaram; adhirājasūnu: = rājaputra:; svave- śmani = svagrhe; "veśma sadma niketanam" ityamara: | snātānulipta: = pūrva snāta:, @094 paścādanulipta:; navam = navīnam, dhautam = kṡālitam, vāsa: = vastram yasya sa:; lokavilocanānām = draṡṭurnetrāṇām; ullāsikām = ānandayitrīm, udvāha- bhūṡām = udvāhakālayogyamalaṅkaraṇam; urarīcakāra = svīcakāra ||29|| suvarṇasūtragrathitāntareṇa kṡaumottarīyeṇa sa rājasūnu: | vidyutpinaddhena śaradghanena viyattalābhoga iva vyarājat ||30|| suvarṇetyādi | sa rājasūnu: = rājaputra:; suvarṇasūtrai: = hemamayai: sūtrai: grathi- tam = syūtam, antaram = madhyabhāgo yasya tena; kṡaumottarīyeṇa = dukūlottarīya- vastreṇa, vidyutā = taḍitā, pinaddhena = saṃyuktena, śaradghanena = śaratkālameghena; viyattalābhoga: = ākāśapradeśa:, iva; vyarājat = virājamāno'bhūt: `pinaddhena' ityatra "vaṡṭi bhāgurirallopamavāpyorupasargayo:" iti aperakārasya lopa: || viśālavakṡa:sthalalambitena muktākalāpena babhau kumāra: | virājamānena taṭopakaṇṭhaṃ chāyāpatheneva suvarṇaśaila: ||31|| viśāletyādi | kumāra: = siddhārtha:; viśāle = vipule, vakṡa:sthale = urupradeśe, lambitena = āmuktena, muktākalāpena = mauktikabhūṡaṇena, "kalāpo bhūṡaṇe barhe" ityamara: | suvarṇarśela: = sumeruparvata:, taṭasya = sāno:, upakaṇṭhaṃ = samāpaṃ, virāja- mānena = śobhamānena, chāyāpathena = jyotiścakramadhyavartidakṡiṇottarāyatagaganā- vakāśaviśeṡeṇa, babhau = śuśubhe ||31|| prasannagambhīravapu: kumāra: pravālamuktāmayakuṇḍalābhyām {1. ^muktāphala^-ma^ |} | caṇḍāṃśutārādhipamaṇḍalābhyāmalaṃkrto merurivāluloke ||32|| prasannetyādi | prasannam = nirmalam, gambhīram = apradhrṡyam, vapu: = śarīraṃ yasya sa:, kumāra: = siddhārtha:, pravālamuktāmayābhyām = vidrumamauktikapracurā- @095 bhyām, kuṇḍalābhyām = maṇḍalābhyām, caṇḍāṃśu: = sūrya:, tārādhipa: = candrastayo- rmaṇḍalābhyām, alaṃkrta: = śobhita:, meru: = sumeruparvata iva, āluloke = sadrśe || varaścakāśe haricandanārdro bālātapātābhra ivodayādri: | dhātucchaṭāvicchurita: {1. bālacchaṭā-vi^ |} karīva sandhyāmaha:sāndra ivāmrtāṃśu: ||33|| vara iti | vara: = siddhārtha:, haricandanena = raktacandanena, ārdra: anulipta:, bālātapena = bālasūryaprabhayā, ā = samantāt, tāmra: = raktavarṇa:, udayādri: = udayācala iva, dhātucchaṭayā = gairikādidhātupuñjena, vicchurita: = rūṡita:, kari = hastī, iva, sandhyāyā: = sandhyākālasya, maha:sāndra: = tejovyāpta:, amrtāṃśu: = candra iva, cakāśe = śuśubhe ||33|| ādarśabimbe pratimāśarīramāmuktaratnābharaṇasya yūna: | vaikartanaṃ maṇḍalamāsthitasya puṃsa: purāṇasya pupoṡa lakṡmīm ||34|| ādarśetyādi | ādarśabimbe = darpaṇe, pratimāśarīram = pratiphalitaśarīram, āmuktam = dhrtam, ratnābharaṇam = ratnabhūṡaṇam, yena tasya, yūna: = taruṇasya, vikartanasya = sūryasyedaṃ vaikartanam = sūryasambandhi, maṇḍalam = cakram, āsthitasya = virājamānasya, purāṇasya = sanātanasya, puṃsa: = viṡṇo:, lakṡmīm = śriyam, pupoṡa = poṡitavān ||34|| alaṃkriyā'jāyata dehakāntirnaisargikī tasya narendrasūno: | aiśvaryacihnāni paraṃ babhūvuranyāni māṇikyavibhūṡaṇāni ||35|| alaṃkriyeti | tasya = prasiddhasya, narendrasūno: = rājaputrasya, naisargikī = svābhāvikī, dehakānti: = śarīraśobhā, eva, alaṃkriyā = alaṅkaraṇam, ajāyata = jātā | anyāni = aparāṇi, dehe dhāritāni, māṇikyabhūṡaṇāni = māṇikyā- @096 laṅkaraṇāni, tu, aiśvaryacihnāni = samrddhisūcakalakṡaṇāni, param = atiśayena, babhūvu: = abhūvan || svabhāvasundarasya kumārasya bhūṡaṇajālaṃ na śobhāyai, api tu samrddhisūcanāyeti bhāva: ||35|| sambandhigrhaṃ prati prasthānam utkṡiptamuktātapavāraṇaśrīruddhrtabālavyajanopacāra: | āruhya vaivāhikamaupavāhyaṃ {1. ^vaihārika^-pāṭhā^ |} jagāma sambandhigrhaṃ kumāra: ||36|| utkṡiptetyādi | kumāra: = siddhārtha:, utkṡiptasya = ūrdhvaṃ dhrtasya, muktā- tapavāraṇasya = mauktikamayacchatrasya, śrī: = śobhā yasya sa:, uddhrte = uccālite, bālavyajane, cāmara eva = upacāra: = pūjā, yasya sa:, vaivāhikam = vivāhe sādhu, aupavahyam = rājārhagajādiyānam, "aupavahyo rājavahya:" iti vaijayantī | sambandhīgrham = śvasuragrham, jagāma = pratasthe ||36|| śvasuragrhe siddhārthasya satkāra: tamāgataṃ śākyakulapradīpaṃ kṡoṇīpati: koliyacakravarttī | svayaṃ padābhyāmabhigamya dūraṃ vaivāhikaṃ maṇḍapamānināya ||37|| tamiti | kṡoṇīpati: = prthvīpati:, koliyacakravartī = koliyarājā, śākya- kulapradīpam = śākyakulabhūṡaṇam, tasya = siddhārthakumāram, āgatam = āyātam, vīkṡya, svayam = ātmanā, dūram = dūraparyantam, padābhyām = caraṇābhyām; abhi- gamya = samīpaṃ gatvā, vaivāhikam = vivāhasambandhi, maṇḍapam = pūjāsthānam, ānināya = ānītavān ||37|| dadarśa dhīra: kṡitipālaputrīṃ tatra sthitāṃ tārakarājavaktrām {2. ^rājavaktrīm-ka^, pā^, tri^ |} | līlāravindena karasthitena payodhikanyāmiva bhāsamānām ||38|| @097 dadarśeti | dhīra: = gambhīra:, sa siddhārtha:; tatra = vivāhamaṇḍape, sthitām = vartamānām, tārakarājavaktrām = candramukhīm; kṡitipālasya = rājña:, putrīm = kanyām; karasthitena = haste dhrtena; līlāravindena = līlārthaṃ dhrtena paṅkajena, bhāsamānām = śobhamānām; payodhikanyām = samudrakanyām, lakṡmīmiti yāvat; dadarśa = avalokitavān ||38|| sotkaṇṭhamālokayata: kumārīṃ sudhāṃśu śobhāparibhāvukāṅgīm | atītya velāmadhirājasūnorānandasindhu: prasasāra dūram ||39|| sotkaṇṭhamiti | sudhāṃśo: = candrasya, śobhāyā: = kānte:, paribhāvukāṇi = tiraskaraṇaśīlāni, aṅgāni = śarīrāvayavā: yasyāstām; kumārīm = tāṃ rājakanyām; sotkaṇṭham = autsukyasahitam, ālokayata: = paśyata:, adhirājasūno: = cakravarttiputrasya siddhārthasya; ānandasindhu: = ānandasamudra:; velām = taṭam, atītya = atikramya; dūram = dūraparyantam, prasasāra = prasrtavān ||39|| yat kāryate tatra pativratābhi: krtvā tadetat sakalaṃ kumāra: | tayā samaṃ tāmarasāyatākṡyā jagāma vaitānikavedimadhyam ||40|| yatkāryata iti | tatra = vivāhamaṇḍape, kumāra: = siddhārtha:; pativratābhi: = satībhi: strībhi: prayojakakartrībhi:, yat kāryajātam, kāryate = niṡpādyate; tadetat sakalaṃ kāryajātaṃ krtvā = vidhāya, tāmarasāyatākṡyā = kamalāyatākṡyā, tayā = rājaputryā, samam = saha, vitānaṃ prayojanamasyeti vaitānikī = vitāna- sambandhinī yā vedi: = pariṡkrtabhūmi:, "vedi: pariṡkrtā bhūmi:" ityamara: | tasyā madhyam = madhyabhāgam, jagāma = agamat ||40|| udarciṡastasya hutāśanasya havirbhiruccairjvalata: purastāt | kriyākalāpe krtadhī: purodhā: saṃyojayāmāsa vadhūkumārau ||41|| udarciṡa iti | udgatāni = uparigatāni, arcīṡi = jvālā:, yasya tasya; @098 hutāśanasya = agne:, havirbhi: = prakṡiptaghrtādibhi:, uccai: = atyantam, jvalata: = prakāśayata: sata:, purastāt = agre, krtadhī: = niścitabuddhi:, purodhā: = purohita:, vadhūṃ ca kumāraṃ ceti tau, saṃyojayāmāsa = vivāhavidhinā tayo: pāṇigrahaṃ kārayāmāsa ||41|| āsīt kumāra: pulakaprarohairudañcitai: kañcukitāṅgayaṡṭi: | vaikakṡamālyacyutakesarāstadguptyai babhūvurguṇaratnarāśe: ||42|| āsīditi | (tadā) kumāra: = siddhārtha:, udañcite: = udgatai:, pulaka- prarohai: = romāñcāṅkurai:, kañcukitā = sañjātakañcukā, āvrteti yāvat, aṅgayaṡṭi: = dehadaṇḍo yasya sa:, āsīt = abhūt | vaikakṡamālyāt = kaṇṭhādurasi upavītavat tiryakkṡiptamālyāt, "kaṇṭhād vaikakṡikaṃ tu tat | yat tiryak kṡiptamurasi" ityamara: | cyutā: = patitā:, kesarā: = kiñjalkā:, "kiñjalka: kesaro'striyām" ityamara: | guṇā: ratnānīva teṡāṃ rāśe: = samūhasya; tadguptyai = romāñcācchādanāya, babhūvu: = abhavan ||42|| āvirbhavadbhi: śramavārileśairārdrāṅguli: koliyakanyakā''sīt | vivāhadhārājalaśīkarāstadvyājībabhūvurvipu- lekṡaṇāyā: ||43|| āvirityādi | koliyakanyakā = koliyādhipate: putrī, ca, āvi- rbhavadbhi: = utpadyamānai:, śramavārileśai: = svedajalakaṇai:, ārdrāṅguli: = siktāṃguli:, āsīt = abhūt | vipulekṡaṇāyā: = āyatākṡyāstasyā:, vivāhe = vivāhavidhau, dhārājalasya śīkarā: = bindava:, "śokaro'mbukaṇā: smrtā:" ityamara: | tadvyājībabhūvu: = apalāpasādhanāni babhūvu: | etacchlokadvayoktābhyāṃ dampatyo: romāñca-svedābhyāṃ parasparaṃ niratiśayānurāga: sūcita: ||43|| @099 ālokalobhādabhivartamānā nivartamānāstrapayā ca śaśvat | tayorapāṅgaprasarāstadānīṃ ḍolāvihāraśriyamanvabhūvan ||44|| āloketyādi | tadānīm = tasmin samaye, ālokalobhād = darśanautsu- kyena, abhivartamānā: = abhyudgacchanta:, trapayā = lajjayā, ca nivartamānā: = pratyāvrttā:, śaśvat = muhu:, tayo: = dampatyo:, apāṅgaprasarā: = kaṭākṡavyāptaya:, ḍolāvihārasya = preṅkholikākrīḍāyā:, "ḍolā preṅkholikā striyām" ityamara: | śriyam = gamanāgamanarūpāṃ śobhām, anvabhūvan = anubhūtavanta: ||44|| abhyastayā saṃvaraṇāmburāśerāvartacakrabhramalīlayeva | vara: samaṃ vāmadrśā krśāno: pradakṡiṇāprakramamanvatiṡṭhat ||45|| abhyastayeti | vara: = siddhārtha:, saṃvriyate varo'sminniti saṃvaraṇa: = vivāha:, sa evāmburāśi: = samudra:, tasya | āvarte = ambhasāṃ bhrame, yaścakrabhrama: = cakrākārabhramaṇam, tasya līlayā = krīḍayeveti hetūtprekṡā | vāmadrśā = vāma- locanayā, sundaryā, samam = saha, krśānā: = agne:, pradakṡiṇāprakramam = pradakṡiṇāgatim, anvatiṡṭhat = anuṡṭhitavāt ||45|| kanyākumārau kamanīyarūpāvālokya homāgniradrṡṭapūrvau | pradakṡiṇārci:sphuraṇacchalena ślāghāśira:kampamivācacāra ||46|| kanyeti | homāgni: = havirvahni:, kamanīyarūpau = ramaṇīyākārau, adrṡṭa- pūrvau = pūrvamadrṡṭau, asādhāraṇāvityartha:, ālokya = drṡṭvā; pradakṡiṇaṃ yathā syāt tathā arciṡām = jvālānām, sphuraṇasya = prakāśanasya, chalena = vyājena, ślāghāyai = abhinandanāya, śira:kampam = śiraścālanam, ācacāra = akarot | ivetyutprekṡāyām ||46|| guruprayuktā kulapālikā sā lājopahāraṃ visasarja vahnau | marudvidhūtā latikeva puṡpaṃ cūtadrume syūtanavapravāle {1. satanava^-ka^, pā^ tri^ |} ||47|| @100 guruprayukteti | sā kulapālikā = kulāṅganā, guruṇā = purodhasā, prayuktā = preritā, vahnau = agnau, lājānām = bhraṡṭadhānānām, upahāram = upāyanam, "upāyanamupagrāhyamupahārastathopadā" ityamara: | visasarja = visrṡṭavatī | marudvidhūtā = vāyunā kampitā, syūtā: = grathitā:, ābaddhā iti yāvat, nava- pravālā: = navapallavā: yena tasmin, cūtadrume = āmravrkṡe, latikā, puṡpam = kusumamiva, reje | ivetyutprekṡāyām ||47|| samudgatā dhūmatati: krśāno: samīpalagnā mukhasārasasya | amlānanīlāyatanālabhaṅgīmaṅgīcakārāmbujalocanāyā: {1. amānanīla^-pā^ |} ||48|| samudgateti | ambujalocanāyā: = kamalanetrāyā:, tasyā:, mukhasārasya = mukhakamalasya, samīpalagnā = sannihitā, samudgatā = samutthitā:, krśāno: = vahne:, dhūmatati: = dhūmasamūha:, amlāna: = navya:, āyata: = dīrgha:, yo nāla: = daṇḍastasya bhaṅgīm = rītim, aṅgīcakāra = svīkrtavatī ||48|| tasmādudīrṇā navadhūmarājistasyā mukhe tadgrahaṇaprasanne | kṡaṇaṃ samālakṡyata sañcarantī saroruhe ṡaṭpadamālikeva ||49|| tasmāditi | tasmāt = homāgne:, udīrṇā = utthitā, navadhūmarāji: = navadhūmapaṃkti:, tasyā: = rājaputryā:, tasya = varasya, grahaṇena = pāṇigrahaṇena, prasanne = nirmale, vikasite ityartha: | mukhe = ānane, kṡaṇam = kiyantaṃ kālam, sañcarantī = sañcaraṇaṃ kurvantī, saroruhe = kamale, ṡaṭpadānām = bhramarāṇām, mālikā = paṃktiriva, "ṡaṭpadabhramarālaya:" ityamara: | samālakṡyata = sādrśya- malabhata | ivetyutprekṡāyām ||49|| vaktrāravindaṃ parita: prakīrṇā vāmabhruvo maṅgaladhūmarāji: | anyāmrtāṃśubhramata: prayātāmadhatta sākṡāt pariveṡalakṡmīm ||50|| @101 vaktrāravindamiti | vāmabhruva: = vāmalocanāyāstasyā:; vaktrāravindam = mukhāmbujam, parita: = samantāt; prakīrṇā = vyāptā; maṅgaladhūmarāji: = maṅgalamayī dhūmapaṃkti:; anyāmrtāṃśubhramata: = candrāntarabhrameṇa; prayātām = samīpaṃ gatām; sākṡāt, pariveṡalakṡmīm = paridhiśobhām; "pariveṡastu paridhi:" ityamara: | adhatta = dhārayāmāsa ||50|| vaktrāmbujaṃ vāmadrśa: parītā vaivāhikī maṅgaladhūmapaṃkti: {1. ^dhūmabhaṅgi:-tri^ |} | babhāra nīlāṃśukanirmitasya muhūrtavaktrāvaraṇasya śobhām ||51|| vaktrāmbujamiti | vāmadrśa: = vāmalocanāyāstasyā:; vaktrāmbujam = mukhakamalam; parītā = vyāptā; vaivāhikī = vivāhanimittā; maṅgaladhūma- paṃkti: = maṅgalamayī dhūmarāji:; nīlāṃśukena = nīlavastreṇa, nirmitasya = racitasya; muhūrte = vivāhamuhūrtakāle, vaktrāvaraṇasya = avaguṇṭhanasya, śobhām = kāntim; babhāra = dadhāra ||51|| kālāñjanocchvāsavikūṇitākṡaṃ {2. kālāmbudo^-ka^ |} dharmodakakliṡṭakapolapatram | vivarṇakarṇotpalamānanābjaṃ {3. vikīrṇa^-vi^ |} babhūva dhūmagrahaṇānmrgākṡyā: ||52|| kāletyādi | tasyā mrgākṡyā: = mrganayanāyā:; ānanābjam = mukhakamalam; dhūmagrahaṇāt = dhūmavyāpanāt; kālāñjanasya = krṡṇāñjanasya, ucchvāsena = vyāpanena, vikūṇite = mīlite, akṡiṇī = netre, yasya tat; dharmodakena = svedajalena, kliṡṭam = malinam; kapolapatram = gaṇḍasthalaṃ yasya tat; vivarṇe = vikrte, karṇo- tpale, yasya tat, babhūva = abhūt ||52|| iti krameṇāhitapāṇipīḍ+astayā {4. pāda^-vi^ |} sahaiva śvasurau kumāra: | nanāma tāvapyanumodamānāvāśīrbhiretāvanuvardhayetām ||53|| @102 iti krameṇeti | iti = ittham; krameṇa = kramaśa:; āhitā = krtā, pāṇi- pīḍ+ā = pāṇigrahaṇaṃ yena sa:; kumāra: = siddhārtha:; tayā = svapatnyā; sahaiva = sārdhameva; śvasurau = patnyā mātāpitarau; nanāma = praṇanāma | tau = śvasurāvapi, anumodamānau = anumodanaṃ kurvantau; etau = vadhūvarau, dampatītyartha:; anuvardhaye- tām = samavardhayātāmiti laṅantameva nyāyyam ||53|| kumārasya kapilāṃ pratyāgamanam anyāṃ^śca sarvānapi bandhuvargān sambhāvya jāyāsahita: kumāra: | nirgatya tasmānnijarājadhānīpradakṡiṇāya pravaro jagāma ||54|| anyāṃ^śceti | jāyayā = patnyā sahita:; kumāra: = siddhārtha:; anyān = aparān; api sarvān = nikhilān; bandhuvargān = jñātivargān yathāvidhi, sambhāvya = satkrtya; tasmāt = koliyadeśādhipatiprāsādāt; nirgatya = niṡkramya; nijarājadhānyā: = kapilānagaryā:; pradakṡiṇāya = pradakṡiṇīkaraṇāya; gantu- mityartha:; pravara: = utsuko bhūtvā; jagāma = agamat ||54|| tasmin muhūrte kapilāṅganānāṃ kumāranidhyānaparāyaṇānām | saudheṡu saudheṡu samudbabhūvu: śrṅgāraceṡṭā madanopadiṡṭā: ||55|| tasminnitti | tasmin muhūrte = kapilāpratyāgamanakāle; kumārasya = siddhārthasya, nidhyāne = darśane; "nirvarṇanaṃ tu nidhyānaṃ darśanālokanekṡaṇam" ityamara: | parāyaṇānām = āsaktānām; kapilāṅganānām = kapilavāsinīnāṃ nārīṇām; madanena = manmathena, upadiṡṭā: = janitā:, śrṅgāraceṡṭā: = śrṅgāra- rasānubhāvā:; samudbabhūvu: = samutpannā babhūvu: ||55|| kapilāvāsiyuvatīnāṃ kumāradarśanautsukyam tathā hi kācit karapallavena kalhāramālāmavalambamānā | svayaṃ varītuṃ kila rājadhānīsopānamārga {1. rājadhānīṃ-pā^ |} tvarayā jagāma ||56|| @103 saptabhiragrimai: padyai: kavi: kapilāvāsiyuvatīnāṃ cumāradarśanautsukyaṃ prakaṭayati--tathā hītyādinā | tathā hi = tasmin prasanne; kācid yuvati:, kalhāramālām = saugandhikapuṡpamālām; "saugandhikaṃ tu kalhāram" ityamara: | avalambamānā = kare dhārayamāṇā svayam = ātmanā; varītum = vararūpeṇa dhāra- yitum, rājadhānyā: = kapilāyā:, sopānamārgam = ārohaṇamārgam; "ārohaṇaṃ syāt sopānam" ityamara: | tvarayā = śīghratayā; jagāma = yayau ||56|| netrasya taddarśananiścalasya mā mūdidaṃ rodha itīva matvā | apāsya kālāñjanamāyatākṡī vātāyanaṃ satvaramāpa kācit ||57|| netrasyeti | kācicca, āyatākṡī = viśālākṡī, taddarśane = tasya kumāra- syāvalokane, niścalasya = stabdhasya; svakīyasya netrasya = nayanasya; "idam = nayanasthāñjanam, rodha: = pratibandho mā bhūt" iti mattvā = niścitya, kālā- ñjanam = kajjalam, apāsya = nirākrtya; satvaram = śīghram, vātāyanam = gavākṡam, āpa = prāpa ||57|| vibhūṡaṇairantarite madaṅge {1. mamāṅge-tri^, pā^, vi^ |} naisargikīṃ kāntimasau na paśyet | itīva naipathyamakalpayantī kācit prapede sahasā gavākṡam ||58|| vibhūṡaṇairiti | kācicca navayauvanā, asau = siddhārtha:; vibhūṡaṇai: = alaṅkārai:, antarite = vyavahite, madaṅge = mama śarīre, jātāṃ naisargikīm = svābhā- vikīm, kāntim = śobhām, na paśyet = nāvalokayet' itīva = itthamiva (matvā) naipathyam-śarīrālaṅkaraṇam; akalpayantī = akurvantī, sahasā = jhaṭiti, gavākṡam = vātāyanaṃ prati, prapede = jagāma ||58|| @104 vyākośametad yadi karṇapāśe niveśayeyaṃ surabhi dvirepha: | māṃ pīḍayedityavadhīrya {1. ^dityavaṡārya-vi^ |} manye karṇotpalaṃ kāpi jagāma jālam ||59|| vyākośamiti | kāpi ca yuvati:, yadi = cet, aham, etat, surabhi = sugandhi, vyākośam = vikasitam, "vyākośavikacasphuṭā:" ityamara: | karṇa- pāśe = praśaste karṇe, niveśayeyam = dhārayeyam; tarhi, dvirepha: = bhramara:, "dvirepha: puṡpaliṅ bhramara:" ityamara: | māṃ pīḍayet = vedayet, iti evam; karṇotpalam = karṇasarojam, avadhīrya = tiraskrtyeva; jālam = gavākṡaṃ prati; "jālaṃ tu gavākṡe kṡārake gaṇe" iti hemacandra: | jagāma = agamat ||59|| tadānanālokanaharṡajāta: stanasya romodgama eva bhūṡā | itīva patrāvalimutsrjantī vātāyanābhyarṇamavāpa kācit ||60|| tadānaneti | kācicca yuvati:; tadānanasya = kumāramukhasya, ālokanena = vīkṡaṇena, jāto yo harṡa: = moda:, tena jāta: = udbhūta:, stanasya = kucasya, romodgama: = romaharṡa eva bhūṡā = alaṅkāra:-iti matveva, stanayordhrtāṃ patrā- valim = alaṅkāraviśeṡam, utsrjantī = tyajantī, abhyarṇam = śīghrameva, vātāya- nam = gavākṡamprati, avāpa = prāpa | ivetyutprekṡāyām ||60|| pativratāyā: paradarśanāya yātrā na yukteti nirundhatīva | nitambabimbād rasanā galantī kasyāścidaghriṃ kalayāñcakāra ||61|| pativratāyā iti | kasyāścit = yuvatyā:; "pativratāyā: satyā:, para- darśanāya = parapuruṡavīkṡaṇāya, yātrā = gamanam, na yuktam = ucitam" iti nirundhatīva = vārayantīva, nitambabimbāt = kaṭipradeśāt, galantī = skhalantī, raśanā = mekhalā, aṃghrim = caraṇam, kalayāñcakāra = babandha ||61|| @105 ekāvalīṃ kācidanarpayitvā kaṇṭhopakaṇṭhaṃ karapaṅkajena | samudvahantī tvaramāṇacetāstasyopahārārthamiva pratasthe ||62|| ekāvalīmiti | kācit = aprasiddhā yuvati:, ekāvalim = ekayaṡṭi- hāram, anarpayitvā = adhrtvā, kaṇṭhāpakaṇṭhaṃ = kaṇṭhasamīpam, karapaṅkajena = kara- kamalena, tasyopahārārtham = tasmai upāyanārtham, samudvahantī dhārayantī, tvaramāṇa- cetā: = paribhrāntacittā, cañcalacittetyartha:, satī, pratasthe = prātiṡṭhat | ive- tyutprekṡāyām ||62|| tābhistadudvīkṡaṇatatparābhirnirantarā: saudhatalapradeśā: | jagajjigīṡormakaradhvajasya senāniveśapratimā babhūvu: ||63|| tābhiriti | tasya = kumārasya, udvīkṡaṇe = darśane, ta tparābhi: = āsaktābhi:; tābhi: = yuvatībhi:; nirantarā: = niviḍā:; saudhatalapradeśā: = prāsādopari- tanabhāgā:; jagatām = lokatrayāṇām, jigīṡo: = jetumiccho:; makaradhvajasya = manmathasya; senānāṃ niveśena = vyūharacanāvinyāsena, pratimā: = sadrśā:; vabhūvu: = jātā: ||63|| vīthīṡu vīthīṡu vilāsinīnāṃ tasminnipetustaralā: kaṭākṡā: | prāsādajālāntaritāṅgayaṡṭe: prasūnaketoriva puṡpabāṇā: ||64|| vīthiṡviti | vīthiṡu vīthiṡu = rathyāsu rathyāsu sthitānāṃ vilāsinīnām = pramadānām; taralā: = tīvrā:; kaṭākṡā: = drṡṭipātā:; tasmin = siddhārthe; prāsāda- jālai: = saudhagatagavākṡai:, antaritā = ācchāditā, aṅgayaṡṭi: = dehayaṡṭi:, yasya tasya; prasūnaketo: = madanasya, puṡpabāṇā: = puṡpamayā vāṇā iva, nipetu: = patitavanta: ||64|| @106 tamāyatākṡya: sprhaṇīyamaṅgādaṅgāntaraṃ gantumaśaknuvānai: | ākarṇapūraprasrtairapāṅgairālokayāmāsuratrptibhāja: ||65|| tamāyatetyādi | āyatākṡya: = viśālākṡyastā: yuvataya:; sprhaṇīyam = kamanīyam, aṅgād = avayavād aṅgāntaram = avayavāntaram; gantum; aśaknupānai: = asamarthai:; ākarṇapūram = karṇālaṅkāraparyantam; prasrtai: = vyāptai:, apāṅgai: = netraprāntai:; atrptibhāja: = trptimabhajantya:; ālokayāmāsu: = darśayāmāsu: ||65|| tāsāṃ kumāra: śatapatramitrairvilocanairvismayanirnimeṡai: | aṅgeṡu sarvatra niṡiktabimbai: sākṡāt sahasrākṡa ivābabhāse ||66|| tāsāmiṡi | kumāra: = siddhārtha:; tāsām = yuvatīnām, śatapatramitrai:, padmasadrśai: "śatapatraṃ kuśeśayam" ityamara: | vismayena = āścaryeṇa, nirnimeṡai: = animeṡai:; aṅgeṡu = avayaveṡu: sarvatra, niṡaktāni = āsaktāni, bimbāni = ākārāṇi yeṡāṃ tai:, pratiphalitairityartha:; vilocanai: = netrai:, sākṡāt = pratyakṡam, sahasrākṡa: = indra iva ābabhāse = babhau ||66|| yatraiva yatraiva kumāragātre vyāpāritaṃ locanamaṅganābhi: | tatraiva tatraiva babhūva kāntiniryāsani:syūtamivānuṡaktam ||67|| yatraiveti | aṅganābhi: = yuvatibhi:, kumāragātre = siddhārthaśarīre, yatraiva yatraiva = yasmin yasminnavayave, locanam = netram, vyāpāritam = nyastam; tatraiva tatraiva = tasmin tasminneva bhāge, tat = netram; kāntyā eva niryāsena = vrkṡakṡīreṇa, nisyūtam = samyagvaddhamiva, babhūva = abhūt ||67|| tāsāṃ kumārākrtirāturāṇāmaspandavisphāritalocanānām | vinetukāmeva manobhavātiṃ pratyekamantarhrdayaṃ viveśa ||68|| @107 tāsāmiti | āturāṇām = manmathapīḍ+itānām; aspandam = niścalam, yathā syāt tathā visphārite = vistārite, locane = netre yāsāṃ tāsām, mano- bhavārtim = madanapīḍām; vinetukāmā = apanetumicchū:, kumārākrti: = siddhārtha- mukhabimbam; pratyekam = pratiyuvati, antarhrdayam = hrdayasyāntarbhāgam, viveśa = praviṡṭavān ||68|| kācit tadā kaṇṭakitāṅgayaṡṭistadānanāmbhoruhanirviśeṡam | ājighradānandanimīlitākṡī karasthitaṃ vibhramapuṇḍarīkam ||69|| kāciditi | tadā = kumāradarśanakāle; kaṇṭakitā = romāñcitā, aṅga- yaṡṭi: = dehalatā, yasyā: sā, kācit = navayauvanā; tasya = kumārasya, āna- nāmbhoruhāt = mukhakamalāt, nirviśeṡam = viśeṡaśūnyam, tatsadrśamityartha:; karasthitam = hastasthitam, vibhramasya = vilāsasya, puṇḍarīkam = padmam; ānandena, nimīlite akṡiṇī = netre yasyā: sā, satī, ājighrat = gandhama- grhṇāt ||69|| kācit tadākarṡaṇasiddhamantraṃ kāmopadiṡṭaṃ kila japtukāmā | kareṇa mandaṃ bhramayāñcakāra muktākṡamālāmiva hārayaṡṭim ||70|| kāciditi | kācicca navayauvanā tadā = tasminnavasare; kāmopadiṡṭam = madanopadiṡṭam; tasya = kumārasya, ākarṡaṇe = vaśīkaraṇe, siddham = phalaupayikam, mantram = devasādhakaṃ padasamūham; kila, iveti padadvayaṃ sambhāvanāyāṃ vartete | japtukāmā = jāpaṃ cikīrṡu:; kareṇa = hastena, muktāmayīm, akṡamālām = japamālām, eva hārayaṡṭim = hārasaram, mandam = śithilatayā, bhramayāñcakāra = bhramima- karot ||70|| śukāvacañcūpuṭapāṭalena nakhena kācid vililekha navyam | pāṇisthitaṃ ketakagarbhapatramanaṅgasandeśamivāsya kartum ||71|| @108 śuketyādi | śukasya = korasya, "kīraśukau samau" ityamara: | avacañcū- puṭamiva = troṭipuṭavat, pāṭalena = aruṇena, nakena = kararuheṇa; pāṇisthitam = karasthitam; navyam = navīnam, ketakapuṡpasya garbhastham = anta:sthaṃ patram = kisalayam, anaṅgasya = madanasya, sandeśam = tadavasthāsūcakalekham, kartum = sampādayitumiva, vililekha = ullikhitavatī ||71|| ālekhyalīlāphalakaṃ satūlimekaṃ {1. satulī^-ka^ |} dadhānā karapallavena | ātmānamālikhya varāya tasmai dātuṃ samudyogavatīva tasthau ||72|| ālekhyetyādi | kācicca, karapallavena = svakīyakarahastena, ālekhya- līlāyai = citrakrīḍāyai, phalakam = paṭṭam, satūlim = tūlyā = citralekhopakaraṇabhūtayā kūrcikayā sahitam, "tūlī śayyākūrcikayo:" iti vaijayantī | dadhānā = dhārayatī, tatra = paṭṭe, ātmānam = nijam, ālikhya = likhitvā, tasmai varāya = siddhārthāya, dātum, samudyogavatī = prayatnavatīva, tasthau = asthāt ||72|| cetobhuva: puṡpaśilīmukhānāṃ parāgavarṡai: patatāmajasram | kasyāścidāsīt kaluṡīkrteva drṡṭi: samudyadbahulāśrupūrā ||73|| cetobhuva iti | kasyāścit = pramadāyā:, drṡṭi: = netram, cetobhuva: = madanasya, ajasram = nirantaram, patatām = pātamāpnuvatām, puṡpaśilīmukhā- nām = puṡpavāṇānām, parāgavarṡai: = dhūlivarṡābhi: | samudyan = udgacchat, bahula: = atyadhika:, aśrupūra: = vāṡpapravāho yasyā: sā; satī, kaluṡīkrtā = kāluṡya- māptā, āsīt = abhūt ||73|| udbhinnaromodgamalobhanīyā rarāja kasyāścana gaṇḍapāli: | dhrtāṅkurā {2. krtāṅkurā-tri^ |} cittagrahapraveśe manobhuvo maṅgalapālikeva ||74|| @109 udbhinnetyādi | kasyāścana = pramadāyā:, gaṇḍapāli: = kapolapradeśa:, udbhinnena = udgatena, romodgamena = romāñcena, lobhanīyā = pūraṇīyā satī, citta- syaiva grhasya praveśe, manobhuva: = manmathasya, dhrtāṃkurā = aṃkuratvamāpannā, maṅgala- pālikā = aṅkurārpaṇapātraviśeṡa:, iva rarāja = śuśubhe ||74|| ākarṇamākrṡṭaśarāsanasya kāmasya kādambakadambakānām | pakṡīnileneva vidhūyamānā kāciccakampe skhaladuttarīyā ||75|| ākarṇamiti | kācit = pramadā ca, ākarṇam = karṇaparyantam, ākrṡṭam = śarāsanam = dhanu:, yena tasya, kāmasya = madanasya, kādambānām = bāṇānām, "kādamba: katahaṃseṡvo:" iti hemacandra: | kadambakānām = samūhānām, "niku- rambaṃ kadambakam" ityamara: | pakṡānilena = pakṡajātena vāyunā, vidhūyamānā = kampamānā, skhalat = bhraśyat, uttarīyam = uttarīyavastram, yasyā: sā, jātā || dharmodabinduprakarairudīrṇai: karambitā kācana rājate sma | kodaṇḍavallīva drḍhāvakrṡṭā niṡṭhyūtamuktāṅkuritā smarasya ||76|| dharmetyādi | udakānāṃ bindava: udavindava:, "manthodanasakthabindu" (pā^ sū^ 6.3.60) ityādinā udakaśabdasyodādeśa:, dharmasya = tāpasya, uda- vindava: = jalabindava:, teṡāṃ prakarai: = ttamūhai:, udīrṇai: = udgatai:, karambitā = drḍhāvakrṡṭā = drḍhatayā avakrṡṭā, niṡṭhyūtābhi: = drḍhaniṡpīḍanena, bahirnirgatābhi: muktābhi:, aṃkuritā = janiṃ prāptā, añcitetyartha:, kodaṇḍavallī = ikṡurūpā dhanurlatā iva, rājate sma = śobhate sma ||76|| mana:pratolīṃ viśata: prakīrṇairmanobhuva: pādaparāgajālai: | kācid drśaṃ karburavigraheva vivarṇabhāvaṃ pratipadyate sma ||77|| mana: pratolīmiti | kācit pramadā, mana: = cittameva pratolī = rathagama- nārhavīthim, "rathyā pratolī viśikhā" ityamara: | vikīrṇai: = vistrtai:, @110 manobhuva: = madanasya, pādaparāgajālai: = caraṇaraja:samūhai:, karburam = śabalitam, vigraha: = śarīraṃ yasyā: sā iva | "citraṃ kirmīra kalmāṡa-śavalaitāśca karbure", śarīra varṡma vigraha:" ityubhayatrāmara: | vivarṇabhāvam = varṇamālinyam, drśam = drṡṭim, pratipadyate sma = prāpnot | "laṭ sme" (pā^ sū^ 3.2.118) iti bhūtārthe laṭ ||77|| kumāramenaṃ kulaśailadhurya bharttāramāptuṃ paramābhirūpyam | vimbādhareyaṃ jananāntareṡu kiṃ vā'karot puṇyamagaṇyarūpam ||78|| pañcabhi: padyai: taṃ vīkṡamāṇānāṃ strīṇāṃ parasparamālāpamāha-kumāramiti | paramābhirūpyam = paramasaundaryutam, kulaśailadhuryam = kulācalavat bhāra- vāhinam, enam = imam, kumāram = siddhārtham, bhartāram = patirūpeṇa āptum = prāptum, bimbādharā = aruṇoṡṭhī, iyam = rājakanyā, jannāntareṡu = aparajanmasu, agaṇyarūpam = aganīyam, kiṃ vā puṇyam = puṇyajanakaṃ karma = kriyām, akarot = vyadhāt | ityavadat' ityadhyāhāryam ||78|| sudhānidhānaṃ tuhināṃśubimbaṃ lakṡmīvimānāni ca paṅkajāni | ātanvatā pūrvamamuṡya vaktranirmāṇayogyeva krtā vidhātrā ||79|| sudhetyādi | pūrvam = etaccharīranirmāṇata: pūrvam, sudhānidhānam = amrtanidhim, tuhināṃśubimbam = candrākrtim; lakṡmīvimānāni = lakṡmyā vāsa- yogyāni ca paṅkajāni = padmāni, ātanvatā = racayatā, vidhātrā = brahmaṇā, amuṡya = kumārasya; vaktranirmāṇasya = mukharacanāyā:, yogyā = abhyāsa:; krtā = vihitā-ityavadat | "yogyā'bhyāsa: paricaya:" iti vaijayantī | candrapaṅkajānāṃ nirmāṇābhyāsavaśādeva brahmā asya vadanaṃ nirmame-iti bhāva: || nirmāṇakāle bhuvanatrayasya, sambhrtya sambhrtya samarpitena | saundaryasāreṇa sarojajanmā prāyeṇa cakre yuvarājamenam ||80|| @111 nirmāṇakāla iti | sarojajanmā = brahmā; prāyeṇa = prāyaśa:, bhuvanatrayasya = trilokyā:; nirmāṇakāle = racanāsamaye, sambhrtya sambhrtya = saṃgrhya, saṃgrhya, samarpitena = vinyastena, saundaryasāreṇa = saundaryasya sthirāṃśena, enam = imam; kumāram = rājaputram, cakraṃ = sasarja | trijagatsaundaryasambhūto'yaṃ kumāra iti bhāva: ||80|| yuvānamenaṃ yugadīrghabāhuṃ draṡṭuṃ trilokasprhaṇīyaśobham | asmākamakṡṇāmayutaṃ viriñcastrilokavedī {1. viriñci^-pā^ |} na cakāra kasmāt ||81|| yuvānamiti | trilokavedī = lokatrayajña:, viriñca: = brahmā, "viriñco'ja: viriñcina:" ityamara: | yugapat = īṡāntabandhanavat, "yugamīṡāntabandhanam" iti vaijayantī | dīrghau = lambamānau, bāhū = bhujau yasya tam, trilokyā sprhaṇīyā = īrṡyākaraṇīyā, śobhā = saundaryam yasya tam, enam = imam, yuvānam = taruṇam, draṡṭum = avalokayitum, asmākam, akṡṇām = netrāṇām, ayutam = daśasahasrasaṃkhyākam, kasmāt = katham, na akarot = vyadhāt ||81|| amuṡya vaktrāmrtabhānubimbasambhūtasaundaryasudhopayogāt | āpadyate drṡṭiyugaṃ na keṡāmatraiva janmanyanimeṡabhāvam ||82|| amuṡyeti | amuṡya = kumārasya; vaktram = mukhameva, amrtabhāno: = candrasya, bimbam = maṇḍalam, tasmāt sambhūtā = utpannā, saundaryam = ramaṇīyatā, eva sudhā = amrtam, upayogāt = sevanāt, atraiva = asminneva, janmani = loka; keṡām; drṡṭiyugam = netrayugalam, animeṡabhāvam = nirnimeṡabhāvam, na āpadyate = prāpnoti | animeṡabhāvaṃ vismayavaśāt nimeṡaśūnyatvaṃ devabhūyaṃ ca | asya saundaryam paśyanta: sarve'pi janā nirnimeṡacakṡuṡo bhavantītyartha: ||82|| @112 ityādimāsāṃ giramatyudārāmākarṇayan karṇasukhāyamānām | pradakṡiṇīkrtya purīṃ kumāra: prāvikṡadantarbhavanaṃ nrpasya ||83|| ityādimiti | iti ādiryasyāstām ityādim, atthudārām = ati- mahatīm; karṇasukhāyamānām = śrotrayo: sukhapradātrīm, karṇapriyāmiti yāvat; ākarṇayan = śrṇvan, kumāra: = siddhārtha:; purīm, kapilānagarīm; pradakṡiṇīkrtya = pradakṡiṇāṃ krtvā; nrpasya = rājña: śuddhodanasya; antarbhavanam, antargrham; prāvikṡat = praveśaṃ krtavān ||83|| praviśya dūrāvanatena mūrdhnā baddhapraṇāmāñjalikuḍmalena | tayā sameta: śakavaṃśadīpa: priyottaraṅgaṃ pitaraṃ vavande ||84|| praviśyeti | tayā = svapatnyā sameta: = sahita:; śakavaṃśasya = śākyakulasya, dīpa: = dīpakabhūta:; kumāra iti śeṡa: | antarbhavanam, praviśya = praveśaṃ krtvā, dūrāvanatena = dūrādeva namreṇa; baddha: praṇāmasya = praṇate:, añjali: = karapuṭam; kuḍmala: = mukula iva yasmiṃstena; "kuḍmalo mukulo'striyām" ityamara: | mūrdhnā = śirasā; priyottaraṅgam = santoṡeṇa pūrṇam; pitaram = śuddhodanam; vavande = praṇanāma ||84|| utthāpya dūrānatamūḍhabhāryamudañcitābhyāṃ bhujapañjarābhyām | romodgamādhyāsitagātrayaṡṭirurvīpati: sādaramāliliṅga ||85|| utthāpyeti | ūḍhā = pariṇītā, bhāryā = patnī yena tam; dūreṇa = dūrata evānatam = namram; tam = kumāram; utthāpya, romodgamena = romāñcena, adhyā- sitā = vyāptā, gātrayaṡṭi: = dehayaṡṭi: (tanulatā) yasya sa:; urvīpati: = prthvīpati: = rājā; udañcitābhyām = uddhrtābhyām; bhujapañjarābhyām = bhujau pañjarāviva tābhyām; sādaram = sasammānam; āliliṅga = āliṅgitavān ||85|| anantaraṃ kāñcanapātrasaṃsthai: karpūradīpai: parivāranārya: | amuṡya bhadrāsanamāsthitasya nīrājanaṃ maṅgalamanvatiṡṭhan ||86|| @113 anantaramiti | anantaram = praṇāmakrtyānantaram; parivārasya = kulasya; nārya: = striya:; kāñcanapātrasaṃsthai: = suvarṇamayapātrai:; karpūrajvalitadīpai:; bhadrā- sanam = śubhāsanam; āsthitasya = sthitasya; amuṡya = kumārasya; maṅgalam = maṅgalamayam; nīrājanam = ārārtikam; anvatiṡṭhan = anuṡṭhitavanta: ||86|| iti vihitavivāhaṃ viśvaviśrāntakīrtti trijagadavanadīkṡābaddhakakṡaṃ kumāram | narapatiravalokya prīyamāṇa: sa mene nijakulamatituṅgaṃ nihanutārātigarvam ||87|| iti buddhaghoṡaviracite padyacūḍ+āmaṇināmni mahākāvye caturtha: sarga: || itīti | sa narapati: = rājā śuddhodana:; viśvasmin viśrāntā kīrtiryasya tam; trijagata: = lokatrayasya, avanadīkṡāyām = rakṡaṇavrate; baddhakakṡam = baddhakaccham; sannaddhamityartha:; kumāram, avalokya = drṡṭvā; prīyamāṇa: = prasīdan; nijakulam = svavaṃśam; atituṅgam = atccyum, nihnata: = tiraskrta:, arātīnām = śatrūṇām, garva: = darpo yena tādrśam | mene = abhimene | mālinī vrttam | lakṡaṇaṃ tu pūrvamuktameva || padyacūḍ+āmaṇimahākāvye kīrttivyākhyāyāṃ caturtha: sarga: || @114 pañcama: sarga: trayo mahāprāsādā: tata: kumārasya samagravaibhavo narādhinātho navayauvanaśriya: | rtūtsavānāmupasevanakṡamānakārayat trīnatulān mahālayān ||1|| tata iti | tata: = kumāravivāhānantaram; samagram = puṡkalam, vaibhavam = aiśvaryaṃ yasya sa:; narādhinātha: = samrāṭ śuddhodana:; navā = nūtanā, yauvanasya = tāruṇyasya śrī: = sampat yasya tasya; kumārasya = siddhārthasya krte; rtūtsavā- nām = hemanta-vasanta-varṡotsavānām; upasevanakṡamān = upabhogārhān; atulān = anupamān, trīn = etatsaṅkhyākān; mahālayān = vrhatprāsādāt; akārayat = nirmāpitavān ||1|| sa teṡu sadmasvadhirājanandano vicitravinyāsaviśeṡaśālibhi: | vinodyamāno varavārayoṡitāṃ vilāsanrttairvijahāra hāribhi: ||2|| sa iti | sa: = asau; adhirājanandana: = cakravartisūnu:; teṡu sadmasu = uttama- grheṡu; vicitrai: = āścaryamayai:, vinyāsaviśeṡai: = hastapādādinyāsabhedai:, śālante = śobhante iti tādrśai:; vinodyamāna: = vinodaṃ prāpyamāṇa:; varavārayoṡitām = śreṡṭhaveśyāṅganānām, "vārastrī gaṇikā veśyā" ityamara: | hāribhi: = manoharai:; vilāsanrttai: = krīḍ+ānartanai:; vijahāra = vihrtavān ||2|| varṡāsamayavarṇanam babhūva varṡāsamayo'tha medinī kaṭhoragharmajvaraśāntikarmaṭha: | aśeṡakāntāraśikhaṇḍimaṇḍalī vilāsalāsyakramadeśikeśvara: ||3|| babhūveti | atha = teṡu prāsādeṡu vihārakāle; (kadācit) medinyā: = bhūme:; kaṭhora: = kaṭhina:, yo gharmajvara: = uṡṇatāpa:, tasya śāntau = śamane, karmaṭha: = karmavīra:, "karmaśūrastu karmaṭha:" ityamara: | aśeṡakāntāreṡu = krtsna-vaneṡu, yā śikhaṇḍimaṇḍalī = mayūrasamūha:, "kekī śikhaṇḍī citrapatraka:" iti vaijayantī | tasya vilāsalāsyasya = krīḍ+ānrttasya, krame = sampradāye, deśikeśvara: = ācāryavarya:; varṡāsamaya: = varṡākāla:, babhūva = abhavat ||3|| @115 payodharā: kecana kācamecakāścakāśire caṇḍasamīraṇeritā: | śanai: śanairambarakrṡṇabhoginā vimucyamānā iva jīrṇakañcukā: ||4|| payodharā iti | tatra = tasmin varṡartusamaye, kecana = katipaye, kāca- mecakā: = kācamaṇivat nīlā:, "kāco'kṡiroge śikye maṇau mrdi" iti hemacandra: | caṇḍena = prabalena, samīraṇena = vāyunā, īritā: = preritā, payodharā: = meghā:, śanai: śanai: = mandaṃ mandam; ambaram = gaganameva, krṡṇabhogī = krṡṇasarpa:, tena vimucyamānā: = tyajyamānā:, jīrṇakañcukā: = jīrṇanirmokā:, "samau kañcukanirmokau" ityamara: | cakāśire = śuśubhire ||4|| tadā samāruhya vihāramaṇḍapaṃ sahaiva vadhvā sarasīruhekṡaṇa: | pradarśayan mīnadrśa: payodharān pracakrame varṇayituṃ tapātyayam ||5|| tadeti | tadā = tasmin varṡākāle, sa:, sarasīruhekṡaṇa: = kamalanetra: siddhārtha:; vadhvā = patnyā sahaiva = sākameva, vihāramaṇḍapam = varṡākālocitakrīḍ+āprāsādam, samāruhya = samārohaṇaṃ (praveśaṃ) krtvā, mīnāviva drśau = netre yasyāstasyā: = sundaryā: (yaśodharādevyā: krte) payodharān = meghān, pradarśayan = pradarśanaṃ kārayan, tapasya = nidāghasya, "uṡṇa uṡṇāgamastapa:'" ityamara: | atyaya: = nāśastam, varṡākālamityartha: | varṇayitum = vyākhyātum; pracakrame = prakramaṃ krtavān ||5|| ita: sarojākṡi ! vilokayāmbudānudanvadambhobharapaśyatoharān | viyattalābhogavilāsadarpaṇapraviṡṭabhūmaṇḍala bimbasannibhān ||6|| ita iti | he sarojākṡi = kamalanayane ! ita: = asmāt pradeśāt; udanvata: = samudrasya, "udanvānudadhi: sindhu:" ityamara: | ambhasām = jalānām, bharasya = bhārasya, paśyatoharān = caurān, paśyata anādrtya haratīti paśyatohara:; "vāgdikpaśyadbhyo^" (pā^ sū^ vā^ 6.3.21) iti ṡaṡṭhyā aluk, "paśyato yo haratyartha sa caura: paśyatohara:" iti vaijayantī | viyattalasya = ākāśapradeśasya, @116 ābhoga: = vistāra eva vilāsa: = krīḍā, darpaṇa: = krīḍādarśa:, tasmin praviṡṭasya = pratiphalitasya, bhūmaṇḍalasya = prthvīpradeśasya, bimbena = ākāreṇa, sannibhān = sadrśān, ambudān = payodharān, vilokaya = avalokaya ||6|| rtuśriyā dīptataḍitpradīpikāsamārjitairañjanasañcayairiva | natabhru ! navyai: śakalai: payomucāṃ nabha:sthalī pātramiyaṃ {1. pātramidaṃ-vi^, pā^, tri^ |} vibhāvyate ||7|| rtuśriyeti | he natabhrū = nate bhruvau yasyāstasyā:, tatsambuddhau ! rtuśriyā = rtulakṡmyā, dīptābhi: = pradīptābhi:, taḍidbhireva pradīpikābhi: = prakāśa- sādhikābhi:, samārjitai: = sampāditai:; añjanasañcayai: = kajjalasamūhai:; iveti sādrśye | navyai = navīnai:, payomucām = meghānām, śakalai: = khaṇḍai:, iyam = eṡā; nabha:sthalī = nabha:pradeśa:; pātram = bhājanamiva, vibhāvyate = anumīyate ||7|| payodakālena cirapravāsinā samāgatenābhinavaṃ priye ! diśām | vimucyamānā iva keśaveṇayo vibhānti kāmaṃ navameghapaṃktaya: ||8|| payodetyādi | he priye = priyadarśini ! imā navameghapaṃktaya: = navameghamālā:; abhinavam = navīnam; tatkālamityartha:; kriyāviśeṡaṇametat; samāgatena = prāptena, payodakālena = meghakālena; vimucyamānā = mucyamānā:; diśām = haritām, virahiṇīnāmiti ca dhvani: | keśaveṇaya: = keśabandhā:; kāmam = yatheccham; vibhrānti = śobhante | atra priyapravāsena veṇīkrtānāṃ keśānāmidānī tadāgamane saṃskaraṇārthamāmucyamānatvam ||8|| tapātyayābhyāgamanena śāmyato nidāgharūpasya krpīṭajanmana: | vijrmbhamāṇā iva dhūmavīcayo viśanti meghāvalayo viyattalam ||9|| tapātyayetyādi | tapātyayasya = varṡākālasya, abhyāgamanena = prāptyā; śāmyata: = śamaṃ prāpnuta:; nidāgharūpasya = uṡṇakālarūpasya; krpīṭāt = jalāt, janma = utpattiryasya tasya agne:; "krpīṭamudare jale" iti ratnakośa: | agne: @117 jalajatvam "adbhyo'gnirbrahmata: kṡatram" iti manuvacanājjñeyam | "krpīṭa- yonirjvalana:" ityamara: | vijrmbhamāṇā: = vardhamānā:; dhūmavīcaya: = dhūmaparamparā:; iveti sādrśye; meghāvalaya: = meghapaṃktaya:; viyattalam = ākāśatalam; viśanti = praviśanti ||9|| purandarākrāntibhayena ye purā payonidhiṃ prāpuralūnapakṡakā: | samutpatantīva ta eva bhūdharāstata: samudyannavavāridacchalāt ||10|| purandaretyādi | ye = parvatā:, purā = pūrvam; purandarasya = indrasya; "puruhūta: purandara:" ityamara:; ākrānte: = ākramaṇāt, pakṡacchedārthamiti bhāva: | bhayena = bhītyā, alūnā: = acchinnā:, pakṡā: = garuto yeṡāṃ te, santa:; payonidhim = samudram, prāpu: = yayu:, ta eva bhūdharā: = parvatā:, tata: = samudrāt, samudyatām = ujjrmbhamāṇānām, navavāridānām = nīlameghānām, chalāt = vyājāt, "chalaṃ chadmaskhalitayo:" iti hemacandra: | samutpatanti = udgacchanti | ivetyutprekṡāyām ||10|| mrgākṡi ! vidyullatikākarambitairnabho'vakāśo jaladairvirājate | payonidhirvidrumavallivellitairyugakṡaye kardamagolakairiva ||11|| mrgākṡīti | he mrgākṡi = mrganayane ! vidyullatikābhi: = taḍillatābhi:, karambitai: = miśritai:; jaladai: = mevai:, nabho'vakāśa: = gaganapradeśa:; yugakṡaye = kalpānte; vidrumavallibhi: = pravālalatābhi:, vellitai: = vyāptai:, kardamagolakai: = paṅkapiṇḍai:; "golakastu jārato vidhavāsute | aliñjare guḍe piṇḍe" iti hemacandra: | payonidhi: = samudra iva; virājate = śobhate | kalpānte sarve samudrā: śuṡyantīti āgamikā: | ivetyutprekṡāyām ||11|| śikhaṇḍināmadbhūtatāṇḍavaśriyāmaraṇyaraṅge madhurapraṇādinām | vilokya vidyunnayanena vibhramān praśaṃsatīva stanitena toyada: ||12|| @118 śikhaṇḍītyādi | toyada: = megha:; svastanitena = garjitena; "stanitaṃ garjitaṃ meghanirghoṡe" ityamara: | adbhutā = āścaryamayī, tāṇḍavaśrī: = nrtya- śobhā yeṡāṃ teṡām; araṇyaraṅge = vane nrtyasthāne; madhuraṃ yathā syāt tathā praṇādinām = praṇadatām, śikhaṇḍinām = mayūrāṇām; vidyunnayanena = taḍidvilokanena; vibhramān = vilāsān; praśaṃsati = praśaṃsāṃ karoti | ivetyutprekṡāyām || kalāpina: kāñcanakāhalopamān phaṇīndralokān parigrhya cañcubhi: | gabhīrakekāmukharīkrtāmbarā nadanti cakrīkrtabarhamaṇḍalā: ||13|| kalāpina iti | kalāpā: = barhā-eṡāṃ santīti kalāpina: = mayūrā:; "kalāpo bhūṡaṇe varhe" ityamara: | cañcubhi: = cañcūpurai:; kāñcanasya = hemna:, yat kāhalam = vādyaviśeṡa:, tenopamān = sadrśān; phaṇīndralokān = sarpasamūhān, parigrhya = parito grhītvā | lokaśabda: kavibhi: samūhārthe'pi prayujyate; yathāha bāṇa:-"aratigrhītaśca visarjayāmbabhūva rājalokam" ityādi | gabhīrayā = gambhīrayā, kekayā = mayūre vāṇyā:; "kekā vāṇī mayūrasya" ityamara: | mukharī- krtam = dhvanitam, ambaram = nabhastalam yaiste, cakrīkrtam = valayīkrtam, barha- maṇḍalam = picchasamūho yaiste; "picchavarhe napuṃsake" ityamara: | santa:, nadanti = dhvaniṃ kurvanti ||13|| suvarṇakāreṇa tapātyayātmanā payodapālīnikaṡopalāntare | nighrṡyamāṇā iva hemarājayastaḍillatā bhānti cakoralocane ||14|| suvarṇetyādi | he cakoralocane = cakoranetre ! tapātyayātmanā = varṡartu- rūpiṇā; suvarṇakāreṇa = suvarṇamayābharaṇaśilpinā nāḍindhamena; "nāḍ+indhama: svarṇakāra:" ityamara: | payodapālyā: = meghapaṃktareva, nikaṡopalasya = śāṇa- prastarasya; "śāṇastu nikaṡa: kaṡa:" ityamara: | antare = madhye; nighrṡyamāṇā: = vilikhyamānā:, hemarājaya: = suvarṇarekhā:; taḍillatā: = vidyullatā:, ābhānti = śobhante | ivetyutprekṡāyām ||14|| malīmasaṃ kevalamaṅgamantaraṃ viśuddhamanta:karaṇaṃ tu māmakam | iti sphuraccañcaladīdhiticchalāda vibhidya taṃ darṡayatīva vārida: ||15|| @119 malīmasamiti | vārida: = megha:; māmakam = madīyam; antaram = bāhyam; "antara: paridhānīye bāhye svīye'ntarātmani" iti vaijayantī | aṅgam = avayava eva kevalaṃ malīmasam = malinam; anta:karaṇam = anta:pradeśaṃ tu viśuddham = viśeṡeṇa svaccham; astīti śeṡa: | iti = ittham, tam = uparyuktam viṡayam; sphurantīnām = tejasvinīnām; dīdhitīnām = aciradyutīnām, taḍi- tām = vidyutām; chalāt = vyājāt, vibhidya = vibhajya; darśayati = pradarśayati | ivetyutprekṡāyām ||15|| samudranemīvahanasya bhāriṇaścaturmahāsāgaramadhyavartina: | kūlādrikūṭeṡu taḍidgaṇāvrtā vibhānti sītā iva meghapaṃktaya: ||16|| samudranemītyādi | samudra: = abdhireva nemi: = cakraprānto yasyā: sā samudra- nemī = bhūmi:, tasyā: vahanasya = dhārakasya; bhāriṇa: = bhāravahanaśīlasya; caturṇām = etatsaṃkhyākānām; mahāsāgarāṇām = mahāsamudrāṇām, madhye = anta:; vartina: = vāsaṃ kurvata:, varāhamūrteriti yāvat | kulādrīṇām = kulaparvatānām, kūṭeṡu = śikhareṡu; taḍitām = vidyutām, gaṇai: samūhai:, āvrtā: = āvaraṇaṃ prāptā:; sītā: = lāṅgalapaddhataya iva; meghapaṃktya: = megharājaya:; vibhānti = śobhante | vyomna: parvatenopamānaṃ sugraham | tatrasthameghapaṃktīnāṃ halakarṡaṇajātasītābhirupa- mānamadha:sthavarāhasya sphuratyeva | ato vicāryatām ||16|| vijitya viśvatrayamadbhutaśriyā pradānaśauryeṇa payomucā'munā | samucchritānāṃ taralākṡi ! vidyuto jayadhvajānāṃ janayanti saṃśayam ||17|| vijityeti | he taralākṡi = cañcalanayane ! amunā = anena; adbhutaśriyā = āścaryamayaśobhāyutena payomucā = meghena; pradānaśauryeṇa = dānabalena; viśvatrayam = jagattrayam; vijitya = parājitya; taḍita: = vidyuta:, jayadhvajānām = vijayapatākānām; saṃśayam = sandeham, janayanti = utpādayanti ||17|| @120 sitacchadotsāraṇavetrayaṡṭayo viloladrṡṭe ! vilasanti vidyuta: | dhanāghanai: proṡitatarjanakriyāvighūrṇyamānā: karaśākhikā iva ||18|| sitacchadetyādi | he viloladrṡṭe = cañcalanayane ! sitacchadānām = haṃsā- nām, utsāraṇe = niṡkāsane, vetrayaṡṭaya: = vetradaṇḍā:; ghanāghanai: = varṡukameghai:; "varṡukābdo ghanāghana:" ityamara: | proṡitānām = virahiṇām, tarjanakriyā- yām = bhartsanakarmaṇi, vighūrṇyamānā: = cālitā:, karaśākhikā: = aṃgulya:, "aṃgulya: karaśākhā: syu:" ityamara: | iva; vidyuta: = taḍita:, vilasanti = śobhante | ivetyutprekṡāyām ||18|| śatahradāpāditacārumaurvikaṃ salīlamādāya mahendrakārmukam | payodakāla: śabara: śaravrajairapuṇḍarīkāṃ vidadhāti medinīm ||19|| śatahradetyādi | payodakāla: = varṡākāla:, śatahradābhi: = vidyudbhi:, "śampā śatahradā hrādinī" ityamara: | āpāditā = sampāditā, cāru: = manoharā, maurvikā = jyā, yasya tat, "jyā jīvā maurvikā druṇā" iti vaijayantī | mahendra- kārmukam = indradhanu:, salīlam = anāyāsena, ādāya = grhītvā, śabara: = kirāta:, śaravrajai: = bāṇasamūhai:, "śare jale"; "śara: punardadhisare kāṇḍatejanayorapi" iti hemacandra: | apuṇḍarīkām = na vidyante puṇḍarīkāṇi = sitāmbhojānyeva puṇḍarīkā: = vyāghrā yasyāṃ tām, "puṇḍarīka: sitāmbhojam", "vyāghre'pi puṇḍarīko nā' ityubhayatrāmara: | medinīm = prthvīm, vidadhāti = karoti ||19|| bhujaṅgabhugvāntaphaṇāmaṇiśriya: sphuranti bhūmnā puruhūtagopakā: | pracaṇḍadhārāhataratnasūdaraprakīrṇa ratnopalakhaṇḍakāntaya: ||20|| bhujaṅgetyādi | bhujaṅgān = sarpān, bhuñjantīti te bhujaṅgabhuja: = mayūrā:, tai:; vāntānām = udgīrṇānām, phaṇāmaṇīnām = phaṇāratnānām, śrī: = śobheva śrīryeṡāṃ te, bhūmnā = atiśayena, puruhūtagopakā: indragopakā:, kīṭaviśeṡā:, pracaṇḍadhārābhi: = ugrajalasantatibhi:, āhatāyā: = tāḍitāyā:, ratnasuva: = stnaprasavabhūme:, udarāt = garbhāt, prakīrṇānām = vistīrṇānām, ratnopalakhaṇḍā- @121 nām = ratnaśakalānām, kāntiriva kāntiryeṡāṃ te, "acalā kīlinī perā bījasū: ratnasū: svasū:" iti vaijayantī | santa:, sphuranti = śobhante ||20|| śaranniśākāśatalodaraprabhāsahodare nūtanaśādvalasthale | patanti vajrāyudhagopakīṭakā: samagrasandhyāruṇatārakopamā: ||21|| śaranniśetyādi | śaranniśāyām = śāradarātryām, ākāśatalodarasya = gaganamadhyabhāgasya, prabhāyā: = kāntyā:, sahodare = sadrśe, nūtanam = navīnaṃ yat śādvalasthalam = śādaharitapradeśa:, tasmin, "śādvala: śādaharite", "śādo jambālaśaṡpayo:" iti cāmara: | samagrasandhyāyām = pūrṇasandhyāyām, aru- ṇānām = lohitānām; tārakāṇām = nakṡatrāṇām, upamā = sādrśyaṃ yeṡāṃ te; 'vajrāyudhakīṭakā: = indragopākhyakīṭaviśeṡā:, patanti = śobhante ||21|| `viyatprthivyo: kiyadantaraṃ bhavet' iti pramātuṃ prathamena vedhasā | prasāryamāṇā iva mānarajjava: patanti dhārā: parita: payomucām ||22|| viyadityādi | idānīm; payomucām = meghānām, dhārā: = jalapravāhā:, prathamena vedhasā = ādibrahmaṇā, viyatprthivyo: = dyāvāprthivyo:, kiyadantaram = kiyānavakāśa:, iti = ittham, pramātum = paricchettum, prasāryamāṇā: = vistīryamāṇā:, mānarajjava: = paricchedakapāśā:, iva, patanti = patantyaśśobhante ||22|| iyaṃ cakorākṡi ! payodamālikā prakāmavācāṭabakoṭamaṇḍalī | upāttaśaṅkhā sphuṭamikṡudhanvana: prayāṇamudghoṡayatīva viṅmukhe ||23|| iyamiti | he cakorākṡi: = cakoranayanaṃ ! iyaṃ payodamālikā = meghapaṃkti:, prakāmam = atyantaṃ yathā syāttathā vācāya = vācālā:, bakoṭānām = vakānām, maṇḍalī = samūhī yasyāṃ sā, "vako bakoṭa: kahva:" iti vaijayantī | upātta: = grhīta:, śaṅkho yayā sā, satī, diṅmukhe = āśāmukhe, sphuṭam = spaṡṭam, prayāṇam = gamanam, uddhoṡayati = prathayati | ivetyutprekṡāyām ||23|| @122 vakāvalīvibhramakaṇṭhakambavo vitīrṇaśakrāyudhacitrakambalā: | namanti śaileṡu navābhrakuñjarāstaṭābhighātārthamivoḍhagarjitā: ||24|| bakāvalīti | bakāvalya: = bakaparamparā eva vibhramāya = vilāsāya, kaṇṭha- kambava = kaṇṭhabaddhaśaṅkhā yeṡāṃ te, "śaṅkha: syāt kamburastriyām" ityamara: | vitīrṇam = dattam, śakrāyudham = indradhanureva, citram = vicitram, kambalam = kutho yeṡāṃ te, navābhrāṇi = nūtanameghā iva kuñjarā: = gajā:, śaileṡu = parvateṡu, taṭābhi- ghātārtham = vaprakrīḍārtham, ūḍhagarjitā: = vihitagarjanā:, santa:; namanti = natā: bhavanti ||24|| kṡaṇaprabhācampakadāmabhūṡaṇā diśa: surendrāyudhacāruśekharā: | payodaśrṅgairnavavārigarbhitai: {2. pāthoda^-ma^ |} parasparābhyukṡamiva {3. ^bhyukṡimiva-ma^ |} prakurvate ||25|| kṡaṇetyādi | kṡaṇaprabhā: = vidyuta eva campakadāmāni = campakapuṡpamālā:, bhūṡaṇam = alaṅkaraṇaṃ yāsāṃ taya:, "airāvatya: kṡaṇaprabhā:" ityamara: | surendrāyudham = indradhanureva cāru: = manoja:, śekhara: = śirobhūṡaṇaṃ yeṡāṃ tā:, diśa: = kakubha:, navavārīṇām = nūtanajalānām; garbha: sañjāta eṡāmiti tādrśai:, jalapūrṇairityartha:; payodaśrṅgai: = meghaśrṅgai:, parasparābhyukṡam = anyonyasecanam, prakurvate = vidaghati | ivetyutprekṡāyām ||25|| vigāhamānasya nabha:sthalīgrhaṃ nidādhajiṡṇorrtucakravartina: | ghanena baddhā iva toraṇasraja: surendracāpā: sutarāṃ cakāsati ||26|| nigāhetyādi | nabha:sthalīgrham = gaganamandiram, vigāhamānasya = āloḍa- yata:, nidāghasya = grīṡmasya, jiṡṇo: = jayanaśīlasya, rtucakravartina: = varṡarto:; ghanena = meghena, baddhā: saṃyatā:, surendracāpā: = indradhanuṡmatya:, toraṇasraja: = toraṇa- mālikā:, cakāsati = prakāśante ||26|| @123 prakampitāyāṃ kaṭhakāṡalīlayā digantabhittau stanayitnudantinā | viśīryamāṇā iva tārakāgaṇā: palāṇḍubhāsa: karakā: patantyamū: ||27|| prakampitāyāmiti | kaṭasya = gajagaṇḍasya, "gajagaṇḍakaṭī kaṭau" ityamara: | kāṡalīlayā = kaṡaṇakrīḍayā, "stanayitnurbalāhaka:" ityamara: | digante eva bhittau = kuḍye, stanayitnu: = megha eva dantī = gajastena; "bhitti: strī kuḍyam" ityamara: | viśīryamāṇā: = vikīryamāṇā:, amū: = karakā: = varṡopalā:, "varṡopalāstukarakā:" ityamara: | palāṇḍo: = śvetakandasya, bhā: = kāntiriva bhā: yeṡāṃ te; "palāṇḍustu śvetakanda:" iti vaijayantī | patanti = patanamā- padyante ||27|| paya: pravāhai: samameva vārida: paraṃ samādāya mahāpayonidhe: | punarvibhaktā iva mauktikotkarā: sphuranti varṡopalaśarkarā: kṡitau ||28|| paya: pravāhairiti | vāridai: = meghai:, paya: pravāhai: = jalapravāhai:, samam = sahaiva, mahāpayonidhe: = mahāsamudrāt, param = atyantam yathā syāt tathā samādāya = grhītvā, punarvimuktā: = visrṡṭā:, mauktikotkarā: = muktāphalasamūhā iva, kṡitau = prthivyām, varṡopalaśarkarā: = karakakhaṇḍā:, iveti sādrśye, sphuranti = śobhante | "śarkarā khaṇḍavikrtau karparāṃśe rugantare | upalāyāṃ śarkarāyugdeśe ca śakale'pi ca ||" iti hemacandra: ||28|| yathā yathā vrṡṭibhirabhramaṇḍale vijrmbhate vaidyutahavyavāhana: | tathā tathā pānthamrgīdrśāṃ dhruvaṃ vijrmbhate cetasi manmathānala: ||29|| yathā yatheti | abhramaṇḍale = ākāśapradeśe, vaidyutahavyavāhana: = vidyut- sambandhi agni:, yathā yathā = yena yena prakāreṇa, vijrmbhate = vardhate, tathā tathā = tena tenaiva prakāreṇa, panthānaṃ nityaṃ gacchantīti pānthā: = pathikajanā:, teṡāṃ @124 mrgīdrśām = hariṇekṡaṇānāṃ sundarīṇām, cetasi = manasi, manmathānala: = kāmāgni:, vijrmbhate = vardhate ||29|| nidāghatāpajvalitā vanasthalī prasārayantī sphuṭakandalīkaram | mayūrakekāvirutairmanoharai: payodamabhyarthayatīva jīvanam ||30|| nidāgheti | nidāghatāpena = grīṡmoṡmaṇā, jvalitā = tāpitā, vanasthalī = vanapradeśa:, sphuṭām = puṡpitām, kandalīm = kandalīkusumameva karam = hastam, prasārayantī = vistārayantī, manoharai: = ramaṇīyai:, mayūrāṇāṃ kekāvirutai: = kekā- dhvanibhi:, payodam = megham, jīvanam = jalamiva; abhyarthayati = yācate | "jīvanaṃ bhuvanaṃ vanam" ityamara: ||30|| vinidrakāntāravinamravāṭikāprasūnakiñjalkaparāgavāhina: | haranti mandā: pavamānakandalā: śikhaṇḍināṃ tāṇḍavajaṃ pariśramam ||31|| vinidretyādi | vinidrāṇām = vikasitānām; kāntāre vane, sthitāyā: kadambavāṭikāyā: = nīpaśreṇyā:; prasūnānām = puṡpāṇām; kiñjalkaparāgān = kesarapāṃsūn, bahantīti tādrśā:; "nīpapriyakadambāstu kiñjalka: kesaro'stri- yām"; "parāga: kausume reṇau" iti cāmara:, mandā: = mantharagataya:, pavamāna- kandalā: = vātāṃkurā:; tāṇḍavajam = viśiṡṭanartanajanyam; pariśramam = khedam, haranti = nāśayanti ||31|| viśaṅkaṭāmambararājavīthikāṃ valāhakānāmaṭatāmitastata: | pratāyamānā iva pādapāṃsava: patanti mandaṃ parita: paya:kaṇā: ||32|| viśaṅkaṭetyādi | viśaṅkaṭām = viśālām; "viśaṅkaṭaṃ prthu brhad viśālam" ityamara: | balāhakānām = haṃsānām, ambaram = gaganameva, rājavīthī = pradhānavīthī, tām; itastata:; aṭatām = sañcaratām; satām; pratāyamānā: = vitanya- mānā:, pādapāṃsava: = pādarajāṃsi; paya:kaṇā: = jalabindava:, iva; parita: = abhita:, mandam = śanai:; patanti ||32|| @125 vighuṡyamāṇe taḍitā'bhramaṃḍale vidhāya sākṡye navavaidyutānalam | rtu: purodhāstaṭinīsamudrayo: pravartayatyūrmikaragrahotsavam ||33|| vidyuṡyamāṇa iti | taḍitā = vidyutā; vighuṡyamāṇe = śabdāyite; abhramaṇḍale = ākāśapradeśe; navam = vidyutsambandhinamagnim; sākṡye = sākṡikarmaṇi; vidhāya = krtvā, rtu: = varṡartu:; purodhā: = purohita:; iti vyastarūpakam | "purodhāstu purohita:" ityamara: | taṭinī = nadī, ca samudraśca = abdhiśca, tayo:, ūrmaya: = vīcaya eva karā: = hastā:, teṡāṃ graha: = grahaṇam, vivāha ityartha:; sa eva utsava: = kṡaṇastam, pravartayati = nirvartayati ||33|| anena kālena vinā'mrtadravairnikāmamāyāditasarvasampadā | aśeṡato bhūrapi sarvathā bhajedaputriṇīnāmadhidevatāpadam ||34|| aneneti | amrtānām = jalānām, dravai: = niṡyandai:, nikāmam = atyantam, āpāditā: = sampāditā:; sarvasampada: = samagradhānyādikam yena tena; anena kālena vinā = varṡākālena vinā; bhū: = iyaṃ prthivī, sarvathā = sākalyena; apu- triṇīnām = putrarahitastrīṇām; adhidevatāpadam = pradhānadevatāsthānam; bhajet = seveta | yadyayaṃ varṡākālo nābhaviṡyat tadā jalābhāvādiyaṃ bhūmi sasyādi- rahitā satī bandhyā'bhaviṡyadityartha: ||34|| iti praśaṃsāmukhare sakautukaṃ svavrttimuddiśya narendranandane ! upoḍhalajjā iva diṅmukhāntare tirobabhūvu: sakalā: payodharā: ||35|| i titi | sveṡām = nijānām; vrttam = caritam, uddiśya = lakṡyaṃ krtvā; iti = evam; praśaṃsayā = ślāghayā, mukhare = śabdāyamāne; narendranandane = rājakumāre sati; sakautukam = aścaryasahitam, upoḍhā = dhrtā, lajjā = vrīḍā, yaiste sakalā: = samagrā:, payodharā: = meghā:, diṅmukhāntare = diśāṃ madhyabhāge; tiro- babhūvu: = antarhitā:, babhūvu: ||35|| @126 śaratsamayavarṇana digaṅganāvarṇaghrtānulepanaṃ sitacchadasvairavihāravīthikā | sarojinīyauvanavibhramodaya: samāvirāsīt samayo'tha śārada: ||36|| drimiti | atha = varṡākālānantaram; diśāmevāṅganānām = strīṇām, varṇa- ghrtānulepanam = kāntijanakavrtanirmitalepanabhūtam; diśāṃ prakāśakamiti yāvat; sitacchadānām = śvetapakṡāṇāṃ haṃsānām, svairavihārasya = svacchandalīlāyā: vīthikā = paṃkti:, "haṃso marālo nīlākṡaścakrapakṡa: sitacchada:" iti vaijayantī | sarojinīnām = kamalinīnām; yauvanavibhramasya = tāruṇyavilāsasya; udaya: = āvirbhāvarūpa:, śārada: = śaradrtusambandhī; samaya: = kāla:, samāvirāsīt = avirbabhūva ||36|| taḍitpriyāyā: savilāsasampado balākikāyāśca viśuddhajanmana: | viyogadu:khādiva maunamudritā: prapedire pāṇḍaratāṃ payodharā: ||37|| taḍiditi | payodharā: = meghā:; taḍitpriyāyā: = vidyudrūpakāntāyā:, savi- lāsasampada: = vibhramātiśayaviśiṡṭāyā:; balākikāyā: = bisakaṇṭhikāyā:; "balākā bisakaṇṭhikā" ityamara: | viśuddham = dhavalam, pūtaṃ ca janma yasyāstasyā:; viyogadu:khāt = virahasañjātadu:khādiveti hetūtprekṡā | maunena = mauna- bhāvena, mudritā: = pratibaddhā:; śaradi meghāḍambarābhāvāditi bhāva: | santa:, pāṇḍaratām = dhavalatām, prapedire = prāpnuvan | viyogakāle daśasu madanāvasthāsu pāṇḍaratvāsyānanyatamatvāt ||37|| kadarthitātmīyaguṇaprakāśane kṡayaṃ prapanne sati vāridāgame | pramodahāsā iva diṅmrgīdrśāṃ samudbabhūvu: kalahaṃsamaṇḍalā: ||38|| kadarthitetyādi | kadarthitam = vināśitam, ātmīyaguṇānām = svakīya- guṇānām, prakāśanaṃ yena tasmin, vāridāgame = varṡākāle, kṡayam = nāśam, prapanne = prāpte sati, kalahaṃsamaṇḍalā: = rājahaṃsasamūhā:, diśa eva mrgīdrśa: = hariṇekṡaṇā yuvataya:, tāsām pramodahāsā: = santoṡajanitahāsā:, samudbabhūvu: = samutpannā: babhūvu: ||38|| @127 sitacchadānāṃ śravaṇārtikāraṇaṃ niśamya kolāhalamutkacetasām | viyogabhājastaruṇījanā {1. viyogajātā:-pā^ |} bhrśaṃ nininduranta:karaṇena bhārgavam ||39|| sitetyādi | sitacchadānām = śvetapakṡāṇāṃ haṃsānām, śravaṇārtikāraṇam = śravaṇapītahetubhūtam, kolāhalam = kalakalam, ākarṇya = śrutvā, utkāni = utsukāni, cetāṃsi = yeṡāṃ teṡām, viyogabhāja: = virahiṇa:, taruṇījanā: = yuvatya:, anta:karaṇena = hrdā, bhārgavam = bhrgukulotpannaṃ paraśurāmam, bhrśam = atyartham, ninindu: = nindāṃ krtavanta: | haṃsānāṃ kolāhalamākarṇya vivrddhavirahavyathā: proṡitabhartrkā: varṡākāle mānasaṃ sara: praviṡṭānāṃ haṃsānāṃ punarāgamana- mārgabhūtaṃ krauñcarandhraṃ vihitavantaṃ bhārgavaṃ rāmaṃ ninindurityartha: ||39|| anantaratnākaraphenamaṇḍalairanaṅgakīrttistaba- kabhramāvahai: {2. ^śriyāvahai:-vi^ |} | marālavrndairvalamānapakṡakairapūri sarva haridantakandaram ||40|| anantetyādi | anantasya = amitasya, ratnākaraphenasya = samudraḍiṇḍīrasya, maṇḍalai: = samūhairiva sthirai:, "ḍiṇḍīro'bdhikapha: phena:" ityamara: | anaṅgasya = manmathasya, kīrtīnām = yaśasām, stabakasya = gucchasya, bhramam = saṃśayam, āvahantīti tādrśai:; marālavrndai: = haṃsasamūhai:, valamānā: = cañcalā:, pakṡā yeṡāṃ tai: sadbhi:, sarvam = nikhilam, haridantakandaram = digantarūpaṃ gahvaram, apūri = pūrṇam ||40|| vikāsināṃ saptapalāśabhūruhāṃ vijrmbhamāṇā: parito rajobharā: | harinmukhānāmadhivāsacūrṇakabhramaṃ vitenu: prathamānasaurabhā: ||41|| vikāsināmiti | vikāsitām = vikacitānām, sapta palāśāni = parṇāni, parvasu yeṡāṃ teṡām = pūruhām = vrkṡāṇām; tatkusumānāmiti yāvat; anyathā puṡparajaso'sambhavāt | parita: = samantāt, rajobharā: = raja:kaṇā:, vijrmbhamāṇā: = vardhamānā:, prathamanim = vistāryamāṇam, saurabhaṃ yeṡāṃ te; @128 harinmukhānām = digmukhānām, adhivāsānām = adhikavāsanāyutānāṃ cūrṇānām; bhramam = sandeham; pravitenu: = vistārayāmāsu: ||41|| pravartyamāne pramadairmadāvalai: samulvaṇe dānajalābhivarṡaṇe | gate'pi varṡāsamaye mahāpagā babhūvuratyantavivrddhajīvanā: ||42|| pravartyamāna iti | varṡā samaye = varṡākāle; gate = yāte'pi; pramadai: = prakrṡṭa- madai:, madāvalai: = gajai:, samulvaṇe = adhike; dānajalasya = madajalasya, abhi- varṡaṇe = secane; pravartyamāne = kriyamāṇe; mahāpagā: = nadya:, atyantam = ādhi- kyena, vivrddham = vrddhiṅgatam, jīvanam = jalam, yāsāṃ tā: satya:; babhūvu: = jātā: ||42|| kalādhinātha: karajālamujjvalaṃ prasārayāmāsa haritsu {1. saritsu-vi^, ma^ |} nirbharam | cirotsukānāṃ kumudākaraśriyāṃ drḍhāṅgapālīmiva {2. drśāṅga^-vi^, ma^ |} kartumunmanā: ||43|| kalādhinātha iti | kalādhinātha: = candra:; śrṅgārakalāsu nipuṇo nāyaka iti ca gamyate | haritsu = dikṡu; ujjvalam = śubhram; karajālam = kiraṇasamūham; hastau ceti gamyate | cirotsukānām = ciramutkaṇṭhitānām, kumudākarāṇām = kumudinīnām; śrī: = śobhā yāsāṃ tāsām, kau = bhūmau, mudām = santoṡāṇāmākara: = nidhānabhūtā, śrī: = śobhā yāsāṃ tāsāṃ sundarīṇām, nāyikānāmiti ca | drḍhaṃ yathā syāt tathā aṅgapālīm = āliṅganam, "aṅgapālī parīrambhe" iti hemacandra: | kartum = vidhātum, unmanā = utsuka iva; nirbharam = atyantam, prasārayāmāsa = prasāra krtavān | "ativelabhrśātyarthātimātrodgāḍhanirbharam" ityamara: ||43|| vitāyamānai: smitacandrikābharaistaraṅgitā: kṡaumaviśeṡapāṇḍarai: | vilajjamānā dvijarājadarśanād dhrtāvaguṇṭhā {3. tūrṇāva^-vi^ |} iva digvadhūṭikā: ||44|| @129 vitāyamānairiti | sitacandrikāyā:, bharai: = samūhai:; kṡaumavat = dukūlavat, viśeṡeṇa = atiśayena, pāṇḍarai: = dhavalai:, vitāyamānai: = prasāryamāṇai:, sadbhi:, dvijarājasya = candrasya, darśanāt vilajjamānā: = lajjāṃ prāpnuvantya:; ghrta: = krta:, avaguṇṭha: = āvaraṇaṃ yābhistā: | digvadhūṭikā: = digyuvataya:, iva, taraṅgitā: || pataṅgadāvānalalaṅghitātmanāṃ tamastamāladrumaṡaṇḍasampadām | marutprakīrṇā iva bhasmadhūlaya: śaśaṅkire śāradameghapaṃktaya: ||45|| pataṃgetyādi | pataṅga: = sūrya eva dāvānala: = vanavahni:, "pataṅga: pakṡi- sūryayo:" ityamara: | tena laṅghitā: = bhakṡitā:, ātmāna: = svarūpāṇi, yāsāṃ tāsām, sūryadagdhānāmiti yāvat | laṅghatirbhakṡaṇārtho'pi prayujyate | yathā hi kālidāsakavi: mālavikāgnimitre-"eṡa bālāśokavrkṡasya pallavāni laṅghayati hariṇa:" iti | tamasāmeva tamāladrumāṇām = tamālavrkṡāṇām, ṡaṇḍasya = samūhasya, sampadām = atiśayānām | marutā = vāyunā; prakīrṇā: = vikṡiptā:, bhasmadhūlaya: = bhasmarajāṃsi; śāradameghapaṃktaya: = śaratkālasya megha- rāśaya:, iva, śaśaṅkire = śaṅkāmutpādayāmāsu: ||45|| visrtvarai: śāradikai: payodharairviḍambayāmāsa vikīrṇamambaram | taraṅgabhaṅgai: kalaśāmbhasāṃ nidheryugāntabhinnairlavaṇodadhedaryutim ||46|| visrtvarairiti | visrtvarai: = visaraṇaśīlai:, śāradikai: = śaratkālabhavai:, payodharai: = meghai: vikīrṇam = vyāptam; ambaram = gaganatalam; taraṅgabhaṅgai: = vīcikhaṇḍai:; vikīrṇasyeti vibhaktivipariṇāmenānvaya: | kalaśāmbhasāṃ nidhe: = kṡīrasamudrasya; "kṡīroda: kalaśodadhi:" iti tatparyāyakalaśodadhiśabde vaijayantīkośa: | yugānte = pralayakāle; bhinnai: = miśrai:, taraṅgabhaṅgai: = vīcikhaṇḍai:; lavaṇodadhe: = kṡārasamudrasya; dyutim = śobhām; viḍambayāmāsa = anucakāra || krtābhiṡekā: prathamaṃ {1. prathamī-ka^ pā^ |} ghanāmbubhighrtottarīyā: śaradabhrasañcayai: | viliptagātrya: {2. gātrā:-ka^, pā^ |} śaśiraśmicandanairdiśo dadhustārakahārayaṡṭikām ||47|| @130 krtābhiṡekā iti | prathamam = pūrvam, ghanāmbubhi: = varṡākālikameghajalai:; krtābhiṡekā: = krtasnānā:; (puna:) śaradabhrasañcayai: = śaratkālikaghanasamūhai:, dhrtamuttarīyam = uttarīyavastraṃ yābhistā:; śaśina: = candrasya, raśmibhi: = kiraṇai- reva candanapaṅkai:; viliptāni gātrāṇi = śarīrāṇi yāsāṃ tā:; diśa: = kāṡṭhā:; tārakāṇām = nakṡatrāṇāmeva, hārāṇām = bhūṡaṇānām, yaṡṭikām = muktāsrajam; "tārakaṃ tārakā'pi ca" iti śāśvata: | dadhu: = dhārayāmāsu: ||47|| krtāplavānāmacireṇa {1. krtāplutānā^-ka^ |} vāridairdiśāvadhūnāṃ rucirāmbaratviṡām | śarīralagnā iva toyavipruṡaścakāśire sātiśayena tārakā: ||48|| krtetyādi | acireṇa = sadya eva, vāridai: = meghai:, krta: = vihita:, āplava: = snānaṃ yāsāṃ tāsām | "snānaṃ tvāplāva āplava:" iti vaijayantī | (puna:) rucirā = manoharā, ambaratviṭ = ākāśaśobhā, vastraśobhā ca, yāsāṃ tāsām, "ambaraṃ vyomni vāsasi" ityamara: | diśāvadhūnām = digyuvatīnām; toyavipruṡa: = jalabindava:, "binduprṡata: pumāṃso vipruṡa: striya:" ityamara: | sātiśayena = ādhikyena saha; tārakā: = tārāgaṇā iva; cakāśire = śuśubhire || vikāsinaścandrakaropalālanād virejire kairavakośarāśaya: | śaratprasanneṡu taḍākavāriṡu praviṡṭabimbā iva tārakāgaṇā: ||49|| vikāsina iti | candrakarāṇām = candrakiraṇānām, upalālanāt = sparśāt; vikāsina: = visaraṇaśīlā:, kairavakośarāśaya: = kumudakuḍmalarāśaya:, "site kumudakairavau" ityamara: | śaratprasannā: = śaradi prasādam = svacchatām; āpta:, teṡu; taḍāgānām = jalāśayānām, vāriṡu = jaleṡu, praviṡṭā: = praveśamāptā:; bimbā: = ākrtaya:; tārakāgaṇā: = tārāsamūhā iva; virejire = śuśubhire ||49|| @131 vikasvarā vyañjitakaṇṭakāṃkurā vimuktamādhvīkamudaśrubindava: | sarojaṡaṇḍā: śaradaṃ samāgatā: vilokya vismeramukhā ivābabhu: ||50|| vikasvarā iti | vyañjitā: = prakaṭitā:, kaṇṭakānām = sūcyagrāṇām, eva romāñcānāmaṅkurā yastādrśā:; "sūcyagre kṡudraśatrau ca romaharṡe ca kaṇṭaka:" ityamara: | vimuktā: = unmuktā:, mādhvīkānām = puṡparasānāmeva, mudaśrūṇām = ānandabāṡpāṇām, bindava: = vipruṡo yaiste; vikasvarā: = vikasitā:; sarojaṡaṇḍā: = kamalasamūhā:; samāgatām = sammukhe upasthitām; śaradam = śaradrtum, vilokya = drṡṭvā; vismeramukhā: = prasannavadanā:; babhūvu: ||50|| vikāsabhājāmabhita: saroruhāṃ vilīyamānairmakarandanirjharai: | agādhatāṃ prāpuratīva pūritā: śaratkrśā apyakhilā: sarovarā: ||51|| vikāsetyādi | abhita: = parita:; vikāsabhājām = vikasitānām; saroruhām = paṅkajānām; vilīyamānai: = syandamānai:, makarandanirjharai: = puṡparasanirjharai:; śaradi = śaradartau; krśā: = krśatāṃ prāptā:, śuṡkā ityartha:, api, akhilā: = samagrā:, sarovarā: = jalāśayā:; atīva = atyadhikam, pūritā: = prapūritā: santa:; agādhatām = gambhīratām; prāpu: = prāpnuvan ||51|| vipakvapuṇḍrekṡuparumukhacyutairnirantarā mauktikasārasañcayai: | udārakaidārakakulyakātaṭā: prapedire tāmranadītaṭopamām ||52|| vipakvetyādi | viśeṡeṇa pakvānām = pākaṃ prāptānām; puṇḍrekṡūṇām = ikṡuviśeṡāṇām, paruṡām = parvaṇām, mukhebhya: = agrabhāgebhya:; cyute: = srastai:, "paru: parva pumān granthi:" iti vaijayantī | mauktikasārāṇām = muktāśreṡṭhā- nām; sañcayai: = samūhai:; nirantarā: = sāndrā:; udārasya = mahata:; kaidārakasya = kedārasamūhasya, kulyakānām = krtrimālpasaritām, taṭā: = tīrā:, "udāro dātrmahato:" kaidārakaṃ syāt kaidārya kṡetraṃ kedārikaṃ gaṇe", "kulyālpā krtrimā sarit" iti cāmara: | tāmranadyā: = tāmraparṇyā:, taṭasya = tīrasya, upamām = sāmyam, prapedire = prāpu: | samudrasaṅgatāyāstāmraparṇyā: mauktikasambandha: suprasiddha: ||52|| @132 vipākabhūmnā'bhividīrṇadāḍimīphalaprakīrṇairnava bījabālakai: {1. vipaktriṇāvrntavikīrṇa^-pā^; navakrimāvrntavikīrṇa^-ka^|} karambitā: {2. surandhritā:-pā^; virandhritā:-ka^ |} kānanabhūmayo babhu: puna: samudyatsuragopakā iva ||53|| vipāketyādi | vipākasya = pākasya, bhūmnā = atiśayena, abhividīrṇebhya: = abhita: = parita:, vidalitebhya: = sphuṭitebhya:, dāḍimīphalebhya: = jambīrebhya:; prakīrṇai: = samantāt prakṡiptai:, karambitā: = vyāptā:, kānanabhūmaya: = vanapradeśā:, puna: = śaradrtāvapi, samudyanta: = samutpadyamānā:; suragopakā: = indragopakākhyakoṭaviśeṡā:, yāsu tā: ivetyutprekṡāyām; babhu: = śobhayāmāsu: ||53|| ānandapākodayaśālibhi: phalairavāṅmukhīnā: kalamā lalakṡire | upasthitāmātmavināśavikriyāṃ vicintya śokāvanatā ivādhikam ||54|| amandeti | amandapākasya = pūrṇaparipākasya, udayena śālanta iti tādrśai:, phalai: = śasyai:, "phalaṃ phale bīje niṡpattau bhogalābhayo: | sasye" iti keśava: | avāṅmukhīnā: = adhomukhā:, kalamā: = śāliviśeṡā:, ātmana: = svasya, vināśarūpāṃ vikriyām = vikāram, upasthitām = sannihitām, vicintya = vicārya, adhikam = atiśayena, śokāvanatā: = du:khanamrā:; lalakṡire = drṡṭā: | ivetyutprekṡāyām ||54|| vikīrṇapaṅkāṅkitaśrṅgakoṭaya: khurārdhacandrakṡayakūlabhūmaya: | muhurnadanto vrṡabhā madoddhatāstaṭābhighātaṃ saritāṃ vitenire ||55|| vikīrṇeti | vikīrṇai: = śīrṇai:, paṅkai: = kardamai:, aṅkitā: = lāñcchitā:, śrṅga- koṭaya: = viṡāṇāgrāṇi yeṡāṃ te, khurai: = śakai:, ardhacandrairiva sthitai:, kṡatā: = bhinnā:, kūlabhūmaya: = taṭapradeśā: yaistai, "śapha:' klībe khura: pumān" ityamara: | madoddhatā: = madavihvalā:, vrṡabhā: = gāva:, muhu: = pauna:punyena, nadanta: = garjanta:, @133 santa:, saritām = nadīnām, taṭābhighātam = kūlaghātam, vitenire = vistārayāmāsu: ||55|| rājña: kumārasyāstraśikṡāvilokanam atrāntare rājakumāramenamāhūya prthvīpatirāvabhāṡe | ayaṃ jana: putra ! tavāstraśikṡāvilokanaṃ {1. ^śikṡaṇe-ka^ |} pratyabhivāñchatīti ||56|| atrāntara iti | atrāntare = śaratkāladarśanāvasare, prthvīpati: = rājā śuddhodana:, enam = imam, rājakumāram = svaputraṃ siddhārtham, āhūya = ākārya, "putra = tāta ! ayam = upasthito jana: = loka:, tava = siddhārthasya, astrāṇām = āyudhānām, śikṡāyā: = abhyāsasya, vilokanam = darśanam; pratyabhivāñchati = icchati" - iti = ittham, ābabhāṡe = uktavān ||56|| śrutvā tu tatsūryakulāvataṃsa: pratyujjagāda prathamaṃ nrpāṇām | ālokyatāṃ tāta ! mamāstraśikṡā prāpte dine saptamasaṅkhyayeti ||57|| śrutveti | sūryakulāvataṃsa: = sūryakulabhūṡaṇa:, siddhārtha:, tat = pitrvacanam, śrutvā = ākarṇya, nrpāṇām = rājñām, prathamam = pradhānam, (rājānaṃ śuddhodanam) "tāta = he pita: ! mama = siddhārthasya, astraśikṡā = āyudhaśikṡā saptamasaṅkhyayā = etatsaṃkhyayā, dine = divase, prāpte = āgate sati; (bhavatā) ālokyatām = drśyatām" iti = ittham, pratyujjagāda = pratyuvāca ||57|| athāgate saptamavāsarānte prajāpatirbandhujanena {2. ^bandhugaṇena-ma^ |} sārdham | tasyāstraśikṡāpravilokanārtham {3. asyāstra^-ma^ |} adhyāsta bhadrāsanamantareṇa ||58|| athāgate iti | atha = piturādeśānantaram; saptamavāsarasya = saptamadinasya; ante = avasāne, āgate = prāpte sati; prajāpati: = rājā śuddhodana:; bandhujanena = @134 parivārajanena, sārdham = saha; tasya = svaputrasya siddhārthasya; astraśikṡām = āyudha- śikṡām, pravilokanārtham = viśeṡeṇa darśanahetave, ādareṇa = sammānena sahitam, bhadrāsanam = siṃhāsanam, adhyāsta = vyarājata || bhadrāsanamityatra "adhi- śīṅsthāsāṃ karma" (pā^ sū^ 1.4.46) ityadhikaraṇasya karmatvād dvitīyā ||58|| ekena bāṇāsanamātatajyam, anyena hastāmburuheṇa bāṇam | samādadāna: sa pinaddhamūrttiragre gurorāvirabhūt kumāra: ||59|| ekeneti | ekena = kevalena, hastāmburuheṇa = karakamalena, ātatā = baddhā, jyā = maurvī, yasmiṃstat; bāṇā: asyante = kṡipyante iti tam bāṇāśanam = dhanu:; anyena = apareṇa; ca, bāṇam = śaram; samādadāna: = grhṇat; pinaddhā = kavacasaṃvrtā, mūrti: = śarīraṃ yasya sa:; "striyāṃ mūrtistanustanu:" ityamara: | sa: kumāra: = rājakumāra: siddhārtha:, guro: = pitu:, agre = samīpam; āvirabhūt = ājagāma ||59|| kiṃ puṡpadhanvā pratilabdhamūrti:, kiṃ vā;vatīrṇo {1. ^vikīrṇo-vi^, ^vitīrṇo-ka^ |} madhavān sadhanvā | evaṃ vidhā prādurabhūt prajānāṃ vikalpanā vismitamānasānām ||60|| kiṃ puṡpeti | vismitamānasānām = āścaryānvitacittānām, prajānām = lokānām; (citte = manasi-) kimayam = rājakumāra:; pratilabdhā = puna: prāptā, mūrtti: = śarīram, yena sa:, puṡpadhanvā = puṡpaṃ dhanuryasya sa: = manmathā:; "puṡpadhanvā ratipati:" ityamara: | kiṃ vā = atha vā; sadhanvā = dhanu:sahita:; madhavān = indra:; (puna:) avatīrṇa: = avataritavān, evaṃvidhā = īdrśī; vikalpanā = saṃśaya:; prādurabhūt = prādurbabhūva ||60|| @135 adrṡṭapūrvāmatilokaśilpām {1. ^mavaloka-pā^, ka^ |} atyadbhutāmapratimaprabhāva: | bahuprakārāṃ {2. bahuprakāraṃ-ka^ |} piturastraśikṡāṃ sandarśayāmāsa sa vīravarya: ||61|| adrṡṭeti | apratima: = anupama:, prabhāva: = sāmarthyam, yasya sa:, vīravarya: = vīreṡu śreṡṭha:; sa: rājakumāra:; pitu: = rājña:, adrṡṭapūrvām = pūrvamadrṡṭām, ati- lokaśilpām = loke yāni śilpāni = kalā:, tāni sarvāṇyapyatikrāntām, lokottaraśilpaviśiṡṭāmityartha: | atyadbhutām = āścaryayuktām; bahuprakārām = bahuvidhām; astraśikṡām = āyudhajñānam; sandarśayāmāsa = darśayāmāsa ||61|| drṡṭvā'straśikṡāṃ jagadekabandhorabhūtapūrvāmavanītaleṡu | ātmānamākhaṇḍalatulyadhāmā viśāmadhīśo bahu manyate sma ||62|| drṡṭvetyādi | ākhaṇḍalasya = indrasya, tulyam = sadrśam, dhāma = tejo yasya sa:; viśām = prajānām; "dvau viśau vaiśyamanujau" ityamara: | adhīśa: = rājā; jagatām = lokānām; ekabandho: = pradhānamitrasya, kumārasya; avanītaleṡu = bhūmipradeśeṡu; abhūtapūrvām = pūrvamabhūtām, astraśikṡām = āyudhajñānam, drṡṭvā = avalokya, ātmānam = svam; bahu = adhikam, manyate sma = mene ||62|| itthaṃ dhīro darśayitvā'straśikṡāṃ dhānuṡkāṇāmagragaṇyastarasvī | āgopālaṃ stūyamānāpadāno lokairuccairāsasādātmageham ||63|| itthamiti | dhanu: praharaṇameṡāmiti dhānuṡkā: = dhanvina:, teṡām, "dhanbī dhanuṡmān dhānuṡka:" ityamara: | agragaṇya: = śreṡṭha:, tarasvī = balavān, dhīrā = gambhīra:, āgopālam = gopālaparyantam, uccai: = atyantam, lokai: = upasthita- prajābhi:, stūyamānam = praśasyamānam, apadānam = jīvanavrttam, yasya sa:; kumāra:; ittham = anena prakāreṇa, astraśikṡām = āyudhajñānam, darśayitvā = pradarśya; ātmageham = svaprāsādam, āsasāda = pratinivartayāmāsa | śālinīvrttam ||63|| @136 saṅgītamaṅgalamahotsavasaṅginībhi:, sākaṃ vadhūbhiranurāgataraṅgitābhi: | krīḍāgrheṡu viharan {1. nivasan-ka^ |} kṡitipālasūnu- rvarṡāṇi kānicidasau kṡapayāñcakāra ||64|| iti buddhaghoṡaviracite padyacūḍ+āmaṇināmni mahākāvye pañcama: sarga: || saṅgītetyādi | asau = sa:, kṡitipālasya = rājña:, sūnu = putra:, saṅgītameva maṅgalamahotsavastena saṅginya: = saṅgatā, tābhi:, anurāgeṇa = snehena, sañjāta- taraṅgābhi: = pravrddhānurāgābhirityartha:; vadhūbhi: = strībhi: saha, krīḍāgrheṡu = vilāsabhavaneṡu, viharan = vihāraṃ kurvan, kānicit = katipayāni, varṡāṇi = ayanāni, kṡapayāñcakāra = yāpayāmāsa ||64|| padyacūḍāmaṇimahākāvyasya kīrtivyākhyāyāṃ pañcama sarga: || buddhagoṡaracita padyacūḍ+āmaṇi kāvya ke pañcama sarga kā bhāṡāntara sampanna ||5|| @137 ṡaṡṭha: sarga: vasantasamayavarṇanam prādurbabhūva samaya: subhago {1. subhaga: samayo-vi^ |} vasanta: prastāvanā'likulakokilakūjitānām | bāṇāśayo makaraketanasāyakānām mauhūrtiko malayamārutanirgamānām ||1|| asmin sarge kavistriṃśatpadyairvasantartu varṇayati - prādurbabhūveti | ali- kulasya = bhramaravargasya, kokilasya = pikasya ca, kūjitānām = dhvanīnām; prastāvanā = upoddhāta:, makaraketanasya = madanasya, sāyakānām = bāṇānām bāṇā āśerante'sminniti bāṇāśaya: = niṡaṅga:; malayamārutasya = dakṡiṇānilasya nirgamānām = bahirniṡkramaṇānām; muhūrtam = ucitakālaṃ vaktīti tādrśī mauhū- rtika: = daivajña:; śaiṡikaṡṭhak | "syurmauhūrtikamauhūrtajñānikārtāntikā api" ityamara: | subhaga:vasanta: samaya: = vasantakāla:; prādurbabhūva = prādurāsīt ||1|| uccaṇḍadaṇḍadharakāsarasaurvabhauma- sannāhabhīta iva caṇḍamayūkhamālī {2. uddaṇḍa^-vi^ |} | sadyo vivartitahayo yamadiṅmukhāntād yātrāmadhatta himabhūdharasammukhīnām ||2|| uccaṇḍetyādi | uccaṇḍasya = atikopanasya, daṇḍadharasya = yamasya, ya: kāsarasārvabhauma: = mahiṡaśreṡṭha:, tasya sannāhāt = udyamād, bhīta: = bhayamāpta:; kāsarāṇāṃ svavāhanāśvaśatrutvāditi bhāva:; "mahiṡo vāhadviṡatkāsarasairibhā:" ityamara: | caṇḍamayūkhamālī = caṇḍakiraṇa: sūrya:; sadya: = sapadi; vivartitā: = nivartitā:, hayā: = aśvā yasya sa tathābhūta; san; yamadiṅmukhāntāt = dakṡiṇa- digantāt; himabhūdharasammukhīnām = himācalābhimukhīm; yātrām = gamanam; adhatta = cakāra: | vasante sūryasyottaragate: prasiddhatvāt | yadyapi "yathāmukhasammukhasya darśana: kha:" (pā^ sū^ 5.2.6) iti khapratyaya: ādarśādirūpadarśanādhi- karaṇe eva sambhavati, tathāpi sammukhāvasthānamātreṇādarśādisādrśyādatra yātrāyāmaupacārika: prayoga:; "saṃyuge sammukhīnaṃ tam" iti bhaṭṭiprayogavat; "sammukhīnamabhimukhīnam" iti hemacandraśca ||2|| @138 candrodayojjvalamukhena jhaṡadhvajājñāṃ vyākurvatā vimalasūkṡmatarāmbareṇa | vanyā vasantasamayena parigrahatva- sambhāvitā sapadi puṡpavatī babhūva ||3|| candrodayetyādi | candrodayena, candrodayavad vā ujjvalaṃ mukham = prārambha:, vadanaṃ ca yasya tena; jhaṡadhvajasya = makaradhvajasya, ājñām = śāsanam; vyāku- rvatā = viśadayatā; anurāgaṃ vardhayatetyartha: | vimalam = nirmalam, sūkṡmataram = atisūkṡmam, ambaram = gaganam, vastraṃ ca yasya tena tathoktena; vanyā = vanasamūha: "vanyā vanasamūhe syāt" ityamara: | vasantasamayena = vasantakālena, nāyakena ceti pratīyate | parigrahatvena = svīkāryatvena, patnītvena ca, sambhāvitā = mānitā, "patnīsvīkāraśapathamūlyeṡvapi parigraha:" iti vaijayantīkośa: | sapadi = tatkṡaṇam; puṡpavatī = puṡpapūrṇā; bhūmni matup | babhūva = abhūt | arthāntaraṃ spaṡṭam | śleṡānuprāṇitā samāsoktiralaṅkāra: ||3|| kālena gāḍhataramānaparigrahāṇāṃ prāṇānilān rasayituṃ {1. grasayituṃ-ma^ |} pramadājanānām | ullāsiteva rasanā kusumadrumāṇām udbhāsate sma navakomalapallavaśrī: ||4|| kāleneti | vasantakāla eva kāla: = mrtyustena; gāḍhatara: = drḍhatara:, māna- parigraha: = īrṡyākopadhāraṇaṃ yāsāṃ tāsām; pramadājanānām = kopanayoṡitām; prāṇānilān = prāṇavātān, rasayitum = svādayitum; ullāsitā = prakaṭitā; rasanā = jihvā; "rasajñā rasanā jihvā" ityamara: | iveti sādrśye | kusuma- pradhānā drumā: = vrkṡāsteṡām, śākapārthivādimadhyamapadalopī samāsa: | navā: = nūtanā:, komalā = mrdava:, pallavā: = kisalayāsteṡāṃ śrī: = śobhā; udbhāsate sma = dyotate sma ||4|| @139 unmocayan pariṇatacchadakañculīkā- mudbhāvayan mukulajālakaromaharṡam | ullolayan bhramarakeśabharaṃ latānām udyānabhūṡu vijahāra vasantakāla: ||5|| unmocayanniti | udyānabhūṡu = udyānabhūmiṡu: pariṇatā: = paripakvā:, chadā: = parṇā: aiva kañculīkā: = kañcukam, "dalaṃ parṇa chada:, pumān" ityamara: | "cola: kañculikā kūrpāsako'ṅgikā ca kañcuke" iti hemacandra: | unmocayan; mukulajālakam = kuḍmalasamūhameva, romaharṡam = pulakam, udbhāvayan = prakaṭayan, latānām = vallarīṇām, bhramarā: = bhrṅgā eva keśabhara: = kacakalāpastam, ullolayan = cālayan; vasantakāla: = vasantasamaya:; vijahāra = vihāraṃ krtavān || āruhya mandamalayānilamaupavāhya- māśājayapracalitasya manobhavasya | sūnaprasūtirabhavannavalājavrṡṭi: {1. puṡyaprasūti^-ma^, pā^ |} puṃskokiladhvanirabhūd varaśaṅkhaghoṡa: ||6|| āruhyeti | (tadā) mandamalayānilam = mandamalayavāyurūpiṇam, aupa- vāhyam = rājagamanārhavāhanam; "rājavāhyastvaupavāhya:" ityamara: | āruhya = ārohaṇaṃ krtvā, āśājayārtham = digvijayārtham, pracalitasya = prasthitasya, manobhavasya = manmathasya krte, sūnaprasūtiva = puṡpodgama eva, "prasūti: prasave cyote" ityamara: | navalājānām = bhraṡṭadhānānām, vrṡṭi: = varṡaṇam; puṃsāṃ kokilā- nām = pikānām, dhvani: = śabda eva, varaśaṅkhasya = śreṡṭhaśaṅkhasya ghoṡa: = nāda:, abhūt = babhūva ||6|| @140 mandānilena vahatā vanarājimadhyād utthāpita: kusumakoṇakareṇuruccai: | senāparāga iva digvijayodyatasya cetobhuva: prasarati sma digantareṡu ||7|| mandetyādi | vahatā = caratā, mandānilena, mandavāyunā, vanarāji- madhyāt = vanapaṃktermadhyabhāgāt, uccairutthāpita: = uḍḍāpita: = kusumānām = puṡpā- ṇām, korakāṇām = kuḍmalānāṃ ca reṇu: = raja:, digvijayārthamudyatasya = prakā- ntasya, cetobhuva: = manasijasya, senāparāga: = sainyagamanenotthitasya dhūli:, iva, digantareṡu = diśāṃ koṇaparyantam, prasarati sma = prasasāra ||7|| puṡpāyudhasya nrpate: parapuṡṭavarga: saṃgrāmasambhramasahān sahakārabāṇān | sañcetukāma iva sañcitacārupatrān babhrāma vibhramavaneṡu navāṃkureṡu ||8|| puṡpetyādi | parapuṡṭānām = kokilānām, varga: = samūha:, "parapuṡṭa: para- bhrte" iti medinī | nrpate: = rājña:, puṡpāyudhasya = puṡpadhanvana:, saṃgrāme = yuddhe:, ya: sambhrama:, tasya sahān, akuṇṭhitānityartha:, sañcitāni = sampāditāni, cārūṇi = manoharāṇi, patrāṇi = dalāni, kaṅkādipatrāṇi ca yaistān, sahakāra- bāṇān = cūtapuṡparūpasāyakān, sañcetukāma: = sampādayitumanā iva, navāṅkureṡu = navīnāṅkurayukteṡu, vibhramavaneṡu = udyānavaneṡu, babhrāma = abhrāmyat ||8|| vīreṇa mārasubhaṭena vibhidya bāṇai- rbaddhā mahāviṭapināṃ viṭapāntareṡu | vyākīrṇakeśanicayā iva śatrumuṇḍā {1. śatrumugdhā-^ |} vyālolabhrṅganivahā: stabakā vireju: ||9|| @141 vīreṇeti | vīreṇa = balavatā, māra eva subhaṭa: = yuddhavīrastena, bāṇai: = sāyakai:, vibhidya = bhedanaṃ krtvā, vyākīrṇa: = viślatha:, keśanicaya: = kacasamūho yeṡāṃ te, baddhā: = saṃyatā:, śatrumuṇḍā: = ripuśirāṃsīva, "muṇḍo'strī mastako- 'pyastrī" iti vaijayantī | mahāviṭapinām = mahāvrkṡāṇām, viṭapāntareṡu = śākhāntareṡu,vyālola: = cañcala:, bhrṅganivaha: = bhramaravargo yeṡu te stabakā: = puṡpagucchā:, vireju: = śuśubhire ||9|| bhrṅgābhimudritamukhā makarandapūrai: pūrṇodarā rurucire sumanogulucchā: | vīrasya māranrpatervijayābhiṡekaṃ kālena kartumiva ratnaghaṭā: praṇītā: ||10|| bhrṅgetyādi | rbhrgai: = bhramarai:, abhimudritāni = lāñchitāni, mukhāni = ānanāni yeṡāṃ te, makarandapūrai: = rasapravāhai:, pūrṇam = vyāptamudaraṃ yeṡāṃ te tathā, sumanogulucchā: = puṡpagucchā:, "gucchastabakagutsakā: | guluccho'tha" iti hema- candra: | vīrasya = balavata:, māranrpate: = madanādhipate:, vijayābhiṡekam = vijaya- snānam, kartum = vidhātum, praṇītā: = sajjitā:, ratnaghaṭā: = ratnamayakalaśā:, iva, rurucire = śuśubhire ||10|| oghīkrtā malayamārutacandanena puṡphora pūgavananūtanapuṡpapāli: | cetobhavasya nrpatermadhunā salīlam āndolitā lalitacāmaramālikeva ||11|| oghīkrteti | malayamārutakandalena = dakṡiṇavātanavāṃkureṇa, mandamārute- neti yāvat, odhīkrtā = puñjīkrtā, pūgavanānām = kramukavanānām, nūtana- puṡpapāli: = navīnapuṡpapaṃkti:, madhuna: = vasantartunā, cetobhavasya = manasijasya, nrpate: = manmathasya krte, lalitacāmaramālikā = manoharacāmarapaṃkti:, āndo- litā = vījitā iva, puṡphora = sphuritavatī ||11|| @142 puṃskokilā: punaranaṅgajayāpadāna- gāthāsadrkṡakalapañcamakūjitāni | peṭhu: prasannamadhurojjvalapeśalāni pratyagracūtakalikāsu vanasthalīṡu ||12|| puṃskokilā iti | puna: = bhūya:, puṃ^sakokilā: = pumāṃsa: = puruṡā: pikā:, anaṅgasya = madanasya, jayāpadānasya = jayarūpavrttakarmaṇa:, gāthānām = padyānām, sadrkṡāṇi = tulyāni, kalāni = avyaktamadhurāṇi, pañcamakūjitāni = pañcama- nādān, prasannāni = svacchāni, madhurāṇi = śravyāṇi, ujjvalāni = gabhīrāṇi, peśalāni = ślakṡṇāni, pratyagrā: = abhinavā:, cūtakalikā: = āmrakorakā:, "kalikā koṭaka: pumān" ityamara: | yāsu tāsu, vanasthalīṡu = vanapradeśeṡu, peṭhu: = apaṭhan ||12|| udvelasambhrtamadhuvratadānarāji- rucchrṅkhalo malayamārutagandhahastī | mānagrahādrikaṭakeṡu manasvinīnāṃ vaprakriyāvihrtimācarati sma mandam ||13|| udveletyādi | udvelam = bhrśam, yathā syāt tathā sambhrtā: = saṅgatā:, madhuvratā: = bhrṅgā eva, dānarāji: = madarekhā yasya sa:, ucchrṅkhala: = uddhata:, malayamāruta eva gandhahastī = mattagaja:, mānagrahasya = roṡaparigrahasyaiva, adre:, kaṭakeṡu = parvatanitambeṡu, māninīnām = mānavatīnām, "kaṭako'strī nitambo- 'dre:" ityamara: | vaprakriyāvihrtim = utkhātakelim, mandam, ācarati sma = ācacāra | māninīnāṃ mānagrahaṃ malayamāruto'cchinadityartha: ||13|| mandānilakṡitipamaṅgalapāṭhakānāṃ mākandagandhagajamaṇḍanaḍiṇḍimānām | @143 uddāmakāmavijayotsavaghoṡaṇānām ujjrmbhate sma rutamunmadaṡaṭpadānām ||14|| mandetyādi | mandānila: = mandavāta eva, kṡitipa: = nrpa:, tasya maṅgalapāṭha- kānām = maṅgalastutipāṭhakabandibhūtānām, mākandā: = cūtā eva gandhagajā: = mattagajāsteṡāṃ maṇḍanaḍiṇḍimānām = alaṅkaraṇabhūtaḍiṇḍimākhyavādyaviśeṡā- ṇām | gajānāṃ prṡṭheṡu alaṅkārāya nikṡiptā: ḍiṇḍimākhyā vādyaviśeṡā: maṅgalārthaṃ tāḍyante iti sampradāya: | uddāmasya = prauḍhasya ya: kāmavijaya eva utsavastasya ghoṡaṇānām = uddhoṡakāṇām; kartari yuc | unmadaṡaṭpadānām = unmattabhramarāṇām, rutam = śabdam, ujjrmbhate sma = vardhate sma ||14|| āmūlacūḍamabhita: pravijrmbhamāṇo bālapravāhanivaho {1. śoṇapravāha^-ma^ |} vanapādapānām | mānāndhakāraharaṇāya manasvinīnāṃ bālātapaprasaravibhramamālalambe ||15|| āmūletyādi | vanapādapānām = vanavrkṡāṇām; mūlaṃ ca cūḍā ca mūlacūḍ+e, ā mūlacūḍābhyāmityavyayībhāva:, āmūlacūḍam = āmūlāgram, abhita: = parita:, pravijrmbhamāṇa: = vardhamāna:, bālapravālānām = bālavidrumāṇām, nivaha: = samūha:, manasvinīnām, bālātayasya = bālasūryasya, prasaravibhramam = prasaraṇavilāsam, ālalambe = ālambitatavān ||15|| nirantarasmeramaṇīcakānāṃ {2. manīcakānāṃ-ma^; manīvakānāṃ-pā^ |} niṡyandamānābhiranohakānām | madhūlakāsāramahānadībhirvanaṃ {3. madhūlikā-pā^, vi^, ka^ |} nadīmātrkatāmayāsīt ||16|| nirantaretyādi | nirantarāṇi = niviḍāni, smerāṇi = vikasitāni, maṇīcakāni = puṡpāṇi yeṡāṃ teṡām; "maṇīcakaṃ prasūnaṃ ca sūtaṃ sumanasa: striya:" isi vaijayantī | anokahānām = vrkṡāṇām; vanam = kānanam; niṡyandamā- @144 nābhi: = prasravantībhi:; madhūlānyeva = madhūlakāni = madhūni, teṡām āsārā- ṇām = dhārāsampātānām; mahānadībhi:; "madhūlaṃ tu madhurna strī" iti vaija- yantī; "dhārāsampāta āsāra:" ityamara: | nadīmātrkatām = nadījalavardhita- sasyādikatām; "syānnadīmātrko deśo nadyambūtpādasasyaka:" iti vaijayantī | ayāsīt = agamat || atra upajātirvrttam ||16|| taṭopakaṇṭhaṃ makarandasindho: prasūnadhūlīpulinābhirāme | ābaddhacakrā: saha kāminībhirārebhire pātumalipravīrā: ||17|| taṭetyādi | makarandasindho: = puṡparasanadyā:; taṭasya = tīrasya, upakaṇṭham = samīpam; prasūnānām = puṡpāṇām; dhūlībhi: = rajobhi:, nirmitai;; pulinai: = taṭai:, abhirāme = manohare: kāminībhi: = svapatnībhi:; saha = sākam; ābaddhacakrā: = baddhamaṇḍalā:; alipravīrā: = bhramaraśreṡṭhā:, pātum = pāna kartum; madhūnīti śeṡa:; ārebhire = ārabhanta ||17|| vīrunmayīṃ vibhramayantra ḍolāmāropya bhrṅgīmavigītagītām | samīraṇairātmagarutsamutthai: sānandamāndolayati sma bhrṅga: ||18|| vīrunmayīmiti | bhrṅga: = bhramara:; avigītagītām = anavadyagītām; bhramarīm = bhrṅgīm; vīrunmayīm = latārūpām; vibhramāya = vilāsāya, yantryate iti tāṃ yantrām = baddhām; ḍolām = preṅkholikām, āropya = sthāpayitvā; ātmana: = svasya, garudbhyām = pakṡābhyām; samutthai: = utthitai:; samīraṇai: = vāyubhi:, sānandam = saharṡam; āndolayati sma = cālayati sma ||18|| aśokayaṡṭyā: stabakopanītamādāya puṡpāsavamānanena | sambhogabhinnāṃ taruṇadvirepha: sacāṭukaṃ pāyayati sma kāntām ||19|| aśoketyādi | taruṇa: = yuvā cāsau dvirepha: = bhramara:; aśokayaṡṭyā: = aśokalatāyā:; stabakebhya: = gucchebhya:, upanītam = samāhrtam, puṡpāsavam = makarandam; ānanena = svamukhena, ādāya = grhītvā, sambhogakhinnām = rati- @145 śrāntām, kāntām = patnīm, sacāṭukam = priyavacanena yathā syāttathā, pāyayati sma = pānaṃ kārayati sma ||19|| aṅgaṃ samāsādya latāṅganānāṃ ṡaḍaṃghriḍimbhā: stabakastaneṡu | pratyagrapuṡpāsavadugdhapānaṃ prapedire vismrtalolabhāvā: {1. lokabhāvā:-pā^,vi^,ka^ |} ||20|| aṅgamiti | ṡaḍaṃghriḍimbhā: = bhramaraśiśava:; "pota: pāko'rbhako ḍimbha:" ityamara: | latānām = vīrutāmevāṅganānām = strīṇām, stabakastaneṡu = guccha- staneṡu, aṅgam = svaśarīram, samāsādya = samprāpayitvā, vismrta: lolabhāva: = cāpalyaṃ yaiste tathābhūtā: santa:, pratyagrāṇām = nūtanānām, puṡpāsavānām = makarandānām, puṡparasānāmeva, dugdhānām = stanyānām, pānam = āsvāda:, prapedire = akārṡu: | bhramaraśiśavo bhramarajāte:, śaiśavasya ca svabhāvasiddhamapi cāñcalyaṃ parityajya niścalā: santo latāstabakeṡu sthitāni madhūnyapi- bannityartha: ||20|| anekasaṃgrāmavimardaśīrṇā purāṇamaurvīmapanīya bhāra: | kodaṇḍayaṡṭermakarandayaṡṭerapūrvamaurvīmakarod dvirephai: ||21|| aneketyādi | māra: = kāmadeva:; kodaṇḍayaṡṭe: = svadhanuṡa:, anekeṡu = bahuṡu; saṃgrāmeṡu = yuddheṡu, vimardena = saṅgharṡeṇa, śīrṇān = śithilām; purāṇamaurvīm = prācīnajyām; apanīya = tktvā; dvirephai: = bhramarai:; `nītāyā:' iti śeṡa: | makarandayaṡṭe: = puṡparasayaṡṭe: = ikṡudaṇḍarūpadhanulartāyā:; apūrvām = adrṡṭapūrvām, maurvīm = jyām; akarot = vihitavān ||21|| ananyayonerapadānagāthāṃ madho: sakāśādiva śikṡayanta: | śākhāsu śākhāsu mahīruhāṇāṃ śanai: śiśiñju: kalakaṇṭhaśāvā: ||22|| ananyetyādi | ananyayone: = madanasya, apadānagāthām = nirvrttakarmaprati- pādakaṃ padyam, madho: = vasantasya, sakāśāt = samīpata:, śikṡayanta: = śikṡāṃ labha- @146 mānā:, kalakaṇṭhaśābā: = kokilaśiśava:, mahīruhāṇām = vrkṡāṇām, śākhāsu śākhāsu = pratiśākham, śanai: = mandam; śiśiñju: = dadhvanu: ||22|| utkṡiptaśākhācchalabāhudaṇḍāścūtadrumā: {1. ^ścaladrumā:-ka^ |} śūrpakaśāsanājñām | karṇābhirāmai: kalakaṇṭhanādairuddhoṡayāmāsurivādhvagānām ||23|| utkṡiptetyādi | utkṡiptā: = ūrdhva prasāritā:, śākhā: = viṭapā:, iti chalam = vyājo yeṡāṃ te bāhudaṇḍā: = bhujadaṇḍā: yeṡāṃ te; cūtadrumā: = āmravrkṡā:, śūrpakaśāsanājñām = madanasandeśam, karṇābhirāmai: = karṇapriyai:, śrotrasukhakarai- rityartha:, kalakaṇṭhanādai: = pikadhvanibhi:, adhvānaṃ nityaṃ gacchantīti adhvagā: = pathikāsteṡāṃ krte, uddhoṡayāmāsu: = uccai: śabdai: prakaṭīcakru: ||23|| vinetukāmasya vilāsinīnāṃ mānadvipendraṃ makaradhvajasya | hemāṃkuśānāmavahannabhikhyāmagre natā: {2. agretanā:-pā^, ma^ |} prauḍhapalāśakośā: ||24|| vinetukāmasyeti | agre = agrabhāge, natā: = namrā:, prauḍhā: = pariṇatā:, ye palāśakośā: = palāśamukulāni, vilāsinīnām = māninīnām, māna: = īrṡyā- kopa eva dvipendra = gajaśreṡṭhastam, vinetukāmasya = nāśayitukāmasya, makara- dhvajasya = mīnaketormadanasya, hemāṃkuśānām = suvarṇamayasrṇīnām, "aṃkuśo'strī srṇirdvayo:" ityamara: | abhikhyām = śobhām; avahan = vahanti sma ||24|| paribhramatṡaṭpadakarburāṇāṃ paṃkti: palāśadrumamañjarīṇām | dedīpyamānasya śikhāvalasya dīptiṃ yayau darśitadhūmarāśe: ||25|| paribhramadityādi | parito bhramadbhi:, ṡaṭpadai: = bhramarai:, karburāṇām = śabalānām, "śabalaitāśca karbure" ityamara: | palāśadrumamañjarīṇām = kiṃśuka- stabakānām, dedīpyamānasya = atiśayena jvalata:, darśitadhūmarāśe: = darśita- dhūmasamūhasya, śikhāvalasya = vahne:, śikhā asyāstīti śikhāvala:, tasya, @147 "dantaśikhāt saṃjñāyām" (pā^ sū^ 5. 2, 113) iti valacpratyaya: | dīptim = kāntim, yayau = prāpa ||25|| āmodalubdhairalināṃ kadambarākrṡyamāṇa: sumanoguluccha: | grāsīkrto rāhumukhena rākākalānidherbimba ivābabhāse ||26|| āmodetyādi | āmodalubdhai: = gandhalolupai:, alīnām = bhramarāṇām, "madhu- liṇmadhupālina:" iti vaijayantī | kadambai: = vargai:, ākrṡyamāṇa: = ākramyamāṇa:, sumanoguluccha: = puṡpaguccha:; rāho: = tamasa:, mukhena = ānanena, grāsīkrta: = kavalī- krta:, rākākalānidhe: = pūrṇimācandrasya, bimba: = ākāra iva, ābabhāse = bhāsitavān ||26|| taṭīpaṭīradrumasaṅgabhājāṃ sarīsrpāṇāmiva sāhacaryāt {1. sāhacaryam-pā^, ka^ |} | viyoginaścandanaśailajanmā vimūrcchayāmāsa muhu: samīra: ||27|| taṭītyādi | taṭyām = malayācalasānau sthitānām, paṭīradrumāṇām = candana- vrkṡāṇām, saṅgabhājām = saṃsargaṃ prāpnuvatām, sarīsrpāṇām - sarpāṇām, "cakrī vyāla: sarīsrpa:" ityamara: | sāhacaryāt = saṅgāt, candanaśailajanmā = malayā- calajāta:, samīra: = vāyu:, viyogina: = patnīvirahiṇo janān, muhu: = puna:, vimūrcchayāmāsa = sammohayāmāsa ||27|| madhuśīkaradurdināndhakāre vanalakṡmīratidūtikopitānām | bhramarīmabhisatvarīṃ pramatta: sacamatkāramarīramad dvirepha: ||28|| madhvityādi | pramatta: = matta:, dvirepha: = bhramara:, madhuśīkarāṇām = madhukaṇā- nām, durdināndhakāre = varṡāndhakāre, vanalakṡmīreva ratidūtikā = ceṭī, tayā upa- nītām = samīpaṃ prāpitām, abhisrtvarīm = abhisaraṇaśīlām, bhramarīm; sacama- tkāram = helayā sahitam, arīramat = ramayati sma | atra vaitālīyam vrttam || @148 vakuladrumavāṭikā varastrīmukhagaṇḍūṡamadhudravābhiṡekam | anubhūya navāṃkurāpadeśādavahannañcitaromaharṡaśobhām ||29|| vakuletyādi | vakuladrūmavāṭikā: = kesaradrumapaṃktaya:, varastrīṇām = uttama- nārīṇām, mukhasya = ānanasya ya: gaṇḍūṡamadhudrava: = mukhapūritamadhudrava:, tena abhiṡekam = abhiṡecanam, anubhūya = svīkrtya, navāṃkurāpadeśāt = navāṃkuravyājāt, añcitām = prāptām, romaharṡasya = pulakasya, śobhām = dyutim, avahan = vahanti sma ||29|| sahakāravanīṡu sañcarantyā madhulakṡmyā iva nūpurapraṇādā: | kalakaṇṭhabhuva: kalapralāpā: śravasa: pāraṇamādadhurjanānām ||30|| sahakāretyādi | sahakāravanīṡu = āmrāṭavīṡu, sañcarantyā: = sañcaraṇa- śīlāyā:, madhulakṡmyā: = vasantalakṡmyā:, nūpurapraṇādā: = mañjīradhvanaya iva, "mañjīro nūpuro'striyām" ityamara: | kalakaṇṭhabhuva: = pikajā:, kalapralāpā: = avyaktamadhurālāpā:, janānām = lokānām, śravasa: = śrotrasya, "śruti: strī śravaṇaṃ śrava:" ityamara: | pāraṇam = upoṡitabhojanam, trptimiti yāvat, ādadhu: = ādadhati sma ||30|| aṅganāvadanapadmapūraṇīmādareṇa paripīya vāruṇīm | udvavāma punareva kesara: syandamānamakarandakaitavāt ||31|| aṅganetyādi | kesara: = vakulavrkṡa:; aṅganānām = strīṇām, vadanapadmā- nām = mukhakamalānām, pūraṇīm = pūrayitrīm, gaṇḍūṡarūpāmityartha:; vāruṇīm = madyam; ādareṇa = sasammānam, paripīya = pītvā; puna: = bhūya:; spandamānasya = sravata:, makarandasya = puṡparasasya, vyājāt = chalena; udvavāma = udagirat | atra gāthāyāṃ rathoddhatā vrttam; "rāt parairna-ra-la-gai: rathoddhatā" iti lakṡaṇāt || @149 parimalalaharīṡu pādapānāṃ bharitasamastadigantarāpagāsu {1. ^ntarāsu gāḍham-ma^ |} | jalaviharaṇamācacāra dīrghaṃ malayamahīdharamandagandhavāha: ||32|| parimaletyādi | malayamahīdharasya = malayaparvatasya, mandagandhavāha: = manda- vāta:; bharitā: = pūritā:, samastānām = sakalānāṃ diśāmantarāṇyeva āpagā: = nadyo yābhistā: = samastadigantavyāpinīṡu nadīṡu; parimalalaharoṡu = gandhapravāheṡu; dīrgham = atiśayena; jalaviharaṇam = jalavihāram; ācacāra = ācarita- vān | puṡpitāgrā vrttametat; "ayuji nayugarephato yakāro yuji ca na-jau ja-ra-gāśca puṡpitāgrā" iti lakṡaṇāt ||32|| manobhavo {2. manobhruvo-ka^, ma^, pā^ |} maṇḍalitāstramaurvikāgabhīraviṡphāravirāvitāmbaram | aśeṡasāṃsārikaśemuṡīmuṡo vavarṡa cūtāṃkuraśātasāyakān ||33|| manobhava iti | manobhava: = madana:; maṇḍalitam = maṇḍalīkrtam, yadastram = dhanu:, tasya maurvikāyā: = jyāyā:; gabhīreṇa; viṡphāreṇa = ṭaṅkāreṇa, "viṡphāro dhanuṡāṃ svāna:" ityamara: | virāvitam = mukharitam, ambaram = gaganaṃ yasmin karmaṇi taditi kriyāviśeṡaṇam; aśeṡāṇām = nikhilānām; sāṃsārikāṇām = saṃsārabaddhānām; śemuṡomuṡa: = buddhyapahārakān, bhrāmakāniti yāvat | cūtāṃ- kurā: = cūtakalikā eva, śātā: = tīkṡṇā:, sāyakā: = vāṇā:, tān, vavarṡa = avarṡat ||33|| kumārasyodyānavihāra: iti pravrtte madhumāsavaibhave vidhātumudyānavihāramutsuka: | rathaṃ samāruhya narendranandana: {3. ca rājanandana:-pā^ |} sahāvarodhena vinirjagāma sa: ||34|| itīti | iti = evam, madhumāsasya = vasantasya, vaibhave = māhātmye, "madhu- ścaitrartudaityeṡu" iti hemacandra: | pravrtte = samāgate sati; udyānavihāram = upavana- vihāram, vidhātum = kartum; utsuka: = utkaṇṭhita:, sa narendranandana: = rājasūnu: siddhārtha:; avarodhena = anta:pureṇa saha; "śuddhāntaścāvarodhaśca" ityamara: | ratham = syandanam, samāruhya = ārohaṇaṃ krtvā; tasmāt = vasantartuprāsādāt, nirjagāma = bahirgatavān ||34|| @150 vrddhāturamrtānāṃ darśanam tata: kumārasya purandaraśriya: prabodhakālo'yamiti prabodhitum {1. praveditum-pā^, ka^ |} | krameṇa vrddhāturaluptajīvitān {2. ^lubdhajīvitān-ka^ |} pradarśayāmāsuramuṡya devatā: ||35|| tata iti | tata: = tadantaram, purandaraśriya: = indrasamatejasa:; kumārasya = siddhārthasya; "ayam = eṡa:; prabodhasya = jāgaraṇasya (jñānāvirbhāvasya), kāla: = samaya:"-iti prabodhitum = niveditum, devatā: = devā:; amuṡya = siddhārthasya krte, krameṇa = kramaśa:; kāṃ^ścit vrddha: = jarājīrṇa:, ātura: = rogī; luptajīvita: = mrtaśceti tān puruṡān, darśayāmāsu: = pradarśitavanta: | etān drṡṭvā jarā-rogā- krāntāni śarīrāṇi anityāni ceti budhyatāmiti tān darśayāmāsurityartha: || krameṇa paśyan purata: sthitānamūn nitāntamudvignamanā: nrpātmaja: | kimetadityāhitavibhrama: svayaṃ {3. stvayaṃ-ka^ vi^ |} purogatān paryanuyuṃkta sārathīn ||36|| krameṇeti | nrpātmaja: = rājaputra: siddhārtha:, amūn = etān, purata: = agre, sthitān = upasthitān, vrddhāturamrtān puruṡān, krameṇa = kramaśa:, paśyan = ava- lokayan, nitāntam = bhrśam, udvignamanā: = nirviṇṇacetā: san, "etat = idam, kim ?" iti = evam, āhitavibhrama: = dhrtasandehaśca, purogatān = pura: sthitān, sārathīn = sūtān, paryanuyuṅkta = paryaprcchat | āgamaśāstrasyānityatvāt aḍāgamābhāva: ||36|| savistaraṃ te'pi surairadhiṡṭhitā narendraputrasya viraktikāraṇam | krameṇa teṡāmatimātradu:sahaṃ jarāvikārādikamācacakṡire ||37|| savistaramiti | te = sūtā api, surai: = devai:, savistaram = saprapañcam, adhiṡṭhitā: = āviṡṭā:; narendraputrasya = rājasūno:; viraktikāraṇam = vairāgya- @151 hetukam, teṡām = brddhāturamrtānāṃ puruṡāṇām, atimātradu:saham = atidu:saham, jarāvikārādikam = jarā = vārdhakam, vikāra: = roga:-etau ādī yasya tat "vikāro vikrtau ruji" iti medinī | krameṇa = kramaśa:, ācacakṡire = kathayā- māsu: ||37|| niśamya teṡāṃ vacanaṃ nrpātmajo nikāmanirveda vibhāvitāśaya: | niyantritodyānavihārakautuko nivartayāśvāniti sūtamabravīt ||38|| niśamyeti | teṡām = sārathīnām; vacanam = pūrvoktam, niśamya = śrutvā; nikāmam = bhrśam, nirvedena = viraktyā, vibhāvita: = saṃskrta:, āśaya: = abhisandhiryasya sa:; niyantritam = pratibaddham, udyānavihāre = upavanabihāre, kautukam = vismayo yasya sa:; nrpātmaja: = rājaputra: siddhārtha:; "aśvān = hayān; nivartaya = pratyāgamaya" iti = ittham; abravīt = akathayat ||38|| tapasvidarśanam anantaraṃ tasya pura: surādhipairadarśi śāntānuśayastapodhana: | vivrddhakāruṇyasamudravīcikā viṭaṅkaviśrānta viśālalocana: ||39|| anantaramiti | anantaram = aśvanivartananideśānantaram; tasya = kumārasya; pura: = agre; surādhipai: = devaśreṡṭhai:; śāntānuśaya: = praśāntadveṡa:; "bhavedanuśayo dveṡe paścāttāpānubandhayo:" iti viśva: | kaścit tapodhana: = tapasvī saṃnyāsīti yāvat; adarśi = adarśyata | kīdrśa: sa tapodhana: ? ityāha-vivr- ddhāyā: = vrddhiṅgatāyā:, kāruṇyasamudrasya = karuṇābdhe:, vīcikāyā: = taraṅgasya; viṭaṅke = kapotapālikāyām, "kapotapālikāyāṃ tu viṭaṅke puṃnapuṃsakam" itya- mara: | viśrānte = vyāpte, viśāle = āyate, locane = netre yasya sa:; karuṇā = paripūrṇa ityartha: ||39|| @152 prataptacāmīkaragauravigraha: pravālabhaṅgāruṇacārucīvara: | prasannapūrṇendunibhānanadyuti: prabhūtamaitrīparivāhitāśaya: ||40|| tameva tapodhanaṃ stauti kavi:-prataptetyādinā | prataptam = drutam, yaccāmī- karam = suvarṇam, tadvat gaura: = pītalohita:; vigraha: = deho yasya sa: | "pīto gauro haridrābha:"; "śarīraṃ varṡma vigraha:" iti cāmara: | pravālabhaṅga: = vidrumakhaṇḍa iva aruṇam = kāṡāyam, cāru = manoharam, cīvaram = valkalaṃ yasya sa: | prasannasya, pūrṇasya ca indo: = candrasya sadrśī, ānanadyuti: = mukha- kāntiryasya sa: | prabhūtayā = adhikayā, maitryā = maitrībhāvena, snehenetyartha:; parivāhita: = taraṅgita:, āśaya: = cittavrttiryasya sa: | gauraśarīra:, kāṡāya- vastradhara:, prasannamukha:, lokaṃ prati snehasiktaśca sa tapodhana āsīditi bhāva: || tamenamālokya ca śākyanandanastapasvināmagrasaraṃ savismaya: | ka eṡa {1. eva-ma^ |} kā vā'sya caritracāturītyaprcchadabhyāśajuṡa: svasārathīn ||41|| tamevamiti | savismaya: = vismayamāpanna:; śākyanandana: = śākyarājaputra:, tamenam = imam; tapasvinām = tapodhanānām, agrasaram = śreṡṭham, ālokya = drṡṭvā, abhyāśam = samīpam; juṡante = bhajantīti tān, svasārathīn = svasūtān prati; "eṡa: = ayam, ka: ?, asya kā vā caritracāturī = caritrātiśaya: ? iti = ittham, aprcchat = prṡṭavān ||41|| ayaṃ mahābhāga ! viśuddhamānasa: pavitraśīla: paramārthadeśika: | savāsanonmūlitasarvakilviṡastapodhana: {2. ^nonmīlita^-pā^ |} kaścidapaścima: satām ||42|| ayamiti | he mahābhāga = he mahātman ! ayam = purovartī, viśuddham = rāgadve- ṡādiśūnyam, mānasam = cittaṃ yasya sa:; pavitraśīla: = pūtasvabhāva:; "śīlaṃ svabhāve sadvrtte" ityamara: | paramārthasya = tattvasya, deśika: = upadeṡṭā, savā- @153 sanam = saṃskārasahitaṃ yathā syāt tathā, unmūlitāni, sarvāṇi = sakalāni, kilviṡāṇi = pāpāni yena sa:, "pāpaṃ kilviṡakalmaṡam" ityamara: | tapo- dhana: = tapasvī, satām = sajjanānām, apaścima: = acarama:, pradhāna ityartha: | astīti śeṡa: ||42|| amuṡya ya: śāsanamāśrito {1. ^mādrto-pā^; māhrtā-vi^ |} jano jarāvikārāvitaraṅgabhaṅguram | krameṇa nistīrya sa janmasāgaraṃ prayāti nirvāṇapadaṃ niruttaram ||43|| amuṡyeti | yo jana: = jijñāsu:; etasya, jarā = jīrṇatā, vikāra: = roga: ādista eva taraṅgā: vīcayo yasmin tādrśaṃ bhaṅguraṃ naśvaraṃ ca, iti śāsanam = upadeśam, āśrita: = sevita:; sa: = jijñāsu:, janmasāgaram = bhavāmbudhim; krameṇa = kramaśa:, nistīrya = tīrttvā, niruttaram = anuttaram, śreṡṭhamiti yāvat; nirvāṇapadam = kaivalyasthānam; prayāti = gacchati ||43|| iti pravīrā: kṡitipālanandanaprabodhanārthaṃ vibudhānubhāvata: | vitenire vāṅmanasā'tigocaraṃ {2. tigocāraṃ-pā^; manaso vigocaraṃ-ma^; manaso'tigocaraṃ-vi^ |} taponidhestasya caritravarṇanam ||44|| itauti | iti = evam, pravīrā: = sārathina:; vibudhānubhāvata: = devatā- māhātmyena, kṡitipālanandanasya = rājasūno: prabodhanārtham = jñānāvirbhāvārtham, vāk ca manaśca vāṅmanase, gocaramatikrāntam = atigocaram; vācā vaktuṃ manasā ca smartuṃ cāśakyamiti bhāva:, tasya = taponidhe: = tapasvina:, caritra- varṇanam, vitenire = vistareṇa kathitavanta: ||44|| @154 itthaṃ śrutvā sārathīnāṃ vacastallabdhopāya: saṃsrterniṡkramāya | santuṡṭāntarmānaso rājasūnurbhūyo'pyaicchat kartumudyānalīlām ||45|| iti buddhaghoṡaviracite padyacūḍ+āmaṇināmni mahākāvye ṡaṡṭha: sarga: || itthamiti | ittham = anena prakāreṇa, sārathīnām = sūtānām; tat = r#ṡi- caritravarṇanarūpam; vaca: = vacanam, śrutvā = ākarṇya; saṃsrte: = saṃsārāt, niṡkramāya = niṡkramaṇāya, pravrajanāyetyartha:; santuṡṭam = santoṡamāptam; antarmānasam = anta:karaṇaṃ yasya sa:, rājasūnu: = rājaputra:, udyānalīlām = upavanavihāraṃ kartum; bhūyo'pi = punarapi, aicchat = icchāñcakāra ||45|| iti padyacūḍ+āmaṇimahākāvyasya kīrttivyākhyāyāṃ ṡaṡṭha: sarga: || @155 saptama: sarga: siddhārthasyodyānapraveśa: pracoditāśva: punareva sūtai: pratodahastairnaralokavīra: {1. ^vīrya:-ma^, pā^ |} | ākhaṇḍalodyānamano'bhirāmamārāmamatyadbhutamāviveśa ||1|| atha yugmakenodyānapraveśamāha kavi:-pracoditetyādinā | naralokeṡu = narasamūheṡu, vīra: = śreṡṭha:, (siddhārtha:); pratodā: = totrāṇi, hasteṡu = kareṡu yeṡāṃ tai:; "pratoda: prājanaṃ totram" iti vaijayantī | sūtai: = sārathibhi:; pracoditā: = preritā:, aśvā: = hayā yasya sa:; ākhaṇḍalasya = indrasya; udyānam = nandanamiva, mano'bhirāmam = cāru, atyadbhutam = ativismayakaram; ārā- mam = upavanam; āsasāda = prāpa | upajātirvrttam ||1|| vidyāgrhaṃ pañcamapāṭhakānāṃ vikalpatūṇīramananyayone: | gañjāgrhaṃ ṡaṭpadakāminīnāṃ krīḍāgrhaṃ kiñca vasantalakṡmyā: ||2|| vidyāgrhamiti | tad udyānam, pañcamapāṭhakānām = pañcamasvarādhyetr#ṇām pikānām, vidyāgrham = vidyāśālā; ananyayone: = madanasya; vikalpatūṇīram = paryāyaśaradhim; madanasāyakapuṡpāśayatvāt tanniṡaṅgatvenollekha: | paṭpadā: = bhramarā:, teṡāṃ kāminīnām = bhrṅgīṇām, gañjāgrham = madirālaya:, "gañjā tu madirāgrham" ityamara: | kiñca, vasantalakṡmyā: = vasantartuśobhāyā:, krīḍāgrhamiva = krīḍāgāra iva, āsīditi śeṡa: | atrollekhālaṅkāra:; "bahubhirbahudhollekhādekasyollekha iṡyate | ekena bahudhollekhe'pyasau viṡayabhedata: ||" iti lakṡaṇāt ||2|| carācarāṇāmabhivandanīyamāgantumudyānāmahīruhastam | marudvaśādānamitai: śirobhirbaddhaprabālāñjalaya: praṇemu: ||3|| @156 carācarāṇāmiti | udyānamahīruha: = udyānasthā vrkṡā:, carācarāṇām = jaṅgama-sthāvarāṇām, abhivandanīyam = abhipraṇamanīyam, tam = rājakumāram, āgantum = atithim, marudvaśāt, vāyupreraṇāt, ānamitai: = praṇatai:, śirobhi: = śākhāgrabhāgai:, baddhā: = saṃyatā:, pravālā: = kisalayā evāñjalaya: = karapuṭā: yaiste, santa:, praṇemu: = praṇatiṃ cakru: ||3|| parāgasampatsikatāvakīrṇe {1. vikīrṇe-ma^ |} paryukṡite {2. pathyukṡite-ma^ |} puṡparasai: patadbhi: | krtopahāre galitai: prasūnairudyānamadhye vijahāra vīra: ||4|| parāgetyādi | sa vīra: = balī rājakumāra:, parāgāṇām = rajasām, sampadbhi: = samrddhibhireva sikatābhi: = bālukābhi:, avakīrṇe = vyāpte, patadbhi: = patanaṃ prāpnuvadbhi:, puṡparasai: = makarandai:, paryukṡite = sikte, galitai: = śākhācyutai:, prasūnai: = puṡpai:; krtopahāre = dattābhrte sati, udyānamadhye = udyāne, vijahāra = vihrtavān | mahātmanastasya ārāmapraveśe prayatnamantareṇaiva rājopacāra: samabhūditi bhāva: ||4|| udyānabhūmisaundaryam latāṅgahārairlalitāligītairvanapriyāmañjuravaiśca vādyai: | ārāmabhūmiṃ sa vilokya mene saṅgītaśālāmiva śambarāre: ||5|| latetyādi | sa: = siddhārtha:, ārāmabhūmim = udyānabhūmim, vilokya = drṡṭvā, latānām = vallarīṇām, aṅgahārai: = vāhyāṅgabhūtāṅgavikṡepai:, "aṅgahāro'ṅga- vikṡepa:" ityamara: | lalitai: = manojñai:, alīnām = bhrṅgāṇām, gītai: = gāyanai:, vanapriyāṇām = kokilānām, mañjuravai: = mañjuladhvanibhi:, "vanapriyā: parabhrta: kokila:" ityamara: | vādyai: = vādyaghoṡai:, śambarāre: = manasijasya (madanasya), "śambarārirmanasija:" ityamara: | saṅgītaśālām = saṅgītagrham, iva, mene = kalpitavān ||5|| @157 taruprasūnānyapacetukāmā {1. ^prasūtānyapa^-vi^ |} vamālakā mandapadaṃ carantya: | kumārasevārthamupasthitānāṃ {2. ^mupāgatānāṃ-pāṭhā^ |} śaṅkāṃ vitenustarudevatānām ||6|| taruprasūnānīti | tarūṇām = vrkṡāṇām, prasūnāni = puṡpāṇi, apacetukāmā: = apacetumicchanta:, vāmālakā: = kuṭilakuntalā: sundarya:, mandāni = mantharāṇi, padāni = padavinyāsā yasmin karmaṇi tat, carantya: = kurvantyo bālā:; kumārasya = siddhārthasya; sevārtham = upacārārtham, upasthitānām = sammukhabhāga- tānām; tarudevatānām = vrkṡādhiṡṭhātrdevatānām; śaṅkām = sandeham; vitenu: = vistārayāmāsu: ||6|| ālāpamārāmavihāriṇīnāmākarṇayanto hariṇekṡaṇānām | vilajjamānā iva baddhamaunāstasthu: kṡaṇaṃ tatra vasantaghoṡā: ||7|| ālāpamiti | tatra udyāne, ārāmavihāriṇīnām = udyāne krīḍantī- nām; hariṇekṡaṇānām = mrgīdrśām; ālāpam = saṃ^llāpam, ākarṇayanta: = śrṇvanta:; vilajjāmānā: = lajjāpannā iva, baddhamaunā: = vācaṃyamā:; vasante ghoṡo yeṡāṃ te vasantaghoṡā: = pikā; kṡaṇam = muhūrtam, tasthu: = sthitiṃ cakru: ||7|| mañjīranādacchalato mamārtiṃ na subhru ! kuryā {3. kuryāditi-ma^ pā^ |} iti nāthateva | padena {4. pādena-ma^ pā^ |} paṅkeruhakomalena pasparśa kācicchanakairaśokam ||8|| mañjīretyādi | śobhane bhruvau yasyāstasyāstatsambuddhau he subhru ! "ūkārādapyūṅpravrtte:" iti vāmanavacanāt bhrūśabdādūṅi, nadyanto hrasva: | "mañjīranādacchalata: = nūpuradhvanivyājena; mama = me; ārtim = pīḍām, na kuryā: = vidadhyā:" iti = ittham; nāthatā = prārthayatā; "āśiṡi nātha:" (pā^ sū^ 2.3.55) iti nāthaterāśiṡyevātmanepadaniyamādātmanepadā- @158 bhāva: | kācit = sundarī; paṅkeruhakomalena = sarojavanmrdunā; padena = caraṇena; aśokam = etannāmakaṃ vrkṡam; śanakai: = śanai:; pasparśa = sprṡṭavatī | anyathā tatkrtārtiprārthanāvaiyarthyāditi bhāva: ||8|| aśokayaṡṭistaruṇījanasya pādāmbujasparśamivāsahiṡṇu: | navapravālaprasavāpadeśāt kopānalajvālamivotsasarja ||9|| aśoketyādi | aśokayaṡṭi: = aśokalatā, taruṇījanasya = yuvatijanasya; pādāmbujasparśam = caraṇakamalasparśam, asahiṡṇu: = asahanaśīleva, navapravālā- nām, nūtanapallavānām, prasavasya = utpatte:, apadeśāt = vyājāt; kopānalasya = krodhāgne:, jvālām = śikhām, "vahnerdvayorjvālakīlau" ityamara: | iveti sādrśye, utsasarja = utsrṡṭavatī ||9|| sudhāmarīcidyutiśītalena karāmbujasparśasukhena kācit | udbhidyamānāṃkuraromaharṡaṃ punnāgatāṃ prāpayati sma cūtam ||10|| sudhetyādi | kācit = navayauvanā, (tasmin krīḍodyāne) sudhāmarīce: = candrasya; dyuti: = kāntiriva, śītalam = śītam, tena; karāmbujasya = karakama- lasya, sparśe, jātaṃ yat sukhaṃ tena; udbhidyamānā: = udgacchanta:, aṅkurā eva romaharṡa: = romāñco yasmāttam, cūtam = āmravrkṡam; punnāgatām = punnāga- vrkṡatvam, puruṡaśreṡṭhatvaṃ ca; prāpayati sma = gamayati sma | cūtasya punnāgatānayana- virodhasya yuvatijanakarasparśajanyaromāñcodgamasya puruṡaśreṡṭhalakṡaṇatvena hetunā puruṡaśreṡṭhatākathanena parihārād virodhābhāsālaṅkāra: ||10|| asūta sadya: sahakāraśākhī navāṃkurān puṅkhitacārupatrān | ananyayonerabhimānahetūnaruntudān {1. bāṇān bahūn-ma^ |} pānthabadhūjanānām ||11|| asūtetyādi | tadā = vasantakāle, sahakāraśākhī = āmravrkṡa:; puṅkhitāni = āyojitāni, cārūṇi, patrāṇi = dalānyeva, patrāṇi = kaṅkapatrāṇi yeṡāṃ tān, @159 "patraṃ tu vāhane parṇe pakṡe ca śarapakṡiṇo:" iti viśva: | ananyayone: = makara- dhvajasya; abhimānahetūn = garvahetūn, "garvo'bhimāno'haṅkāra:" ityamara: | pānthavadhūjanānām = pathikastrīṇām, virahiṇīnāmityartha: | aruntudān = marmasprśa:, "aruntudaṃ tu marmasprk" navāṃkurān = nūtanaprarohān; sadya: = sadaiva vasantakāle: asūta = prāsūta ||11|| saugandhikendīvaravāsitena salīlamantarmukhasambhrtena | purāṇamādhvīkarasena kācidaśokatāṃ kesaramānināya ||12|| saugandhiketyādi | kācit = taruṇī ca; kesaram = vakulavrkṡam, saugandhi- kendīvarābhyām = kalhārotpalābhyām, vāsitena = surabhitena; antarmukham = mukhasyāntarbhāga:, tatra sambhrtena = sampāditena; purāṇena = purātanena; mādhvī- karasena = madyena; aśokavrkṡatvamiti virodha:, śokarahitatāmiti parihāra:; ānināya = nītavatī ||12|| manojñagandhairvakuladrumāṇāṃ svayaṃ vikīrṇai: sumanonikāyai: | latāpratānena vicitramekā saṅkalpayāmāsa vikalpakāñcīm ||13|| manojñeti | ekā = taruṇī; vakuladrumāṇām = kesaradrumāṇām, manojñagandhai: = manoharasurabhibhi:, svayam = ātmanaiva; vikīrṇai: = patitai:; sumanasām = puṡpāṇām, nikāyai:, rāśibhi:, sambaddheneti śeṡa:; latāpratānena = vallī- tantunā; vikalpakāñcīm = paryāyamekhalām; saṅkalpayāmāsa = nirmame ||13|| upāhrtai: kāñcanapuṡpajālairudāragandhairnavamallikāyā: | āpūrayantī nijakeśapāśamanaṅgatūṇīramivābabandha ||14|| upāhrtairiti | kācit manojñā; navamālikāyā: = sugandhāyā:; "sugandhā graiṡmikātānā mālikā navamālikā" iti vaijayantī | udāragandhai: = utkrṡṭasurabhibhi:; kāñcanamayai: puṡparāśibhi:; nijakeśapāśam = svakīya- kacakalāpam; anaṅgatūṇīram = madaneṡudhimiva; āpūrayantī = samantātpūrayantī; ābabandha = ānaddhavatī ||14|| @160 āvarjyaśākhāṃ karapallavena prasahya puṡpāpacayonmukhāyā: {1. ^nmukhīnām-ka^; ^nmukhīyām-vi^ |} | ruṡeva kasyāścidaśokayaṡṭistiraskaroti sma drśaṃ parāgai: ||15|| āvarjyeti | karapallavena = svakarakisalayena, śākhām = viṭapam; ābarjṡa = avanamayya, prasahya = haṭhāt; puṡpāṇām = kusumānām = apacayāya = śākhābhyo grahaṇāya; unmukhāyā: = ūrdhvamukhāyā:; "kāpakrodhāmarṡaroṡapratijñā ruṭkrudhau striyām" ityamara: | ruṡā = krodhena; parāgai: = puṡpadhūlibhi:; tira- skaroti = sma = ācchādayat ||15|| kareṇa sākaṃ mama komalena spardhāmidaṃ kiṃ paruṡaṃ bhajeta | ityāttaroṡeva salīlamekā cūtapravālasya cakāra bhaṅgam ||16|| kareṇeti | "idam = cūtapravālam, mama = me; komalena = mrdunā, kareṇa = hastena, spardhām = parābhibhavecchām, krtveti śeṡa:, kim = kīdrśam, paruṡam = kāṭhinyam, bhajeta = seveta" iti = ittham; vicārya, āttaroṡā = jātakopā, ekā = kācit taruṇī; salīlam = anāyāsena, cūtapravālasya = āmrakisalayasya, bhaṅgam = parājayaṃ chedanaṃ ca, "bhaṅgastaraṅge bhede ca rugviśeṡe parājaye | kauṭilye bhayavicchittyo:" iti haima: | cakāra = krtavatī ||16|| sindūrasaundaryasahodareṇa śephālikāpuṡparaja:kaṇena | cakāra sakhyā: savilāsamekā phālasthale cārutamālapatram ||17|| sindūratyādi | ekā = kācitsundarī; sindūrasya saundarye = saukumārye, sahodara: = bhrātā, tena; sindūrasadrśasaundaryeṇetyartha: śephālikāpuṡpāṇām = nīlasindhuvārakusumānām, raja:kaṇena = dhūlikaṇena, sakhyā: = ālijanasya, phālasthale = niṭilapradeśe, savilāsam = savibhramam, cāru = śobhanam, tamālapatram = tamālakisalayam; cakāra = ghrtavatī | "tamālapatratilakacitrakāṇi viśeṡakam" ityamara: ||17|| @161 ākrṡya śākhā: sadayaṃ latānāmālūya hastena navapravālam | māṇikyabhūṡāmapasārya kaṇṭhe niveśayāmāsa pati: parasyā: ||18|| ākrṡyeti | parasyā = anyasyā:, pati: = kānta:; latānām = vallarīṇām, śākhā: = viṭapā:, sadayam = priyābhujasādrśyena dayayā sahitam | ākrṡya = avanamayya; hastena = kareṇa; navapravālam = navakisalayam, ālūya = chitvā; kaṇṭhe = grīvāyām; māṇikyabhūṡām = māṇikyālaṅkaraṇam; apasārya = apahārya; viveśayāmāsa = ghrtavān ||18|| kācit pragalbhā ramaṇasya karṇe niveśayantī kila karṇapūram | āveṡṭya kaṇṭhaṃ bhujabandhanena kapolakāntiṃ paricumbati sma ||19|| kāciditi | kācit = aprasiddhā, pragalbhā = prauḍhā; pragalbhālakṡaṇamuktaṃ sāhityadarpaṇe- "smarāndhā gāḍhatāruṇyā samastaratakovidā | bhāvonnatā daravrīḍā pragalbhā''kāntanāyakā" || iti | ramaṇasya = kāntasya; karṇapūram = puṡpanirmitaṃ karṇābharaṇam; "karṇapūrastu puṡpādyai:" iti vaijayantī | viveśayantī = nikṡipantī; kiletyalīke | tasya kāntasya, kaṇṭham = grīvām; bhujabandhanena = bāhupāśena; āveṡṭya = aliṅgya; kapolakāntim = gaṇḍaśriyam; kāntimat kapolamiti yāvat; paricumbati sma- cucumba ||19|| navaprasūnai: sakalāṅganaddhairmanoharā: kāścana vārijākṡya: | ayugmabāṇāyudhadevatānāmāviṡkrtānāmavahannabhivayām ||20|| navetyādi | (tatrodyāne) kāścana, vārijākṡya: = sarojanayanā:; sakalāṅga- naddhai: = samagrāṅgabaddhai:; navaprasūnai: = navakusumai:, manoharā: = pareṡāṃ manohāriṇya:; bhūtveti śeṡa:; pañcasaṅkhyākatvād ayugmabāṇasya = madanasya, āyudhānām = @162 puṡparūpāstrāṇāṃ yā devatā: = adhiṡṭhātrdevatā:, tāsām; āviṡkrtānām = mūrti- matīnām, abhikhyām = śobhām, avahan = prāpnuvan ||20|| stanābhirāmastabakojjvalānāṃ dantacchadāpāṭalapallavānām | madhye latānāṃ nibhrtaṃ vasantīṃ sakhīṃ vivektuṃ na śaśāka kācit ||21|| stanetyādi | kācit = mugdhā taruṇī; stanavadabhirāmai: stabakai: = gucchakai:, ujjvalānām = śobhamānānām; dantacchadavat = adharoṡṭhavat, āpāṭalā: = araktā:, pallavā: = pravālā: yāsāṃ tāsām; "oṡṭhādharau tu radanacchadau daśanavāsasī" ityamara: | latānām = vallarīṇām, madhye, nibhrtam = niścalam, vasantīm = sthitiṃ kurvantīm, sakhīm = ālim; vivektum = `iyaṃ latā', `iyaṃ sakhī'-iti vivicya jñātum, na = naiva; śaśāka = aśaknot ||21|| madhyāhnasamayavarṇanam itthaṃ kumārasya sahāvarodhai: salīlamārāmavihārabhāja: | ālokanāyeva sahasrabhānurākāśamadhyaṃ {1. sahasrabāhu^-ma^, pā^, ka^ |} paramadhyarukṡat ||22|| itthamiti | avarodhai: = anta:purajanai:, saha = sākam; salīlam = līlayā sahitam, ārāmavihāram = udyānakrīḍām, bhajatīti tasya tathoktasya = kumārasya = siddhārthasya; ālokanāya = darśanāya, iva; param = atiśayena; ākāśamadhyam = ākāśasya madhyabhāge; adhyarukṡat = adhirūḍhavān | madhyāhnasamaya: prāpta ityartha: || caṇḍātapasparśa vivardhamānamarīcikāvāpivihāradakṡa: {2. ^vihāradakṡam--ka^, vi^ |} | sandhukṡayaṃ^stāpamatīva tāsāṃ madhyāhnaśaṃsī marudājagāma ||23|| caṇḍetyādi | caṇḍātapasya = sūryasya, sparśena = santāpena, vivardhamānāyām = vrddhiṃ gacchantyām; marīcikāyāṃ = mrgatrṡṇāyāmeva vāpyāṃ vihāre dakṡa: = kuśala:; @163 "mrgatrṡṇā marīcikā" ityamara: | madhyāhnaśaṃsī = madhyāhnasūcaka:, marut = vāyu:; tāsām = anta:purastrīṇām, tāpam = uṡṇatām; sandhukṡayan = vardhayan, ājagāma = āgacchat ||23|| chāyāstarūṇāmabhita: pravrttāścaṇḍātape kṡantumivāsamarthā: | mūlālavālaṃ muhurambusekasañjātaśaityaṃ śanakairupeyu: ||24|| chāyā iti | abhita: = samantāt; pravrttā: = ratā:; caṇḍātape = pracaṇḍadharme; kṡantum = soḍhum, asamarthā: = asaktā:; tarūṇām = vrkṡāṇām, chāyā: = anātapā:, "chāyā tvanātape kāntau" ityamara: | muhu: = puna:; śanakai: = śanai:, mūle yat ālavālam = jalāvāpadeśa:, tam; "syādālavālamāvālamāvāpa:" ityamara: | ambusekena = jalasecanena, sañjātam = utpannam, śaityam = śītatā, yasya tat; upeyu: = jagmu: | vrkṡāṇāṃ chāyā madhyāhnakāle mūlamātramāśritā iti bhāva: || vihārasañjātapariśramāṇāṃ vilāsinīnāmalikasthalīṡu {1. ^ma laka^-pā^ |} | prādurbabhūvu: śramavārileśā: pradyumnakīrtyaṅkuranirviśeṡā: ||25|| vihāretyādi | vihāreṇa = udyānakrīḍayā; sañjāta: = utpanna:, pariśrama: = khedo yāsāṃ tāsām; vilāsinīnām = strīṇām; alikasthaleṡu = lalāṭadeśeṡu; "lalāṭamalikaṃ godhi:" ityamara: | śramavārileśā: = svedakaṇā:; pradyumnasya = madanasya, kīrttyaṅkurāt = yaśa:prarohāt, nirviśeṡā: = bhedaśūnyā:; tatsadrśā iti bhāva: | "pradyumno mīnaketana:" ityamara: | prādurbabhūvu: = utpādayāmāsu: || dharmodabinduprakarā {2. prasarā:-ma^, pā^, vi^ |} vireju: kapolapālīṡu nitambinīnām | snānārthamānetumamū: purastāt taḍākadūtā iva samprayātā: ||26|| @164 dharmodetyādi | nitambinīnām = kāminīnām; kapolapālīṡu = gaṇḍastha- līṡu; dharmodabindūnām = svedajalakaṇānām, prakarā: = saṃhataya:; "prakara: kīrṇa- puṡpādau saṃhatau" iti hemacandra: | amū: = anta:purastriya:; purastāt = sapadi eva; snānārtham = āplavanārtham; ānetum = prāpayitum; taḍākasya = sarovarasya, dūtā: = sandeśaharā:; "syāt sandeśaharo dūta:" ityamara: | samprayātā: = samā- yātā iva; vireju: = śuśubhire ||26|| vāpīvarṇanam ārāmabhūmāvativāhya tāpaṃ mādhyāhnikaṃ madhyamalokapāla: | āsevyamāno varavarṇinībhirambhovihārārthamavāpa vāpīm ||27|| ārāmetyādi | ārāmabhūmau = udyānabhūmau, mādhyāhnikam = madhyāhne bhavam; tāpam = sūryasantāpam, ativāhya = nītvā; varavarṇinībhi: = vanitābhi:, "rāmāyāṃ varavarṇinī" iti vaijayantī | āsevyamāna: = sevamāna:; madhyamalokapāla: = agnideva:, ambhovihārārtham = jalakrīḍāyai, vāpīm = dīrghikām, "saro vāpī tu dīrghikā" ityamara: | avāpa = prāpa ||27|| mandānilāndolitavīcimālāḍolāyamānonmadarājahaṃsīm | samphullakalhāra vijrmbhamāṇasaurabhyapūraplavamānabhrṅgīm {1. praphulla^-ma^ |} ||28|| tāmeva vāpīṃ catasrbhirgāthābhivirśinaṡṭi-mandetyādi | mandānilena = mandamārutena, āndolitāyām = cālitāyām, vīcimālāyām = taraṅgamālā- yām, ḍolāyamānā: = ḍolā ivācarantya: cañcalā:, unmadā: = mattā:, rājahaṃsya: = varaṭā: yasyāṃ tām; samphullebhya: = vikacebhya:, praphullebhya ityartha:, kalhārebhya: = saugandhikapuṡpebhya:; vijrmbhamāṇe = pravardhamāne, saurabhyapūre = gandhapravāhe, plava- mānā: = majjantyo bhrṅgya: = bhramarastriyo yasyāṃ tām | `vāpīmavāpa' iti pūrveṇa sambandha: ||28|| @165 kumudvatīkośapuṭāvatīrṇamādhvīkadhārā madhurapravāhām {1. ^kośapaṭā^-ka^ | ^kośapaṭāvakīrṇa^-pā^ |} | uttuṅga kallolavitānaratnaraṅgasthalīcaṃkramamāṇamatsyām ||29|| kumudvatītyādi | kumudvatyā: = kumudinyā:, kośapuṭebhya: = kuḍmalapuṭebhya:, avatīrṇābhi: = avarūḍhābhi:, syandamānābhirityartha:, mādhvīkadhārābhi: = madya- dhārābhi:, madhurā: = hrdyā:; pravāhā: = pravrttayo yasyāṃ tām; uttuṅgānām = unnatānām, kallolānām, vitāna: = vistāra eva, ratnaraṅgasthalī = ratnanirmitā nartanaśālā, tasyāṃ caṃkramamāṇā: = sañcaranta:, nrtyanta iti yāvat, matsyā: = mīnā:, yasyāṃ tām, "kratuvistārayorasvī vitānam" ityamara: | `vāpī- mavāpa'-iti pūrveṇa sambandha: ||29|| ekatra phullairnavapuṇḍarīkairgaṅgānuṡaktāmiva {2. gaṅgānuyātāṃ paridrśya^-ma^ |} drśyamānām | raktāravindairitaratra bhinnai: śoṇopagūḍhāmiva śobhamānām ||30|| ekatreti | ekatra = kvacit pradeśe; phullai: = vikacai:, navapuṇḍarīkai: = nūtana- sitāmbhojai:; "puṇḍarīkaṃ sitāmbhojam" ityamara: | gaṅgānuṡaktām = gaṅgā- sambaddhām; iva drśyamānām; itaratra = anyatra pradeśe; bhinnai: = phullai:, raktāra- vindai: = kokanadai:, śoṇena = śoṇākhyena nadena; upagūḍhām = saṅgatām; "śoṇe hiraṇyabāhu: syāt" iti nadaviśeṡe amara: | śobhamānām = virājamānām | `vāpīmavāpa' iti pūrveṇa sambandha: ||30|| patatripakṡapravikīrṇapadmaparāgasindūritadigvibhāgām | sa śīkarāsūtritadurdinābhāmālokya vāpīmadhikaṃ nananda ||31|| patatrītyādi | sa: rājakumāra:, patatriṇām = pakṡiṇām, pakṡai: = garudbhi:, pravikīrṇai: = vikṡiptai:, padmaparāgai: = padmareṇubhi:, sindūritā: = sañjātasindūrā:, digvibhāgā: = prācyādidigbhedā: yasyāṃ tām; "parāga: kausume reṇau" ityamara: | śīkarai: = jalabindubhi:, āsūtritā = utpāditā, durdinābhā = varṡāśrīryasyāṃ tām, vāpīm = dīrghikām, ālokya = drṡṭvā, adhikam = atiśayena, nananda = prasasāda ||31|| @166 drḍhāvabaddhāyatakeśapāśai: śrṅgānuṡaṅgījjvalapāṇipadmai: | sahāvarodhai: sa vihāra vāpīmavātarat pāśadharaprabhāva: {1. ^prabhāvāt-vi^ |} ||32|| drḍhāvabaddhetyādi | pāśadharasya = varuṇasya prabhāva iva prabhāva: = sāmarthya yasya sa:, sa siddhārtha:, drḍhaṃ yathā syāt tathā avabaddhā: = saṃyatā:, āyatā: = dīrghā:, keśapāśā: = kacakalāpā yaistai: | śrṅgāṇām = krīḍāmbuyantrāṇām, anuṡaṅgeṇa = sambandhena, ujjvalāni = dhavalāni, pāṇipadmāni = karakamalāni yeṡāṃ tai:, "śrṅgaṃ prabhutve śikhare cihane krīḍāmbuyantrake" ityamara: | avarodhai: = antapura- janai: saha, vihāravāpīm = krīḍādīrghikām, avātarat = avatarati sma ||32|| tatpūrvamabhyāgatamādareṇa tamūrmihastai: parirabhya vāpī | karṇābhirāmai: kalahaṃsanādairvārttānuyogaṃ {2. vārtāniyogaṃ-ma^ pā^ |} madhuraṃ cakāra ||33|| tatpūrvamiti | sā vāpī = dīrghikā, tadeva pūrvam = prathamam, yasmin karmaṇi tatpūrvam | āgamanakriyāviśeṡaṇam | abhyāgatam = atithim, ūrmihastai: = taraṅgakarai:, ādareṇa = sasammānam, parirabhya = āliṅgya, karṇābhirāmai: = karṇānandakarai:, karṇapriyairityartha:, kalahaṃsanādai: = kādambadhvanibhi:, "kādamba: kalahaṃsa: syāt" ityamara: | madhuram = priyam, vārtānuyogam = vrttāntapraśnam, "vārtā pravrttirvrttānta:", "praśno'nuyogo prcchā ca" ityubhayatra amara: ||33|| antarvigāḍhe sati sundarībhirudvelatāṃ prāpa mahātaḍāga: | jalāśayā: strīṡu krtānuṡaṅgā: kathaṃ nu velāṃ {2. vārtāniyogaṃ-ma^ pā^ |} na vilaṅghyanti ||34|| antariti | mahātaḍāga: = sa mahān sarovara:, sundarībhi: = varavarṇinībhi:, anta: = jalamadhye, vigāḍhe = praviṡṭe sati, udvelatām = velā: = tīram, udgata: iti tasya bhāvastattā tām, "velā kūle'pi vāridhe:" iti viśva:, "velā kālamaryādayorapi" ityamaraśca | prāpa = prāptavān | strīṡu = nārīṡu, krtānu- @167 ṡaṅgā: = vihitasambandhā:, jalāśayā: = taḍ+āgā:, ḍalayorabhedāt jaḍāśayā: = mandāśca, velām = maryādām, katham = kena prakāreṇa na vilaṅghayanti = nāti- krāmanti ! nu iti niścayārthe, vilaṅghayantyevetyartha: | śleṡānuprāṇito- 'trārthāntaranyāso'laṃkāra: ||34|| kaṭhorakāntākucamaṇḍalānāmāghātabhītā iva vepamānā: | kallolamālā: kaṇikāpadeśānmuktopahārānupaninyurāsām {1. ^hārāniva-ka^, pā^, vi^ |} ||35|| kaṭhoretyādi | kaṭhorāṇi = kaṭhināni, yāni kāntāyā: patnyā:, kucama- ṇḍalāni = stanamaṇḍalāni, teṡām, āghātād = abhighātād, bhītā: = bhayamāptā:, ataeva vepamānā: = kampamānā:, kallolamālā: = vīciparamparā:, kaṇikā- nāma = bindūnām, apadeśāt = vyājāt, muktopahārān = muktāphalarūpāyanāni, āsām = avarodhataruṇīnāṃ krte, āninyu: = ānayan | taraṅgaśīrṇā: kaṇikā avarodhastrīṇāmaṅgeṡu muktāphalānīva virejuriti bhāva: ||35|| padmākare paṅkajalocanābhirnarendrasūnurvijahāra sārdham | salīlamanta: purikāṅganābhi: sākaṃ pracetā iva vārirāśau ||36|| padmākare iti | narendrasūnū: = sa rājaputra:; paṅkajalocanābhi: = kamalanetrābhi:, sundarībhi:, sārdham = saha, pracetā: = varuṇa:, anta:purikāṅganābhi: = śuddhāntavā- sibhi:, sākam = sārdham, vārirāśau = jalasamūhe iva, padmākare = jalāśaye (tasyāṃ dīrghikāyām) vijahāra = jalavihāraṃ krtavān ||36|| kāntākarodañcitavāridhārā: kāntasya bāhvorupari prakīrṇā: | ayatnabālavyajanopacāracāturyadhuryā: kṡaṇamātramāsan ||37|| kāntetyādi | kāntānām = strīṇām, karai: = hastai:, udañcitā: = ūrdhvaṃ kṡiptā:, vāridhārā: = jaladhārā:, kāntasya = svāmina:, bāhvo: = bhujayo:, upari, @168 prakīrṇā: = prakṡiptā:, ayatnasya = yatnaśūnyasya, bālavyajanopacārasya = cāmara- vījanasya, cāturyasya = prāvīṇyasya, dhuraṃ vahantīti tādrśā:, "cāmaraṃ bālavya- janaṃ romaguccha: prakīrṇakam" iti hemacandra: | kṡaṇamātram = muhūrtamātramāsan || parisphuracchīkaradanturāṅgaṃ paryāyavalgatkucakumbhahāram | kāścit karai: kāntamivāparāddhamāsphālayāmāsuramandamambha: ||38|| parisphuradityādi | kāścit = tāruṇya:, parisphuradbhi: = prakāśamānai:, śīkarai: = jalabindubhi:, danturāṇi = nimnonnatāni, aṅgāni = avayavā:, yasmin karmaṇi tat, "danturaṃ tūnnatānanam" ityamara: | paryāyeṇa = krameṇa, valgan = luṭhan, kucakumbhayo: = stanarūpakalaśayo:, hāra: = bhūṡaṇam, yasmin karmaṇi tat, aparā- ddham = krtāparādham, kāntam = svāminamiva, karai: = pāṇibhi:, ambha: = jalam, amandam = śīghratayā, āsphālayāmāsu: = tāḍayāmāsu: ||38|| taraṅgaraṅge {1. taraṅgabhrṅge-ka^ |} saha bhrṅgagānai: saroruhe tāṇḍavamādadhāne | hastāmbujairāttamrṇāladaṇḍairavādayan vārimrdaṅgamanyā: ||39|| taraṃgetyādi | anyā: = aparā nārya:, taraṅgaraṅge = taraṅgarūparaṅgasthale, saro- ruhe = jalāśaye, bhrṅgagānai: = bhramaradhvanibhi:, saha, tāṇḍavam = uddhatanartanam, ādadhāne = kurvati sati, āttāni = grhītāni, mrṇālāni = kamalanālāni, eva daṇḍā: = yaṡṭaya:, yaistai:, hastāmbujai: = karakamalai:, vārimrdaṅgam = jalarūpaṃ vādyaviśeṡam; avādayan = vādayāmāsu: ||39|| nimajjanonmajjanarāgiṇībhirnitambinībhirniviḍastaḍāga: {2. niviḍaṃ taṭākam-ka^; vi^ |} | aśumbhadambhonidhirantarāntarāvirbhavantībhirivāpsarobhi: ||40|| nimajjanetyādi | nimajjane = avagāhe, unmajjane = ūrdhvaṅgamane ca rāgiṇībhi: = lolupābhi:, nitambinībhi: = sthūlanitambābhi:, niviḍa: = vyāpta:, @169 taḍāka: = sarovara:, antarā antarā = madhye madhye, āvirbhavantībhi: = udgaccha- ntībhi:, apsarobhi: devastrībhi:, ambhonidhi: = samudra: | iveti sādrśye | aśumbhat = aśobhata ||40|| krīḍātaḍākaṃ kṡitipālasūnu: keyūrabhogīndravrtena doṡṇā | mamantha bhūbhāradhurandhareṇa manthādriṇā sindhumivābjanābha: {1. vajranābhi:-ka^, vi^ |} ||41|| krīḍetyādi | kṡitipālasya = rājña:, sūnu: = putra: siddhārtha:, keyūreṇa = aṅga- denaiva, bhogīndreṇa = sarparājena, vrtena = veṡṭitena, bhūbhāradhurandhareṇa = bhūbhāravāhinā, doṡṇā = bāhunā, "bhujabāhū praveṡṭo do:" ityamara: | abjanābha: = padmanābha:, viṡṇuriti yāvat; manthādriṇā = manthācalena, sindhum = samudram, iva, krīḍā- taḍāgam = vihārasarovaram, mamantha = mathitavān ||41|| kṡoṇībhujā kuṃkumavāridhārā yantraprayuktā ramaṇīmukheṡu | papāta paṃkeruhakānaneṡu prabheva bhāno: prathamāvatārā ||42|| kṡoṇītyādi | kṡoṇībhujā = nrpeṇa, yantreṇa = śrṅgeṇa jalayantreṇa, prayuktā = vikīrṇā, kuṅkumavāridhārā = kuṃkumamiśrā jaladhārā, ramaṇīmukheṡu = pramadāmukheṡu, paṅkeruhakānaneṡu = kamalavaneṡu, bhāno: = sūryasya, prathama: avatāra: = praveśo yasyā: sā, prabhātoditā ityartha: | prabhā = raśmiriva, papāta = patitavatī ||42|| vāmabhruvastaṃ maṇiśrṅgamuktairavākiran kuṃkumavāripūrai: | tathāgata: so'yamatīva reje sapallavaśrīriva pārijāta: ||43|| vāmetyādi | vāme = ramaṇīye, bhruvau = netroparibhāgasthe romarājī, sundarya:, tam = kumāram, maṇiśrṅgamuktai: = maṇimayajalayantrotthitai:, kuṃkumavāripūrai: = kuṃkumamiśritajalapravāhai:, avākiran = siṡiñcu: | tathāgata: = taṃ prakāraṃ prāpta; @170 tathā jalai: sikta ityartha: | so'yam = siddhārtha:, sapallavaśra: = pallavaśobhāyukta:, pārijāta: = pārijātavrkṡa iva, atīva = atyantam; reje = śuśubhe ||43|| kasyāścidāviṡkrtacandrikāyā: karābjayantraprahitāmbudhārā | papāta patyurmaṇimaulibandhe gaṅgeva devasya jaṭākalāpe ||44|| kasyāściditi | āviṡkrtā = prakāśitā, candrikā = candrikātvena adhyavasitaṃ smitaṃ yayā tasyā:, kasyāścit = aprasiddhāyā: taruṇyā:, karābje = karakamale, sthitena = nihitena, yantreṇa = śaṅkhayantreṇa, prahitā = preritā, ambudhārā = jaladhārā, patyu: = svāmina:, maṇimaulibandhe = maṇibhūṡitadhammillabandhe, "mauli- kirīṭe dhammille cūḍākaṅke'limūrdhasu" iti hemacandra: | devasya = mahādevasya śivasya, jaṭākalāpe = kaparde; gaṅgānadī iva papāta = apatat ||44|| svahastayantraprahitābhiradbhi: pidhāya kasyāścana netrayugmam | viṭa: parasyā vinimīlitākṡyāścucumba bimbādharamādareṇa ||45|| svahastetyādi | svahaste = nijakare, sthitena, yantreṇa = jalayantreṇa, prahi- tābhi: = preṡitābhi:, adbhi: = jalai:, kasyāścana = samīpasthāyā: nitambinyā:, netrayugyam = locanadvayam, pidhāya = ācchādya, viṭa: = kāmī, nāyakasya kaścit sakhā vā, vinimīlitākṡyā: = mukulitākṡyā:, bimbādharam = aruṇādharoṡṭham, ādareṇa = snehena, cucumba = cumbitavān ||45|| kayācidabhyarṇajuṡa: salīlaṃ kāntasya kaṇṭhe prahitāmbudhārā | cetobhuvā cittamrgaṃ grahītuṃ vyāpāritā vāguriteva reje ||46|| kayāciditi | kayācit = kāminyā, abhyarṇajuṡa: = samīpaṃ prāptasya, kāntasya = patyu:; kaṇṭhe = grīvāyām; salīlam = līlayā sahitam; prahitā = praiṡitā, ambudhārā = jaladhārā, cetobhuvā = manasijena madanena; cittam = mana eva mrgam = @171 hariṇam, grahītum = bandhum, vyāpāritā = vistāritā; vāgurikā = mrgagrahaṇārtha rajjunirmito jālaviśeṡa:, "bāgurā mrgabandhanī" ityamara: | reje = śobhāṃ prāptavatī ||46|| vaktre manojñasmitacandrikā'bhūd vakṡoruhe nirjharakāntirāsīt | madhye babhūvābhrasaridvilāso vāmabhruvāṃ majjanavāridhārā ||47|| vaktre iti | vāmabhruvām = ramaṇīyabhruvām, majjanena jātā, ekā'pi vāridhārā = jaladhārā, tridhā abhūt, yathā sā vaktre = mukhe patitā manojñā smitacandrikārūpā; saiva vakṡoruhe = stane patitā, nirjharakānti: = giripravāha- śobhārūpā, madhye = valagnapradeśe, abhrasaridvilāsa: = ākāśagaṅgāyā vilāsa- rūpā | atra vaktra-vakṡoruha-madhyānāṃ candra-śailākāśarūpatvaṃ vyajyate | ullekhā- laṃkāra: | lakṡaṇaṃ tu pūrvamasyaiva sargasya dvitīyaślokadhyākhyāyāmuktam ||47|| āplāvayāmāsa karodakena vaktraṃ sa kasyāścana mānavatyā: | tadeva tanmānaparigrahasya jalāñjaliprakramamālalambe ||48|| āplāvayāmāsa iti | sa: = rājakumāra:, kasyāścana mānavatyā: = māninyā:, vaktram = mukham, karodakena = prasrtigatajalena, āplāvayāmāsa = secayāmāsa | tadeva = karodakasecanameva, tasyā: mānaparigrahasya = roṡasvīkaraṇa- sya, jalāñjaliprakramam = nivāpāñjalirītim, "prakrama: krame'vasare" iti medinī | ālalambe = aṅgīcakāra | priyakarodakasecanasamakālameva māninyā mānaparigraho vinaṡṭa iti bhāva: ||48|| @172 nimajya kāsāñcidudañcitānāṃ vakṡoruhā: prakṡaradambudhārā: | cakāśire cañcupuṭāpakrṡṭamrṇālanālā {1. puṭopalakṡya^-vi^, ma^; ^puṭopakrṡṭa:^-pā^ |} iva cakravākā: ||49|| nimajyeti | kāsāñcit = pramadānām, nimajya = avagāhya, udañcitā- nām = unmagnānām; prakṡarantī = galantī, ambudhārā = jaladhārā yebhyaste; vakṡo- ruhā: = stanayugmāni; cañcupuṭena = troṭapuṭena, apakrṡṭā: = ākrṡṭā:, mrṇāla- nālā: = mrṇāladaṇḍā:, yaiste; cakravākā: = kokapakṡiṇa:; "kokaścakraścakravāka:" ityamara: | iveti sādrśye | cakāśire = śobhitavanta: ||49|| nirākrte kā'pi taraṅgavātai: stanottarīye sati lajjamānā | kucasthalaṃ navyanakhavraṇāṅkaṃ ḍiṇḍīrapiṇḍena tiraścakāra ||50|| nirākrte iti | kā'pi = varāṅganā, taraṅgāṇām = vīcīnām, vātā: = vāya- vastai:; stanottarīye = stanācchādake saṃvyānavastre, nirākrte = apanīte sati; lajjamānā = lajjāṃ prāptā; navyanakhavraṇāṅkam = nūtananakhakṡatacihnam; ḍiṇḍīra- piṇḍena = phenakhaṇḍena; "piṇḍīro'bdhikapha: phena:" ityamara: | tiraścakāra = ācchādayāmāsa ||50|| kasyāścidanta:salile nimajya samuccalantyā: sarasaṃ mukhābjam | samujjihānasya samudramadhyāt tārāpaterbimbamivābabhāse ||51|| kasyāściditi | salile iti anta:salile = salilamadhye; vibhaktyarthe- 'vyayībhāva: | "trtīyāsaptamyorbahulam" (pā^ sū^ 2.4.84) iti amabhāva: pākṡika: | samuccalantyā: = bahirvinirgacchantyā:; kasyāścit taruṇyā:; sara- sam = ramaṇīyam; mukhābjam = mukhakamalam, samudramadhyāt = samudrata:; samujji- hānasya = udgacchata:; tārāpate: = nakṡatrādhipasya candrasya, bimbam = mukhamiva; ābabhāse = pracakāśe ||51|| @173 ambhovihārakulitai: payobhirapākrteṡvañjanamaṇḍaneṡu | roṡādivānta:puramundarīṇāṃ netrāravindānyaruṇībabhūvu: ||52|| ambhovihāretyādi | ambhovihāreṇa = jalakrīḍayā, ākulitai: = kṡobhitai:; payobhi: = jalai:; añjanamaṇḍaneṡu = kajjalarūpālaṅkāreṡu; apākrteṡu = kṡāliteṡu; anta:purasundarīṇām = anta:puranārīṇām; netrāravindāni; netrakamalāni, roṡā- diva = krodhādiva, aruṇībabhūvu: = raktībabhūvu: ||52|| payodharā: paṅkajalocanānāṃ pāthovihāre patadambudhārā: | nāgendrakumbhā iva naddhahārā: sanirjharaughā iva śailaśrṅgā: ||53|| payodharā iti | pāthovihāre = jalakrīḍāyām; patantya = sravantya:, yā ambudhārā: = jaladhārā:, yebhyaste; payodharā: = stanā:, nāgendrakumbhā: = gajarāja- mastakapradeśā:, naddhahārā: = baddhamuktāhārā:, iva; athavā nirjharasya = prasravaṇasya, oghena = pravāheṇa saha vartanta iti tādrśā:, usra: prasravaṇaṃ vāripravāho nirjharo jhara:", "ogho vrnde'mbhasāṃ raye" ityubhayatrāmara: | śailaśrṅgā: = parvatakūṭā iva; "krīḍāmbuyantre śrṅgo'strī parvatāgraprabhutvayo:" iti vaijayantī | śuśubhire iti śeṡa: ||53|| anaṅgasāmrājyamahābhiṡekakumbhāvivāmbhoruhalocanāyā: | vakṡoruhau maṅgalaśrṅgasaṃsthairavākiran vāribharai: parasyā: ||54|| anaṅgetyādi | (tatra) kasyāścit ambhoruhalocanāyā: = kamalanetrāyā:; anaṅgasya = madanasya, ya: sāmrājyamahābhiṡeka: = cakravartitvajñāpakaṃ mahābhiṡecanam, tatsambandhinau kumbhau = kalaśau; iveti sādrśye; vakṡoruhau = stanau, parasyā: = anyasyā:; maṅgalaśrṅgasaṃsthai: = maṅgalakarakrīḍāmbuyantrasthai:, vāribharai: = jaladai:; avākiran = vyakṡipan, apūrayannityartha: | kāściditi śeṡa: ||54|| @174 vibhūṡaṇairvidruma-puṡparāga-vaiḍūrya-gārutmata- padmarāgai: {1. puṡparāga-pā^ |} | aṅgacyutairambujalocanānāṃ {2. ambucyutai:--pā^, ka^ |} ratnākaro'bhūt kamalākaro'pi ||55|| vibhūṡaṇairiti | ambujalocanānām = kamalanayanām, aṅgabhya: = ava- yavebhya:, cyutai: = jale patitai:, vidrumeṇa, puṡparāgeṇa, vaidūryeṇa, gārutmatena, padma- rāgeṇa-ityādi ratnajātibhedai:, vibhūṡaṇai: = alaṅkaraṇai:, sa kamalākara: = padmā- karo'pi ratnākara: = samudra:, abhūt = babhūva ||55|| evaṃ sa krtvā sarasīvihāraṃ sahāvarodhai: sarasīruhākṡa: | uttīrya tasyāstaṭasanniviṡṭaṃ baddhopacāraṃ sadanaṃ viveśa ||56|| evamiti | sarasīruhākṡa: = kamalanayana:; sa: = asau kumāra:; avarodhai: = anta:purajanai: saha, sarasīvihāram = jalavihāram; krtvā = vidhāya, tata uttīrya, = prasthāya, tasyā: = vāpyā:; taṭasanniviṡṭam = tore nirmitam, baddhopacāram = sanni- hitarājopacāramityartha:; sadanam = grham, "niśāntavastyasadanabhavanāgāra- mandiram" ityamara: | viveśa = praviṡṭavān ||56|| tatrānuraktai: saha mitravargai: saṅkalpitākalpavikalpaveṡa: | rasottaravyañjanapākahrdyamāhāramārya: paramabhyanandat ||57|| tatreti | tatra = tīrasanniviṡṭagrhe, anuraktai: = premayutai:, mitravargai: = suhrjjanai: saha; saṅkalpitā: = viracitā:, ākalpavikalpā: = maṇḍanaviśeṡā: yasmin tādrśe, veṡa: = paridhānam, yasya sa:; ārya: = śreṡṭha: sa rājakumāra:; "syādā- maṇḍane; kalpane cāpi" iti hemacandra: | rasena = samucitatattadrasena, uttara: = śreṡṭho yo vyañjanānām = temanādīnām pāka: = pacanam, tena hrdyam = hrdaya- priyam; "vyañjanaṃśmaśrucihnayo: | temane'vayave kādau" iti hemacandra: | param = viśiṡṭam; āhāram = bhojanam = abhyanandat = abhinanditavān ||57|| @175 vicitrapaṭṭāstaraṇopapannaṃ vikīrṇapuṡpaprakaraṃ kumāra: | abhyantarasthāpitabhadrapīṭhamāsthānikaṃ maṇḍapamadhyavātsīt ||58|| vicitretyādi | tata: sa: kumāra: = siddhārtha:; vicitrai: = nānāvarṇai:, paṭṭā- staraṇai: = kauśeyaparistaraṇai:, upapannam = yuktam; vikīrṇa: = vikṡipta:, puṡpaprakara: = prasūnarāśiryasmiṃstam; abhyantare = antarbhāge, sthāpitam = pratiṡṭhitam, bhadrapīṭham = bhadrāsanaṃ yasmiṃstam; āsthānikam = sabhāsambandhinam, maṇḍapam = prakoṡṭhaviśeṡam, adhyavātsīt = avasat ||58|| tatra kṡoṇīramaṇatanayo maṇḍape vāṇinīnāṃ {1. vāhinīnām--pā^ |} nrttārambhairnirupamarasairvādyaghoṡairmanojñai: | vīṇānādai: {2. vīṇāvādaiśca--ka^ |} śravaṇasubhagairveṇunādaiśca hrdyai: śrīmānahnastribhuvanaguru: śeṡameṡa vyanaiṡīt ||59|| iti buddhaghoṡacarite padyacūḍ+āmaṇināmni mahākāvye saptama: sarga: || tatreti | tatra = maṇḍape, eṡa: = ayaṃ śrīmān = lakṡmīvān; tribhuvanaguru: = loka- trayaguru:; kṡoṇīramaṇasya = prthvīpate:, tanaya: = kumāra:; nirupamā: = asadrśā:, rasā: = śrṅgārādayo yeṡu tai:; vāṇinīnām = nartakīnām; "vāṇinyau nartakī- dūtyau" ityamara: | nrtyārambhai: = nāṭyaprakramai:, manojñai: = manoharai:; bādyaghoṡai: = vādyadhvanibhi:; śravaṇasubhagai: = karṇapriyai:; vīṇānādai: = suṡiravādyadhvanibhi:; ahna: = divasasya; śeṡam = śeṡabhāgam; vyanaiṡīt = vyatīyāya ||59|| iti padyacūḍ+āmaṇināmake mahākāvye kīrttivyākhyāyāṃ saptama: sarga: || @176 aṡṭama: sarga: sūryāstakālavarṇanam tatrāntare bimbamamandarāgaṃ papāta bhānordiśi paścimāyām | ākāśakośād galitasya nīlād ākrṡṭalīlaṃ maṇidarpaṇasya ||1|| atha pañcaśiṃśatyā padyai: sūryāstagamanasamayaṃ varṇayati kavistatretyādinā | tatrāntare = ahno'vasāne; bhāno: = sūryasya; nīlāt = nīlavarṇāt; ākāśa- kośāt = gaganarūpapidhānāt, galitasya = patitasya; maṇidarpaṇasya = maṇimukurasya, ākrṡṭā = prāptā, līlā = śobhā, yena tam; amandarāgam = atiraktam, bimbam = ākāram, paścimāyām = caramāyām, diśi = kāṡṭhāyām; papāta = patitavān || ākāśasindhoraparāhṇakarṇadhārādhipa: saṃhrtaraśmijāla: | prakṡepaṇībhi: sphaṭikātmikābhirdigantatīraṃ taraṇiṃ nināya ||2|| ākāśetyādi | ākāśa: = gaganameva sindhu: = samudrastasya; "udanvānu- dadhi: sindhu:" ityamara: | aparāhṇa: = sāyaṅkāla eva karṇadhārādhipa: = nāvikā- nāmpati:; saṃhrtam = saṃkṡiptam, raśmīnām = sūryakiraṇānāmeva raśmīnām = rajjū- nām; jālam = samūho yena sa:; sphaṭikātmikābhi: = sūryakāntaśilārūpābhi:; "sphaṭiko'rko ravigrāvā sūryakānto'nalopala:" iti vaijayantī | prakṡe- paṇībhi: = naukādaṇḍai:, "naukādaṇḍa: kṡepaṇī syāt" ityamara: | taraṇim = sūrya- meva nāvam; "dyamaṇau taraṇi: puṃsi kumārī-naukayostriṡu" iti trikāṇḍa- śeṡa: | digantatīram = digantataṭam; nināya = anaiṡīt ||2|| aśokapuṡpastabakābhitābhramastācale maṇḍalamuṡṇabhāno: | babhāra sindhormathane viṡaktapravālavallīvalayasya śobhām ||3|| aśoketyādi | astācale = astādrau; aśokasya = aśokavrkṡasya, puṡpa- stabaka iva = puṡpaguccha iva, abhitāmram = atiraktam; uṡṇabhāno: = sūryasya; @177 maṇḍalam = vrttam; sindho: = samudrasya, mathane = āloḍane; viṡaktasya = lagnasya; pravālavallīvalayasya = vidrumalatāmaṇḍalasya, śobhām = kāntim; babhāra = dhāra- yāmāsa ||3|| bhāsvānabhīpsu: paralokayātrāṃ padmākareṡu pratibimbalakṡāt | āpracchanārtha priyabāndhavānāmambhojinīnāmiva sampraviṡṭa: ||4|| bhāsvāniti | paralokayātrām = deśāntaragamanam, abhīpsu: = prāptumicchu:; bhāsvān = sūrya:; padmākareṡu = padmasara:su; pratibimbalakṡāt = pratibimbavyājāt; "lakṡaṃ vyājaśaravyayo:" iti hemacandra: | priyāśca te bāndhavā = bandhujanā yasya teṡām; āpracchanārtham = āliṅganakuśalapraśnādinā sabhājanārtham; "ānandana- sabhājane, āpracchanam" ityamara: | ambhojinīnām = ambhojasamūhānām, "khalādibhya inirvaktavya:" (pā^ sū^ vā^ 4.2.51) iti samūhārthe iti- pratyaye, ṅīp | sampraviṡṭa: = praveśamāpta iva | babhūveti śeṡa: ||4|| krameṇa madhyaṃ caramāmburāśe: prābhākaraṃ bimbamalañcakāra | harinmaṇiśyāmamivācyutasya vakṡa:sthalaṃ kaustubhanāma ratnam ||5|| krameṇeti | caramāmburāśe: = paścimasamudrasya, madhyam = madhyabhāge; prabhākara- syedaṃ prābhākaram = sūryasambandhi, "tasyedam" (pā^ sū^ 4.3.120) ityaṇ pratyaya: | bimbam = maṇḍalam; "bimbo'strī maṇḍalaṃ triṡu" ityamara: | acyu- tasya = viṡṇo:, vakṡa:sthalam = vakṡa:sthānaṃ; kaustubha iti nāma = ākhyā yasya tat; harinmaṇivat = nīlaratnavat, śyāmam = śyāmavarṇam, ratnam = maṇi:; iveti sādrśye | krameṇa = kramaśa:; alañcakāra = śobhayāmāsa ||5|| āvartavegādaparāmburāśerāvrttabimbaṃ {1. ^rāvartamānaṃ-ka^, pā^ |} haridaśvabimbam | bhūyo'pi cakrabhramamunmrjārthamāropitaṃ {2. ^munmārjanārtha^-ka^, pā^ |} @178 āvartetyādi | āvartasya = jalabhramasya, vegāt = pravāhāt (javāt); "āvarta: payasāṃ bhrama:", iti vaijayantī, "vega: pravāhajavayo:" iti cāmara: | aparāmburāśe: = paścimasamudrasya, āvrttam = bhrāmyat, bimbam = pratibimbaṃ yasya tat, "bimbaṃ tu pratibimbe syānmaṇḍale bimbikāphale" iti haimā: | harita: = nīlā:, aśvā: = hayā: yasya sa: haridaśva: = sūrya: "dyumaṇirharidaśvo'dri:", iti vaijayantī | tasya bimbam = maṇḍalam, viśvasrjā = brahmaṇā, cakrasya = śāṇa- cakrasya, bhramam = bhramaṇam, bhrāmyaccakramityartha:, unmrjārtham = uttejanārtham, bhūyo'pi = punarapi, āropitam = cālitam; iva; reje = śuśubhe ||6|| mayā vinābdhi: {1. vināsīt-vi^ |} pralayaprasaṅgaṃ {2. prasaṅge-pā^ |} velā kadācinna vilaṅghiteti | satyaṃ cakāreva tadaṅgahastairādāya taptāruṇalohakūṭam ||7|| mayeti | abdhi: = samudra:, mayā = samudreṇa, pralayaprasaṅgaṃ vinā = pralayakāla- sambandhaṃ varjayitvā, kadācit = kadāpi, velā = tīram, maryādā ca, na vila- ṅghitā = nātikrāntā" -iti satyam = śapatham, "satyaṃ śapathatathyayā:" ityamara: | taraṅgā: = vīcaya eva hastā: = karā:, tai:, taptam = sandīptam, aruṇam = rakta- varṇam, sūryameva lohakūṭam = aya:piṇḍam, "ayoghane śailaśrṅge sorāṅge kūṭama- striyām" ityamara: | ādāya = grhītvā, cakāra = krtavān ||7|| dināvasānena parīkṡakeṇa mandapradīptidyumaṇirmahārha: {3. mahārham-ka^ |} | aurvāgninā tejayituṃ kilāntarudanvadaṅgārabhare {4. 0daṅgārabharai:-ka^ |} nirasta: ||8|| dinetyādi | dināvasānena = parīkṡakeṇa = sāyaṅkālarūpasvarṇaparīkṡakeṇa, mandapradīpti: = mandaprabho'pi, mahārha: = mahārgha:, dyumaṇi: = sūrya:, aurvāgninā: = vaḍavānalena, tejayitum = prakāśayitum, kileti ivārthe | anta: = antabhāge, sthiteneti śeṡa:, aurvāgninā ityasya viśeṡaṇam, samudra eva, aṅgārāṇām = niragnīnāṃ dagdhakāṡṭhānām, bhara: = samūha:, tasmin, nirasta: = kṡipta: ||8|| @179 astaṅgate bhartari bhrṅgamālāmaṅgalyasūtraṃ divasāntadhātrī | ambhojinīnāmapasaurabhāṇāmapākarodamburuhopakaṇṭhāt ||9|| astamiti | divasāntadhātrī = sandhyārūpā upamātā, bhartari = patyau, sūrye vā, astaṃ gate = antamite, naṡṭe ca; apasaurabhāṇām = gandhahīnānām, kuṃkuma- rahitānāṃ vā, mrtabhartrkānāmityartha:, "saurabhaṃ ghusrṇaṃ ca tat" iti trikāṇḍa- śeṡa: | amburuhopakaṇṭhāt = padmarūpakaṇṭhasamīpāt, padmasamīpācca, bhrṅgamālā = bhramarapaṃktireva maṅgalyasūtram = maṅgalyatantum, apasārayāmāsa ||9|| viśleṡadu:khādiva tigmabhāno: saṅkocabhājāṃ nalinīvadhūnām | śokāgnidhūmālirivojjajrmbhe bhrṅgāvalī paṅkaruhānanebhya: ||10|| viśleṡetyādi | tigmabhāno: = tīkṡṇakiraṇasya sūryasya, viśleṡa: = viyogasya, du:khāt = vyasanāt, saṅkocabhājām = mukulībhāva prāptānām, nalinī- vadhūnām = kamalinīrūpavadhūnām, paṅkaruhāṇyevānanāni = mukhāni, tebhya:, śokā- gne: dhūmaparamparā, iva, bhrṅgāvali: = bhrṅgasamūha:, ūjjajrmbhe = ujjrmbhaṇaṃ prāpa || saurabhyalobhāt savidhe carantī bhrṅgāvalī padmavaneṡu reje | viyoginībhirnalinīvadhūbhirvyāpāritodvandhanavāgureva ||11|| saurabhyetyādi | padmavaneṡu = kamalavaneṡu; saurabhyalobhāt = sugandhatrṡṇayā, savidhe = samīpe, carantī = uḍḍayanaṃ kurvantī, bhrṅgāvalī = bhrṅgasamūha:; viyogi- nībhi: = virahiṇībhi:; nalinībhi: = paṅkinībhireva vadhūbhi: = strībhi:; vyāpā- ritā = sajjīkrtā; udbandhanāya = maraṇasādhanībhūtagalordhvabandhanāya, kalpitā vāgurā = jālam; iveti sādrśye; reje = śobhāmāpa ||11|| @180 vihāya bhāsvān nalinīṃ sarāgāmastaṅgato'bhūnmama bālyamitram {1. bālamitram-ma^, pā^ |} | ityārtiyogādiva cakravākastyaktvā priyāṃ dīnataraṃ rarāsa ||12|| vihāyeti | (ayaṃ) bhāsvān = sūrya:; sarāgām = raktavarṇām anuraktāṃ ca, vihāya = tyaktvā; astam = astācalam; gata: = prāpta: -iti = samānahetunā; mama = cakravākasya; bālyāt prabhrti mitram = sakhā; abhūt = babhūva; iti = ittham; ārttiyogāt suhrdvirahadu:khasambandhāt; priyām = patnīṃ cakravākīṃ prati, dīna- taram = atikaruṇayā, rarāsa = cukrośa ||12|| pratāyamānā {2. pratāyamāne-ma^, pā^ |} prathametarasmin kāṡṭhāntarāle kanati sma sandhyā | divāniśānyo'nyanipīḍ+anena jājvalyamānā jvalanaprabheva ||13|| pratāyamāneti | prathamāt = pūrvadiśāta:, itarasmin = paścimadiśi, kāṡṭhāntarāle = digabhyantare; "diśastu kakubha: kāṡṭhā", "abhyantaraṃ tvantarā- lam" iti cāmara: | pratāyamānā = vistīryamāṇā, sandhyā = rātrindinasaṃyojaka- samaya:, divā ca niśā ca tayo:, anyo'nyanipīḍanena = parasparasammardanena; jājvalyamānā = atyantaṃ jvalantī, jvalanaprabhā = vahnidyuti:; "krpīṭayonirjvalana:" ityamara: | iveti sādrśye | kanati sma = babhāse ||13|| astaṅgataṃ bhāskaramambaraśrīrālokya {3. bhāsvara^-ma^ pā^ |} śokātiśayākuleva | nakṡatramuktākṡavaṭaṃ dadhānā sandhyātapaṃ cīvaramālalambe ||14|| astamiti | bhāskaram = sūryam, astam = astācalam, gatam = yātam, ālokya = drṡṭvā, śokātiśayena = du:khātiśayena, ākulā = vyākulā, iva, ambaraśrī: = gaganalakṡmī:; nakṡatrāṇām = tārakāṇām, eva, muktākṡāṇām = muktāmayānāmakṡāṇām, vaṭam = sūtram; "guṇo varāṭo rajju: strī na nā @181 śulvā vaṭī trayī" iti vaijayantī | dadhānā = dhārayitrī, sandhyātapam = sandhyā- prakāśarūpam, cīvaram = valkalam, ālalambe = śiśriye ||14|| rudrākṡamālāvalayojjvalāni tapodhanānāṃ karapallavāni | sandhyāpraṇāmāya sabhrṅgacakrai: saṅkocamāpu: saha padmaṡaṇḍai: ||15|| rudrākṡeti | rudrākṡamālānāṃ valayena = maṇḍalena, ujjvalāni = dīprāṇi; tapodhanānām = tapasvinām, karapallavāni = karakisalayāni; sabhrṅgacakrai: = bhrṅgasamūhasahitai:; padmaṡaṇḍai: = padmasamūhai:; saha:; sahoktiralaṅkāra:; "sahokti: sahabhāvaśced bhāsate janarañjana:" iti lakṡaṇāt | sandhyāpraṇāmāya = sandhyā- namaskārāya; saṅkocam = saṃyamanam; āpu: = prāpu: ||15|| ākāśanīlotpalabhrṅga bhaṅgirāśāvadhūnīlapaṭottarīyam | viśvambharābhūmigrhapraveśo'pyajrmbhatāndhaṅkaraṇī {1. ^mbharābhūri^-ma^ |} tamisrā ||16|| ākāśetyādi | ākāśasyaiva nīlotpalasya bhrṅgabhaṅgi: = bhrṅgaśrī:; āśānām = diśāmeva vadhūnāṃ nīlapaṭottarīyam = nīlavarṇasaṃkhyānavastram; viśvambharāyā: = bhūme:, bhūmigrhe = bhūmerantarbhāge nirmitaṃ tamovyāptaṃ grhaṃ tadrūpa: praveśa: = praveśa- sthānam; viśvambharācchādakatvasāmyāt nabhasa: bhūmigrhatvenollekha: | andha- ṅkaraṇī = andhaṃ kurvatī; anandhamandhaṃ kriyate'nayetyarthe "āḍhyasubhagasthūla^" (pā^ sū^ 3.2.56) iti karaṇe khyunpratyaye, "arurdviṡadajantasya mum" (pā^ sū^ 6.3.67) iti mumi, "nañsnatrīkakkhyuṃ^staruṇa^" iti (pā^ sū^ vā^ 4.1.15) khyunnantatvāt ṅīp | tāmasrā = gāḍhaṃ tama:; "tamisrā strī dhvāntaniśi niśyandhatamase na nā" iti vaijayantī | ajrmbhata = vrddhiṃ prāpa ||16|| @182 niṡyandamānairiva candrakāntairnirvāpitānāṃ tapanopalānām | samīraṇotthā iva dhūmasārthāstamībharāstastarurantarikṡam ||17|| niṡyandamānairiti | niṡyandamānai: = sravadbhi:, candrakāntai: = candrakānta- maṇibhi:; niragnīkrtānāmityartha: | tapanopalānām = sūryakāntaśilānām; samīraṇotthā: = vāyunā udgatā:; tamobharā: = tamoyuktā:, dhūmasārthā: = dhūma- rāśaya:; antarikṡam = gaganam, tastaru: = āvabru: ||17|| pradoṡavedhā: {1. ^vedha:-ka^, pā^ |} pravarasya tārāpraśastivarṇān likhituṃ himāṃśo: | payodavīthīphalakaṃ tamisramaṡīprakārairmalinīcakāra {2. ^maṡīvikārai^-ma^ |} ||18|| pradoṡetyādi | pradoṡa: = sāyaṅkāla eva vedhā: = kalābhijña:; "vedhaso viṡṇudhātrjñā:" iti vaijayantī | pravarasya = śreṡṭhasya; himāṃśo: = candrasya; tārā: = nakṡatrarūpān, praśastivarṇān = praśaṃsāvyañjakākṡarāṇi, likhitum; saṃjñāpūrvakavidheranityatvād guṇābhāva: kathañcit sādhanīya: | payodavīthīm = ākāśameva, phalakam = paṭṭam; tamisramaṡīprakārai: = andhakārarūpamaṡībhedai:; malinīcakāra = malinaṃ = krtavatī ||18|| śarvasya sandhyādhrtatāṇḍavasya kaṇṭhaprabhāpuñja ivāndhakāra: | jvaliṡyatāmoṡadhipādapānāṃ kiñcāvrṇod dhūma ivāntarikṡam ||19|| śarvasyeti | sandhyāyāṃ dhrtam = krtam, tāṇḍavam = nartanaṃ yena sa: tasya; śarvasya = rudrasya; kaṇṭhaprabhāpuñja: = kaṇṭhasya nīlakāntisamūha:; iveti sādrśye; andhakāra: = tama:, jvaliṡyatām = jvalanamāpatsyatām; oṡadhipādānām = jyo- tirlatānām; dhūma:, antarikṡam = gaganam, iva; āvrṇod = āvrtavān ||19|| āvavrurākāśamatiprabhūtā āśāntaparyastatama:samūhā {3. ^tāstama: samūhā: śataśa: samantāt-ma^ |} | kūlaṅkaṡā: prāvrṡi vārirāśiṃ kalindaputryā iva vāripūrā: ||20|| @183 āvabruriti | atiprabhūtā: = atyadhikā:, āśānte = digante, paryastā: = vyāptā:, tamasām = andhakārāṇām, samūhā: = rāśaya:; ākāśam = gaganam, prāvrṡi = varṡartau, kalindaputryā: = yamunāyā:, vārirāśim = jalasamūham, kūla- ṅkaṡā: = tīradvayavyāpina:, kūle kaṡantīti vigrahe "sarvakūlābhrakarīṡeṡu kaṡa:" (pā^ sū^ 3.2.42) iti khaśi "arurdviṡadajantasya mum" (pā^ sū^ 6. 367) iti mum | vāripūrā: = jalaughā iva; āvavru: = āvrtavanta: ||20|| vibhāvarīcampakakarṇapūrā babhāsire veśmasu dīpalekhā | palāyamānasya rave: paṭiṡṭhairbandīkrtā bhāsa ivāndhakārai: ||21|| vibhāvarītyādi | vibhāvaryā: = rātryā eva striya:, campakakarṇapūrā: = campakakusumakarṇāvataṃsā:, veśmasu = grheṡu, dīpalekhā: = dīparājaya:, palāya- mānasya = dhāvata:, rave: = sūryasya, paṭiṡṭhai: = atiśayena paṭubhi:, andhakārai: = tamobhi:, bandīkrtā: = kārāgrhīkrtā:, bhāsa: = kāntaya:, iveti sādrśye; babhā- sire = cakāśire ||21|| jijñāsamānāstimirapravrttimarkasya cārā iva sañcaranta: | sandhyākrśānoriva viṡphuliṅgāstamomaṇīnāṃ {1. ca sphuliṅgā:-ma^ |} vyarucan nikāyā: ||22|| jijñāsetyādi | timirasya = tamasa: svaśatro:, pravrttim = vrttāntam, jijñāsamānā: = jñātumicchanta:, jānāte: sannantācchānac "jñāśrusmrdrśāṃ sani" (pā^ sū^ 1.3.57) ityātmanepadam | arkasya = sūryasya, cārā: = cārapuruṡā:, dūtā ityartha:, "apasarpaścara: spaśa:" ityamara: | sandhyākrśāno: = sandhyārūpavahne:, viṡphuliṅgā: = agnikaṇā:, "triṡu sphuliṅgo'gnikaṇa:" ityamara: | tamomaṇīnām = khadyotānām, "atha tamomaṇi:, dhvāntonmeṡaśca khadyota:" iti trikāṇḍaśeṡa: | nikāyā: = samūhā:, "syānnikāya: puñjarāśī" ityamara: | iva, vyarucan = rurucire ||22|| @184 niśāndhakāraprakarāmbuvāhaniṡṭhyūta dhārākarakābhirāmai: {1. niśāmbubāhaprakarāndhakāra^-ka^ |} | tārāgaṇairdanturamantarikṡaṃ kāntiṃ dadhau kairavakānanasya ||23|| niśetyādi | niśāyām = rātrau, ye andhakāraprakarā: = tamonikarā:, ta evāmbuvāhā: = meghā:, tairniṡṭhyūtā: = udgīrṇā:, ye dhārārūpā: karakā: = upalā:, ta ivābhirāmā: = manoharāstai:, tārāgaṇai: = nakṡatrasamūhai:, danturam = vyāptam, antarikṡam = gaganam; kairavakānanasya = kumudavanasya, kāntim = śriyam, dadhau = dhārayāmāsa ||23|| niraṃkuśānāṃ timiradvipānāṃ śuṇḍāvikīrṇairiva śīkaraughai: | uddāmaśobhairnikarairuḍūnāṃ tārāpatha: śarkarilo babhūva ||24|| niraṃkuśānāmiti | niraṃkuśānām = nirargalapravrttīnām, timiradvipānāṃ = tamogajānām, śuṇḍayā = gajakareṇa, vikīrṇai: = vikṡiptai:, śīkaraughai: = jalabindu- samūhai:, uddāmaśobhai: = prakrṡṭaprakāśai:, uḍūnām = tārakāṇām, nikarai: = samūhai:, "tārakā'pyuḍu vā'striyām" ityamara: | tārāṇāṃ = nakṡatrāṇām, panthā: = mārga:, ākāśamityartha: | śarkarā: = śilābhedā: santyatreti śarkarila:, "deśe lubi- lacau ca" (pā^ sū^ 5.2.105) itīlacpratyaya: | "śarkarā tu śilābhede", "śārkara: śarkarādhika: | deśa: śarkarilo'pyevam" iti ca vaijayantī | babhūva = abhūt ||24|| tamālanīlaṃ tagarāvadātaistārāgaṇairdanturamantarikṡam | agastyapītasya jahāra sindhorākīrṇamuktānikarasya śobhām ||25|| tamāletyādi | tamālanīlam = tamālapuṡpavannīlam; tagaravat = nandyā- vartapuṡpavat, avadātai: = śvetai:, tārāgaṇai: = nakṡatrasamūhai:, danturam = vyāptam, antarikṡam = gaganam, agastyena = etannāmakena = rṡiṇā, pītasya = culukitasya, ākīrṇa: = vikṡipta:, muktānikara: = mauktikasamūho yasmiṃstasya, sindho: = samudrasya, śobhām = kāntim, jahāra = ahārṡīt ||25|| @185 candrodayavarṇanam samudragarbhāntaramāśrayantaṃ tamo'pahaṃ candramasaṃ tanūjam | samudvahantī śatamanyukāṡṭhā śanairmukhe pāṇḍaratāmayāsīt ||26|| athaikarviśatyā padyaiścandrodayaṃ varṇayati kavi:-samudretyādinā | samudra: = abdhi:, eva garbha: = prasavasthānam, tasyāntaram = antarbhāgam; āśrayantam = seva- mānam, tama: = andhakāram, putrābhāvajanyaṃ śokaṃ cāpahantīti tam; "tamo dhvānte guṇe śoke" iti vaijayantī | tanūjam = putram candramasam = śaśinam; samudva- hantī = dhārayantī; utyāpayantītyartha:; śatamanyukāṡṭhā = aindrī dik, prācītyartha:; mukhe = prārambhabhāge, ānane ca, pāṇḍaratām = dhavalatām; ayāsīt = prāpa ||26|| cakāśire candramasa: samutthā: samudragūḍhasya mayūkhamālā: | pītvā pravāhaṃ timibhi: sarandhrai: śirobhirūrdhvaprahitā ivāpa ||27|| cakāśire iti | samudre = abdhau, gūḍhasya = antarvartina:, candramasa: = śaśina:, samutthā: = utthitā:, mayūkhamālā: = raśmimālā:; timibhi: = matsyaviśeṡai:; pravāham = pūram; pītvā = nipīya, sarandhrai: = sacchidrai:, śirobhi: = mastakai:, karaṇabhūtai:, ūrdhvaṃ prahitā: = preṡitā:; āpa: = jalānīva; cakāśire = śuśubhire | timayo nāma mahākāyā: sarandhraśiraskā: sāmudrā matsyaviśeṡā: | eṡāṃ sara- ndhraśiraskatvaṃ mahākavinā kālidāsena raghuvaṃśe'pyuktam; yathā hi- "sasattvamādāya nadīmukhāmbha: sammīlayanto vivrtānanatvāt | amī śirobhistimaya: sarandhrairūrdhvaṃ vitanvanti jalapravāhān" || iti ||27|| ardhodita: śītakarasya bimba: kiñcit samāviṡkrtalāñchanaśrī: | śrṅgārayonestrijagajjigīṡorviṡāṅito bāṇa ivārdhacandra: ||28|| @186 ardhodita iti | śītakarasya = śītakiraṇasya, candramasa:, ardhodita: = ardho- dgata:; bimba: = ākāra:; kiñcit samāviṡkrtā = prakaṭitā, lācchanaśrī: = cihnaśobhā yena sa:; trijagajjigīṡo: = tribhuvanaṃ vijetumiccho:; śrṅgāra- yone: = madanasya, "śrṅgārayoni: śrīputra:" ityamara:; viṡāṅkita: = viṡeṇa cihnita:; ardhacandra: = ardhacandrākāro bāṇa: | iveti sādrśye | śuśubhe iti śeṡa: ||28|| tamālanīlasya samudraviṡṇostārādhibhūmaṇḍalapuṇḍarīkam | āvartanābhīvivarādudasthādālakṡyacihna bhramarābhirāmam ||29|| tamāletyādi | tamālapuṡpavat nīlavarṇasya; samudraviṡṇo: = samudrarūpa- viṡṇo:, tārādhibhuva: = nakṡatrarājasya candrasya maṇḍalameva puṇḍarīkam = sitāmbho- jam; "adhibhūrnāyako netā", "puṇḍarīkaṃ sitombhojam" iti cāmara: | āla- kṡyeṇa = drśyena, cihnenaiva bhramareṇa, abhirāmam = manoharam, āvartasya = bhrame:, eva, nābhyā: = tundakūpyā:, vivarāt = randhrāt; udasthāt = udatiṡṭhat ||29|| samujjihānaṃ lavaṇābdhimadhyāt tārāpatermaṇḍalamuttaraṅgāt | uvāha tasmādabhimathyamānādunmajjadairāvatakumbhalīlām ||30|| samujjihānamiti | tasmāt = amuṡmāt, udgatā: = utthitā:; taraṅgā: = vīcayo yasmāt; abhimathyamānāt = pramathyamānāt; lavaṇābdhimadhyāt = lavaṇa- samudrāntarbhāgāt; tārāpate: = nakṡatrarājasya candrasya; maṇḍalam = vrttam; samujji- hānam = vardhamānam; unmajjata: = udgacchata:; airāvatasya = indragajasya; kumbha- līlām = mastakaśobhām, uvāha = vahati sma ||30|| udyacchamānastuhināṃśumālī yata: pravālāruṇamaṇḍalo'bhūt | tadvāḍavenārṇavamūṡikāyāmāvarjitairāhita eva ratnai: ||31|| @187 udyacchamāna iti | udyacchamāna: = udgacchan, tuhinānām = himānām, aṃśūnām = kiraṇānām, mālā asyāstīti tathokta:, yata: = yasmāt kāraṇāt, pravālavat = vidrūmavat, aruṇamaṇḍala: = raktamaṇḍala:, abhūt = abhavat; tat = kāraṇaṃ tu, bāḍavena = baḍavāgninā, "bāḍavo baḍavānala:" ityamara: | arṇava: = samudra eva, mūṡā eva mūṡikā = taijasāvartanī, āvarjitai: = drāvitai:, ratnai: = maṇibhi:, āhita: = krta: | samudramūṡāyāṃ baḍavāgninā ratnāni vidrāvya vinirmitatvādeva candrasyāruṇakāntiriti bhāva: ||31|| sadhairyamādāya {1. sadhīramādāya-ma^, ka^, pā^ |} taṭeṡu pādaṃ pūrvādrimārohati rājasiṃhe | bhūtā iva dhvāntamataṅgajendrā mahībhrtāṃ gahvaramāśrayante ||32|| sadhairyamiti | taṭeṡu = sānuṡu, "prapātastu taṭī bhrgu:" ityamara: | pādam = kiraṇam, caraṇaṃ ca, "pādaraśmyaṃghrituryāśā:" ityamara: | sadhairyam = dhairyasahitam, ādhāya = nikṡipya, rājasiṃhe = candrarūpasiṃhe, pūrvādrim = udayācalam, ārohati = ārohaṇaṃ kurvati, sati, dhvāntāni = tamāṃsi eva, mattagajendrā: = unmattagajā- dhipā:, bhītā: = bhayamāptā:, santa:, mahībhūtām = parvatānām, gahvaram = guhām, "gahvaraṃ kandare dambhe" iti vaijayantī | āśrayante = sevante ||32|| astādriśrṅgaskhalitāgrapāda: papāta bhāsvānaparāmburāśau | itīva bhīta: kaṭakān kareṇa sprṡṭvāruroha prathamādrimindu: ||33|| astādrītyādi | astādre: = astāmbalasya, śrṅgāt = śikharāt, skhalita: = calita:; agrapāda: = pādāgram, raśmyagraṃ ca yasya sa:, bhāsvān = sūrya:, aparā- mburāśau = paścimasamudre patita: = patanamāpta:-itīva = iti matvā, indu: = candra:, kaṭakān = adrinitambān, "kaṭako'strī nitambo'dre:" ityamara: | kareṇa = kira- ṇena, hastena ca, "balihastāṃśava: karā: "ityamara:" | sprṡṭvā = avalambya, prathamādrim = udayaparvatam, āruroha = ārūḍhavān | anyavipaddarśanenānyasya jāgarūkatā bhavatīti bhāva: ||33|| @188 navodayālohitamindubimbaṃ vididyute pārvaṇamambarānte | sāyāhnamudrādhikrtena dhātudraveṇa saṃnyastamivaikacihnam ||34|| navodayeti | ambarānte = gaganatale, parvaṇi bhavaṃ pārvaṇam = pūrṇam, navodayena nūtanāvirbhāvena, ālohitam = samyagraraktam, indubimbam = candrabimbam, sāyā- hanena = sāyaṅkālenaiva mudrāyāṃ kośādīnāmaṅkane, adhikrtena = niyuktena, kartrā, dhātudraveṇa = gairikeṇa karaṇena, saṃnyastam = nikṡiptam, ekacihnam = ekāṅkanam, ivetyutprekṡāyām, vididyute = dyutimāpa ||34|| vibhāvarīśa: karapallavena bhrṅgāvalīmaṅgalasūtramālām | kumudvatīnāṃ kumudopakaṇṭhe saṃyojayāmāsa sakautukānām ||35|| vibhāvarīśa iti | vibhāvarīśa: = niśādhipatiścandra:, karapallavena = sva- kīyakarakisalayena, sakautukānām = vikāsinīnāṃ pratisarasūtrasahitānāṃ ca "kautukaṃ viṡayābhoge hastasūtre kutūhale" iti vaijayantī | kumudvatīnām = kumudi- nīnām, bhrṅgāvalī eva maṅgalasūtramālā, tām; kumudopakaṇṭhe = kumudarūpakaṇṭhe, kumudasamīpe ca, saṃyojayāmāsa = niyojayāmāsa ||35|| ākarṇya gānaṃ madhupāṅganānāṃ karṇāmrtaṃ pīta ivāmrtāṃśu: | dideśa tābhyo makarandagarbhamāmudritaṃ kairavakośajātam ||36|| ākarṇyeti | madhupāṅganānām = bhramarīṇām, karṇāmrtam = karṇayoramrtatvāt prītijanakam, gānam = gītam, ākarṇya = śrutvā; prīta: = prasanna iva, amrtāṃśu: = candra:, tābhya: = gāyikābhya:, āmudritam = īṡanmukulitam, lāñchitaṃ ca, maka- randa: = puṡparasa:, garbhe = anta: pradeśe yasya tat, kairavakośā: = kumudamukulā eva kauśā: = dhanarāśaya:, teṡāṃ jātam = samūham, "kośo'strī kuḍmale divye śāstre- 'rthaughe grhe tanau" iti vaijayantī | dideśa = pradattavān ||36|| @189 patyu: karasparśapariślathasya tamisrakeśasya niśāṅganāyā: | navaprasūnairiva viprakīrṇairnakṡatrajālai: śuśubhe nabha:śrī: ||37|| patyuriti | patyu: = candrasya, karāṇām = hastānāṃ kiraṇānāṃ ca, sparśena = samparkeṇa, pariślathasya = śithilasya, niśāṅganāyā: = rātritaruṇyā:, tamisra- keśasya = tamorūpakacasya, viprakīrṇai: = abhita: patitai:, navaprasūnai: = nūtanapuṡpai:, iveti sādrśye, nakṡatrajālai: = tārāgaṇai:, nabha:śrī: = gaganaśobhā; śuśubhe = ruruce ||37|| vipakvatārādhipabimbaśaṅkhavimuktamuktāphaladantureva {1. ^tārāpati^-ma^ |} | vyomāpagāśīkararājiteva vididyute tārakitā nabha:śrī: ||38|| vipakvetyādi | vipakvam = phalonmukham, avikalasañjātamiti yāvat, yat tārādhipabimbam = candramaṇḍapam, tadeva śaṅkha:, tena vimuktai: = abhivrṡṭai:, muktāphalai:, danturā = vyāptā, vyomāpagāyā: = svarṇadyā:, śīkarai: = bindubhi:, rājitā = prakāśitā, iveti sādrśye; tārakitā = sañjātatārakā, nabha:śrī: = gaganadyuti:, vididyute = viśeṡeṇa dyutimāptavatī ||38|| ākāśaśayyātalamaśnuvāne sudhākare bhartari sānurāge | śyāmāṅganāyāstimirāntarīyamākāśa madhyādapayātamāsīt ||39|| ākāśetyādi | sānurāge = anurāgeṇa = ratyā, raktavarṇena ca sahite, bhartari = svāmini, sudhākare = candre, ākāśarūpi śayyātalam = śayanapradeśam, aśnuvāne = adhitiṡṭhati, sati, śyāmāyā: rātrirūpiṇyā eva yauvanamadhya- sthāyāśca striya:, timirāntarīyam = tamorūpaparidhānīyam, ākāśamadhyāt = gaganamadhyāt, ākāśatulyamadhyabhāgācca, apayātam = galitam, āsīt = abhūt ||39|| @190 pati: paśūnāmiva kālakūṭaṃ patiṃ nadīnāmiva kumbhayoni: | ādāya candra: karapallavena gāḍhāndhakāraṃ kavalīcakāra ||40|| patiriti | paśūnāṃ pati: = rudra:, kālakūṭam = hālāhalamiva; kumbhayoni: = agastya:; nadīnām = saritām, patim = samudramiva, candra: = śaśī; karapallavena = karakisalayena, gāḍham = niviḍam; andhakāram = tama:; kavalīcakāra = bhakṡayā- māsa ||40|| viyogadu:khādiva pāṇḍarāṅgīṃ vilambamānabhramarālakāntām | kumudvatīmāsavapuṡpadigdhāmāśvāsayāmāsa kareṇa candra: ||41|| viyogetyādi | candra: = śaśī; viyogadu:khāt = virahakhedāt; iva, pāṇḍa- rāṅgīm = dhavalāvayavām; vilambamāna: = parilambamāna:; bhramarā evālakānto yasyāstām; āsavabharitai: puṡpai: = kusumai:, digdhām = vyāptām, śaityopacārāya sarvāṅgeṡu nikṡiptapuṡpāmiti yāvat; kumudvatīm = kumudinīm; kareṇa = kiraṇena, hastena ca; āśvāsayāmāsa = āśvastāṃ krtavān ||41|| velājaleṡu maṇidarpaṇavibhrameṡu cchāyāgatena śaśalāñchanamaṇḍalena | vārākaro varuṇabhūpatinā maṇīnāmekākaro racitamudra ivāśaśaṅka: ||42|| velājaleṡviti | varuṇabhūpatinā = varuṇamahārājena; maṇidarpaṇasya vibhrama iva vibhramo yeṡāṃ teṡu; velājaleṡu = pravrddhajaleṡu; chāyāgatena = pratibimbitena; śaśalāñchanamaṇḍalena = candramaṇḍalena; vārām = jalānām; ākara: = samudra:; "āpa: strī bhūmni vārvāri" ityamara: | maṇīnām = ratnānām, ekākara: = ekakhani:; racitā = krtā, mudrā = cihnam, yasmin sa:, iva, āśaśaṅke = āśaṅkita: ||42|| anta: parisphuritabālatamālakāntirālakṡyate sma rajanīkaramaṇḍalaśrī: | āsrkvabhāgavivrtānanasaihikeya daṃṡṭrākarālagaraladravamudriteva ||43|| @191 antarityādi | anta: = abhyantare, parisphuritā, bālatamālasya = bāla- tāpicchakusumasya, kāntiriva kāntiryasya sa:; āsrkvabhāgam = oṡṭhaprānta- paryantam, vivrtānanasya = vyāvrttamukhasya, saiṃhikeyasya = rāho:, daṃṡṭrayorya: karāla: = bhayaṅkara:; garaladrava:, tena mudritā = cihnitā, "prāntāvoṡṭhasya srkvaṇī" "saiṃhikeyo vidhuntuda:" iti cāmara:, "karālaṃ danture tuṅge bhīṡaṇe cābhidheyavat" iti medinī | iveti sādrśye | rajanīkarasya = candrasya, maṇḍalaśrī: = maṇḍala- śobhā, ālakṡyate sma = drśyate sma | kalaṅka: grahaṇakālikarāhumukhasambandha- saṃkrāntaviṡamiva babhāviti bhāva: ||43|| bimbaṃ pradarśitakuraṅgakalaṅkarekhaṃ vyaktaṃ babhau kumudinīkuladaivatasya | āvartamaṇḍalamivācala sārvabhaumakanyākalindatanayāmilanopajātam ||44|| bimbamiti | pradarśitā = prakaṭitā, kuraṅgarūpā kalaṅkarekhā yasya tat, kumudinīkuladaivatasya = candrasya, vyaktam = spaṡṭam, bimbam = maṇḍalam, acalā- nām = parvatānām, sārvabhauma: = cakravartī himavān, tasya kanyāyā: = gaṅgāyā:, kalindatanayāyā: = yamunāyāśca, milanena = saṅgamena, upajātam = utpannam, āvartamaṇḍalam = jalabhramacakramiva, babhau = śuśubhe ||44|| anta:sphuranmrgakalaṅkamabhaṃgurābhamatyarthameva śuśubhe dvijarājabimbam | tāṭaṅkacakramiva dantamayaṃ tamisrāvāmabhruvo marakatāṅkitamadhyadeśam ||45|| antarityādi | anta: = madhyabhāge, sphurat = bhāsamāna:, mrgakalaṅkam = mrga- cihnaṃ yasya tat, abhaṅgurābham = anaśvaradyuti, dvijarājabimbam = candramaṇḍalam, tamisrāvāmabhuva: = niśāṅganāyā:, dantamayam = dantānāṃ vikārastādrśam, maraka- tena = harinmaṇinā, aṅkita: = cihnito madhyadeśo yasya tam; tāṭaṅkacakram = karṇa- kuṇḍalam; "tāṭaṅkastu tālapatraṃ kuṇḍalaṃ karṇaveṡṭaka:" iti hemacandra: | atyartham = atyantam, śuśubhe = babhau ||45|| @192 antarmalīmasamabhādamrtāṃśubimbamambhodavātamalinodara darpaṇābham | kaṇṭhaprabhaprasarakarburitāntarālaṃ bhikṡākapālamiva kiñca kapālapāṇe: ||46|| antarityādi | ambhodavātena = meghavāyunā, malinām, udaram = madhyam, yasya, tādrśasya, darpaṇasya = mukurasya, ābhā = kāntiriva kāntiryasya tat, "darpaṇe mukurādarśau" ityamara: | antarmalīmasam = antarmalīnam, amrtāṃśo = candrasya, bimbam = maṇḍalam, kaṇṭhaprabhāyā: = galakānte:, prasareṇa = vyāpanena, karburitam = śabalitam, antarālam = madhyam, yasya tat, kapālaṃ pāṇau yasya tasya kapāla- pāṇe: = bhagavata: śivasya, bhikṡāyā: kapālam = śiro'sthi, "śiro'sthni tu kapālo'strī" ityamara: | iveti sādrśye | abhāt = śobhate sma ||46|| spaṡṭe pradoṡasamaye narapālasūnustvaṡṭrā samāracitamaṅgalamaṇḍanaśrī: | vārāṅganābhirabhito maṇidīpikā bhirāsevita: svabhavanaṃ punarājagāma ||47|| iti buddhaghoṡaviracite padyacūḍ+āmaṇināmni mahākāvye aṡṭama: sarga: || spaṡṭe iti | pradoṡasamaye = sandhyāsamaye, spaṡṭe = prakāśamāne sati, tvaṡṭrā = devaśilpinā, "devaśilpinyapi tvaṡṭā" ityamara: | samāracitā = krtā, maṅgalamaṇḍanasya = śubhālaṅkārasya, śrī: = śobhā yasya sa:, abhita = parita:; vārāṅganābhi: = veśyābhi:, parivrta:; narapālasūnu: = rājakumāra:; puna: = bhūyo'pi, svabhavanam = svaprāsādam, ājagāma = āgamat ||47|| iti padyacūḍ+āmaṇimahākāvye kīrttivyākhyāṃ saptama: sarga: || @193 navama: sarga: kumārasya nīrājanam āgatya {1. agastya-ka^ |} gehamadhyāsya kumāro bhadrapīṭhikām | ārabdhaṃ mātrdhātrībhirārātrikamupādade ||1|| āgatyeti | kumāra = rājaputra: siddhārtha:, geham = svaprāsādam, āgatya = udyānata: pratinivartya, bhadrapīṭhikām = siṃhāsanam, adhyāsya = upaviśya; mātr- svarūpābhirdhātrībhi: = upamātrbhi:, "dhātrī syādupamātā" iti hemacandra: | ārabdham = upakrāntam, ārātrikam = nīrājanam, upādade = svīcakāra ||1|| mahārājādhirājasya tanayo maṇḍapasthita: | siṃhāsanamiyāyaiṡa siṃhasaṃhananastata: ||2|| mahārājeti | tata: = nīrājanasvīkārānantaram, eṡa: = ayam, siṃhasya = kesariṇa iva, saṃhananam = śarīraracanā yasya sa tathokta:, "gātraṃ vapu: saṃhananam" ityamara: | "varāṅgarūpopeto ya: siṃhasaṃhanano hi sa:" ityapyatrāmara: | maṇḍape = janānāmāśraye, "maṇḍapo'strī janāśraya:" ityamara: | sthita:, mahārājādhi- rājasya = rājña: śuddhodanasya, tanaya: = putra: siddhārtha:, siṃhāsanam = bhadrāsanam, "nrpāsanaṃ tu yad bhadrāsanaṃ siṃhāsanaṃ tu tat" ityamara: | iyāya = prāpa ||2|| vāravāmālakāstasya madhurākrtaya: pura: | ārebhire darśayitumadbhutaṃ nrttavibhramam {2. ^vikramam-ka^, pā^ |} ||3|| vāretyādi | tasya = rājaputrasya, pura: = agre; madhurākrtaya: = manojñākārā:; vāravāmālakā: = veśyāṅganā:; adbhutam = āścaryamayam; nrttavibhramam = nartana- vilāsam, vilāsabibbokavibhramā lalitaṃ tathā" ityamara: ||3|| @194 asaktahrdayastāsām aṅgahāramanohare | saṅgīte navagīte'pi sa cintāmantarā dadau {1. dade-vi^ |} ||4|| asaktetyādi | sa kumāra:, tāsām = vāragaṇikānām; aṅgahāreṇa = aṅga- vikṡepeṇa; manohare = saumye, "aṅgahāro'ṅgavikṡepa:" ityamara: | navam = nūtnam, gītaṃ yasmiṃstasmin, saṅgīte = sahagāne; asaktahrdaya: = alagnamanā:, san, antarā = anyatra kasmiṃścitprasaṅge, cintā = manaścintanam, dadau = adāt ||4|| tadā babhau kumāro'sau cāmarairamarocchritai: | samīraṇasamuddhūtaistaraṅgairiva sāgara: ||5|| tadeti | tadā = tasmin kāle, asau = kumāra:, amarai: = devai:, ucchritai: = uddhatai:, cāmarai: = camarībālavyajanai:, samīraṇena = vāyunā, samuddhūtai = ūrdhvapreritai:, taraṅgai: = vīcibhi:, sāgara: = samudra iva, babhau = śuśubhe ||5|| dhvajaratnapatākābhi: {2. ^vatākābhi:-ka^, pā^ |} śuśubhe kṡoṇimaṇḍalam | antarikṡamivānekavidyudvallībhirāvrtam ||6|| dhvajeti | (tadā) dhvajaratnānāṃ raktavarṇābhi: patākābhi: = vaijayantībhi:, "patākā vaijayantī syāt ketane dhvajamastriyām" ityamara: | kṡoṇimaṇḍalam = prthvīmaṇḍalam; anekābhi:, vidyudvallībhi: = taḍillatābhi:, āvrtam = ācchā- ditam, antarikṡam = ākāśamiva, śuśubhe = babhau ||6|| kālāgarumahādhūmavallīvellitamambaram | krṡṇoragaśatākīrṇa {3. ^mivākīrṇa-ka^, pā^ |} rasātalamivābabhau ||7|| kāletyādi | kālāgaro: = agarukhaṇḍasya, mahādhūmavallībhi: = latāsadrśa- mahādhūmai:, vellitam = veṡṭitam; ambaram = gaganam, krṡṇoragāṇām = krṡṇasarpā- @195 ṇām, śatena = etatsaṃkhyayā, ākīrṇam = vyāptam; "uraga: pannago bhogī" ityamara: | rasātalam = pātālamiva, ā samantāt, babhau = śuśubhe ||7|| brahmāṇḍakukṡimbharibhirbadhirīkrtadiṅmukhai: | anekapaṭahadhvānairādhmātamabhavannabha: ||8|| brahmāṇḍetyādi | brahmāṇḍena kukṡim = udaram, bibhrati = pūrayantīti taistā- drśai:, brahmāṇḍavyāpakairityartha:, "ubhau tvātmambhari: svodarapūrake" ityamara: | abadhirāṇi badhirāṇi sampadyamānāni = krtāni badhirīkrtāni = śabdagrahaṇā- yāpaṭūkrtāni; diśām = kāṡṭhānām, mukhāni = prārambhabhāgā:, yaistai; anekai: = bahubhi:, paṭahadhvānai: = ānakadhvanibhi:; "ānaka: paṭaho'strī" ityamara: | nabha: = antarikṡam; ādhmātam = mukharitam; abhūt = babhūva ||8|| kumārasya devairārādhanam airāvatya ivākāśaraṅgeṡvamarayoṡita: | ghanavādyaravāścakrurakhaṇḍaṃ tāṇḍavakramam ||9|| airāvatya iti | ākāśaraṅgeṡu = ākāśarūpanartanasthaleṡu; airāvatya: = vidyuta:, "śampāśatahradā hrādinyairāvatya: kṡaṇaprabhā" ityamara: | iveti sādrśye; amarāṇām = devānām, yoṡita: = nārya:, ghana: = megha:, kāṃsyādimaya- stālaśca tadrūpaṃ yadvādyam, tasya rava: = dhvani:, yāsāṃ tā:; "kāṃsyatālādikaṃ ghanam" ityamara: | satya:; akhaṇḍam = avicchinnam; tāṇḍavasya = nartanaviśe- ṡasya, kramam = paddhatim; cakru: = akārṡu: ||9|| tāsāṃ taralasañcāradrṡṭibhirmukhamaṇḍalai: | tārāpathasthalamabhūt sahasramrgalāñchanam ||10|| tāsāmiti | tāsām = amarastrīṇām; taralasañcārā: = cañcalagataya:; drṡṭaya: = nayanāni yeṡu tai:; mukhamaṇḍalai: = mukhabimbai:; tārāsthalam = gaganapradeśa:; sahasram = etatsaṅkhyākā:; mrgalāñchanā: = candrā: yasmiṃstat; abhūta = babhūva || @196 vidyādharāśca gandharvā vīṇāgarbhitapāṇaya: | pūrvāpadānamukharā: purastasya pratasthire ||11|| vidyādharā iti | vīṇābhi: sañjātagarbhā pāṇaya: = hastā:, yeṡāṃ te = pāṇi- grhītavīṇā:; pūrvāpadānena = pūrvacaritena, mukharā: = śabdaṃ kurvanta:; apādānaṃ gāyanta ityartha: vidyādharā:, gandharvāśca, tasya kumārasya; pura: agre; pratasthire = prasthānamakārṡu: ||11|| mahendrakaravikṡiptā: mandārasumanobharā: {1. ^sumanoharā:-ma^, pā^ |} | bhuvanakṡobhagalitā: puṡphurustārakā iva ||12|| mahendretyādi | mahendrahastāt = mahendrakarād; vikīrṇā: = vikṡiptā:, mandāra- sumanasām = pārijātakusumānām; bharā: = samūhā:; bhuvanakṡobheṇa = jagadutpātena; galitā: = patitā:, tārakā: = nakṡatrāṇi; iva = sadrśam; puṡpharu: = pracakāśire || kumārasyānavamānadīṃ prati gamanam itthamārādhito devairdaśatritayayojanam | atītya panthānamasāvagādanavamāṃ {2. ^vāgādana^-ma^ |} nadīm ||13|| itthamiti | asau = siddhārthakumāra:; daśānāṃ tritayaṃ yojanāni yasya tam = triṃśadyojanavistrtam; panthānam = mārgam, atītya = atikramya; anavām = eta- dākhyāṃ nadīm = saritam, agāt = agacchat ||13|| anavamānadīmāhātmyam marālamahilālīḍhamrṇāladalamedurām | gambhīramakarārāvamukharīkrtadiṅmukhām {3. gambhīramukharā^-ka^, pā^ |} ||14|| atha caturbhi: padyairanavamāṃ nadīṃ varṇayati-marāletyādinā | marāla- mahilābhi: = haṃsībhi:, ālīḍhai: = āsvāditai:, mrṇāladaṇḍai: = bisakhaṇḍai:, medu- @197 rām = pūrṇām; "haṃso marālo nīlākṡa:" iti vaijayantī; "mrṇālaṃ tandulaṃ visam" iti hemacandraśca | gabhīreṇa = gambhīreṇa, makarāṇām = jalajantuviśeṡāṇām, jhaṡāṇāmityartha:, ārāveṇa = śabdena, mukharīkrtāni = mukharitāni, digmu- khāni = digbhāgā: yasyāstām | "nadīmudatarat" ityagrimeṇāṡṭādaśaślokena sambandha: ||14|| taraṅgaśīkarāsāratārādanturitāmbarām | sarasīruhasaurabhyasurabhīkrtamārutām ||15|| taraṅgetyādi | taraṅgaśīkarāṇām = vīcikaṇānām, āsārai: = prasaraṇaireva "āsāra: syāt prasaraṇe" iti viśva: | tārābhi: = nakṡatrai:, danturitam = sāndritam, ambaram = gaganaṃ yasyāstām; sarasīruhāṇām = padmānām, saurabheṇa = sugandhena, surabhīkrta: = sugandhīkrta:, māruta: = vāto yasyāstām `nadīmudatarat' ityagrimeṇa ślokena sambandha: ||15|| kallolavallīvalayasamullāsitasārasām | kalahaṃsakalatrāṇāṃ kaṇṭhadaghnormimaṇḍalīm ||16|| kalloletyādi | kallolā = taraṅgitā vallya iva tāsāṃ balayeṡu = kaṭakeṡu, samullāsitā: = bhāsamānā:, sārasā: = sārasapakṡiṇo yasyāṃ tām; kalahaṃsa- kalatrāṇām = kādambayoṡitām; "kādamba: kalahaṃsa: syāt" ityamara: | kaṇṭha: pramāṇamasyā iti kaṇṭhadaghnī, ūrmimaṇḍalī = kallolamālā yasyāṃ tām; "pramāṇe dvayasac" (pā^ sū^ 5.2.37) iti daghnacpratyaya: | "nadīmudatarat" iti śeṡa: ||16|| mīnavikṡiptakalhārapuñjakiñjalkarañjitām | vinidrakamalodīrṇamadhudravataraṅgitām ||17|| mīnetyādi | mīnai: = matsyai:, vikṡiptasya = kampitasya, kalhārapuñjasya = saugandhipuṡparāśe:; kiñjalkai: = kesarai:, rañjitām = citritām, "kiñjalka: @198 kesaro'striyām" ityamara: | vinidrebhya: = vikacebhya:, kamalebhya: = paṅkajebhya:, udīrṇena = ni:srtena, madhudraveṇa = makarandapravāheṇa, taraṅgitām = sañjātataraṅgām, pravrddhāmityartha: | "nadīmudatarat" ityagrimeṇa saha sambandha: ||17|| tāraṇāya mahāmbhodhestanvan guṇanikāmiva | cintāyuktena vāhena tāṃ nadīmudatītarat ||18|| tāraṇāyeti | mahāmbhodhe: = mahāsāgarasya, tāraṇāya = taraṇakriyāyai, guṇa- nikām = asakrt pariśīlanam, tanvan = vistārayan, cintāyuktena vāhena = aśvena, tām = anavāmākhyām, nadīm = saritam, udatītarat = uttarati sma || uttīrya tasyā: puline turagādavatīrya sa: | channaṃ nivartayāmāsa datvā bhūṡāśca vāhanam ||19|| uttīryeti | tasyā: = nadyā:, puline = taṭe, uttīrya, turagāt = aśvāt, avatīrya = avaruhya, sa: = rājakumāra:, bhūṡā: = alaṅkaraṇāni, vāhanam = aśvaṃ ca datvā = pradāya, channam = etannāmakaṃ sūtam, nivartayāmāsa = kapilāṃ prati prasthāpayamāsa ||19|| tapaścaryāvarṇanam ādikalpasamudbhūtāmādibrahmasamāhrtām | agrahīdagraṇī: puṃsāṃ tapodhanapariṡkriyām ||20|| ādityādi | puṃsām = janānām, agraṇī: = śreṡṭha:, ādikalpe = prathamakalpe, samudbhūtām = samutpannām, ādibrahmaṇā = pradhānabrahmaṇā, samāhrtām = grhītām, tapodhanānām = munīnām, pariṡkriyā = pariṡkāram, veṡabhūṡāmityartha:, agrahīt = grhītavān ||20|| ādāya tāpasākalpamanalpaguṇagumbhitam | ācchādya tena cātmānamadhatta tapasi sthitim ||21|| @199 ādāyeti | (sa: = siddhārtha:) analpaguṇagumphitam = bahuguṇapūrṇam, tāpasā- kalpam = tāpasaveṡam, grhītvā, tena = veṡeṇa ca, ātmānam = svam, ācchādya = ācchādanaṃ krtvā, tapasi = tapaścaryāyām, sthitim = sthānam, adhatta = svīcakāra ||21|| athāvalokya lokeśaṃ dīkṡitaṃ śakradiṅmukham | ānandamandahasitairiva pāṇḍaratāmayāt ||22|| atha = taponiṡṭhāgrahaṇānantaram, śakradiṅmukham = indradikprārambhabhāga:, loke- śam = lokaśreṡṭhaṃ tam, dīkṡitam = tapodīkṡāyuktam, avalokya = drṡṭvā; ānandajai:, mandahasitai: = smitahāsyai:, ivetyutprekṡāyām, pāṇḍaratām = dhavalatām, ayāt = jagāma | prabhātakāla: sannihita iti bhāva: ||22|| samastalokanāthasya tasya śāsturivājñayā | śatamanyudiśā'dhatta sandhyāpāṭalamambaram ||23|| samastetyādi | tasya = amuṡya, samastalokanāthasya = samastajanaśreṡṭhasya, śāstu: = siddhārthasya, ājñayā = ādeśeneva, śatamanyudiśā = prācī dik, ambaram = vastram, ākāśaṃ, sandhyā = sandhyāvacca, pāṭalam = śvetaraktavarṇam, "śvetaraktastu pāṭala:" ityamara: | adhatta = dhāritavatī | siddhārthājñayā prācī digapi kaṡāya- vastramadhatta iti śleṡamūlakahetūtprekṡā ||23|| tasyāvalokanāyaiva śākyavaṃśaśikhāmaṇe: | adhyāsta kūlakūṭastha: prathamādriṃ gabhastimān ||24|| tasyeti | śākyavaṃśasya = śākyakulasya, śikhāmaṇe: = śiromaṇe:, tasya = siddhārthasya, avalokanāya = darśanāya, ivetyutprekṡāyām, kulasya = śākyavaṃśasya, kūṭastha: = mūlapuruṡa:, gabhastimān = sūrya:, prathamādrim = udayagirim, adhyāsta = adhitasthau ||24|| @200 ajñānamevaṃ jagatāmapasārya tvayetyapi | asyādiśanniva ravirandhakāramapākarot ||25|| ajñānamiti | ravi: = sūrya:, "tvayā = siddhārthena, evam = tapasā bodhimupa- labhya tayā, jagatām = lokānām, ajñānam = avidyāndhakāra:, apasāryam = apasāraṇīyam," ityapi = etadapi, asya = siddhārthasya krte, ādiśan = ājñāṃ kurvan, svapravrttyā sūcayan ityartha: | ivetyutprekṡāyām; jagatām = lokānām, andhakāram = tama:, apākarot = apākrtavān ||25|| jñānālokastrijagatāmevameva tvayeti ca | asyādiśannivālokamāviścakre vikartana: ||26|| jñānetyādi | tvayā = siddhārthena, trijagatām = lokatrayasya, jñānāloka: = jñānarūpaprakāśa:, "āloko darśanoddyotau" ityamara:, evameva = itthameva, āviṡkaraṇīya iti śeṡa:, iti = itthañca, asya = siddhārthasya krte, ādiśan = ādeśaṃ kurvanniva, svapravrttyā sūcayanniva | ivetyutprekṡāyām | vikartana: = sūrya:; "vikartanārkamārtaṇḍamihirāruṇapūṡaṇa:" ityamara: | ālokam = prakāśam, āviścakre = āviṡkrtavān ||26|| dīkṡite bhūbhrtāṃ nāthe nirviṇṇā iva bhūbhrta: | aruṇātapalakṡeṇa cakrire valkadhāraṇam {1. ^dhāraṇā-ma^ |} ||27|| dīkṡite iti | bhūbhrtām = rājñām, parvatānāṃ ca; nāthe = svāmini, dīkṡite = dīkṡāṃ prāpte sati; bhūbhrta: = rājāna:, parvatāśca; nirviṇṇā: = nirvedayuktā:, viraktā iva santa:, aruṇātapalakṡeṇa = aruṇātapavyājena; valkadhāraṇam = cīra- dhāraṇam, cakrire = akārṡu: ||27|| ādityabandhorbodhaikasindho: samudayādiva | prabodhamudrāmabhajan sakalā: kamalākarā: ||28|| @201 ādityetyādi | bodhaikasindho: = jñānanidhe:; ādityabandho: = siddhārthasya, tadvaṃśyatvāt; samudayāt = udgate:; sakalā: = samagrā:, kamalākarā: = nalinya:; prabodhamudrām = jñānamudrām, abhajan = prāpnuvat | satāmasādhāraṇā guṇā: sva- vaṃśyānanusarantīti gamyate ||28|| krtakrtyaṃ tamuddiśya krtāñjalipuṭā iva | ābaddhamukulāstasthuraśeṡā: kumudākarā: ||29|| krtakrtyamiti | tam = siddhārtham, krtakrtyam = krtārtham, uddiśya = lakṡyī- krtya; aśeṡā: = nikhilā:, kumudākarā: = kumudinya:, ābaddhamukulā: = dhrta- kuḍmalā:, santa:, tasyu: = sthitā: | ivetyutprekṡāyām ||29|| sanmārgadeśikasyāsya tīrthikā iva tejasā | tapanasya samākrāntāstārakā nistviṡo'bhavan ||30|| sanmārgetyādi | satām = sajjanānām, mārgasya = muktimārgasya, ākāśa- mārgasya ca; deśikasya = upadeṡṭu:, asya = siddhārthasya; tejasā = pratāpena; tīrtham = śāstrameṡāmastīti tīrthikā: = "tīrtha śāstre gurau yajñe" iti hemacandra: | tapanasya = sūryasya; "tapana: savitā ravi:" ityamara: | samā- krāntā: = ākrāntā:, tārakā: = nakṡatrāṇi, nirgatā: = naṡṭā:, tviṡa: = kāntayo yābhyastā: = kāntirahitā:, abhavan = babhūvu: ||30|| avakāśapradānārthamiva tatkīrtisaṃhate: | aśeṡamāśāvivaramānaśe'tiviśālatām ||31|| avakāśeti | tasya = siddhārthasya, kīrtisaṃhrte: = yaśa:samūhasya; avakāśa- sya = avasthānadeśasya, pradānārtham = pradānahetave; aśeṡam = nikhilam; āśānām = diśām, vivaram = bhāga:, ativiśālatām = ativaipulyam; ānaśe = prāpa ||31|| @202 siddhārthamukhaśītāṃśuṃ drṡṭvā dīptaṃ divā'pi ca | vrīḍāvaśādiva vidhurbabhūva vigatacchavi: ||32|| siddhārthetyādi | divā'pi = divase'pi; apiśabdena rātrimātradīptāt candrād vyatirekī vyajyate | siddhārthasya mukharūpiṇaṃ śītāṃśum = candram, drṡṭvā = avalokya, vidhu: = candra:, vrīḍāvaśāt = lajjāvaśāt; ivetyutprekṡāyām; vigata- cchavi: = vinaṡṭakānti:, abhavat = babhūva ||32|| jagadekagurostasya darśanādiva dīptimān | vigatodayarāgaśrīrviveśākāśamāśramam ||33|| jagadityādi | jagata: = lokasya, ekaguro: = ekamātrādhiṡṭhāyakasya, tasya = siddhārthasya; darśanāt = avalokanāt; dīptimān = kāntimān; sūrya iti śeṡa:; vigatā = vinaṡṭā, udaye sthitā, rāgaśrī: = aruṇakāntiryasmāt sa:; anyatra- vigatodayā = utpattiśūnyā, rāgaśrī: = viṡayābhilāṡasampat yasmāt sa:; ākāśam = gaganam, anyatra = śūnyam; āśramam = sthānam; viveśa = praviṡṭavān | manorathaśataprāptapravrajyārasanirvrta: | dināni kānicit tasyāstīre cikṡepa deśika: ||34|| manoratheti | manorathānām = saṅkalpānām, śatena = etasaṅkhyayā, prāptā- yā: = adhigatāyā:; pravrajyāyā: = saṃnyāsasya, rasena = ānandena, nirvrta: = sukhita:, deśika: = guru: = siddhārtha:; tasyā: = anavamānadyā:, tīre = taṭe; kānicit = kati- payāni; dināni = divasāni; cikṡepa = nināya ||34|| anyedyuratha bhikṡārthamādibhikṡurbubhukṡita: | vyatītya dūramadhvānaṃ bimbasārapurīmagāt ||35|| anyedyuriti | atha = anantaram; anyedyu: = anyasmin dine; bubhukṡā asya sañjāteti bubhukṡita: = kṡudhita; "bubhukṡita: syāt kṡudhito jighatsu- raśanāyita:" ityamara: | ādibhikṡu: = bhikṡuśreṡṭha:; dūram = nātisamīpam; @203 adhvānam = mārgam, vyatītya = atikramya; vimbasārasya = etadākhyasya rājña:; purīm = nagarīm; agāt = iyāya ||35|| bimbasārapurīvarṇanam viśaṅkaṭaśilāsālavijitāvadhibhūdharān | pātālāgādhaparikhāpalvalīkrtasāgarām ||36|| kīdrśī sā bimbasārapurī ?-iti jijñāsāyāṃ tāmeva vivrṇoti kavi: ṡaḍbhi: ślokai: kulakena-viśaṅkaṭetyādinā | viśaṅkaṭena = prthunā; śilā- sālena = śilāmayaprākāreṇa, vijita: = avadhibhūta:, bhūdhara; = lokāloko yasyā- stām; "viśaṅkaṭaṃ prthu brhat", "prākāro varaṇa: sāla:" iti cāmara: | pātā- laparyantam = rasātalaparyantam, agādhayā = atigabhīrayā, parikhayā = kheyena, "kheyaṃ tu parikhā" ityamara: | palvalīkrta: = alpasara:krta:; "veśanta: palvalaṃ cālpasara:" ityamara: | sāgara: = samudro yasyāstām | "bimbasārapurīmagāt' iti pūrveṇa sambandha: ||36|| ghoṭīkhurapuṭīkoṭikroḍīkrtadharātalām | mādyanmadāvalādhīśamadapaṅkilavīthikām ||37|| ghoṭītyādi | ghīṭīnām = aśvajātīnām; jātivācitvānḍīṡ | "ghoṭa- saindhavagandharvā haya-vāji-turaṅgamā:" iti rabhasa: | khurapuṭīnām = śaphapradeśā- nām; koṭibhi: = etatsaṅkhyābhi:, kroḍyām = bhujāntare krtam; "na nā kroḍaṃ bhujāntaram" ityamara: | vyāptamiti yāvat; dharātalam = bhūtalam, yasyāṃ tāṃ tathoktām; mādyatām = madayuktānām; madāvalādhīśānām = jagādhipānām; madai: = dānajalai:; paṅkilā: = kardamavatya:; vīthikā: = rathyā:, yasyāṃ tāṃ tatho- ktām | `bimbasārapurīmagāt' iti pūrveṇa sambandha: ||37|| @204 māṇikyasaudhavalabhīvalamānamarālikām {1.^varālikām-ma^ |} | vātāyanamukhodīrṇadhūmarājivirājitām ||38|| māṇikyetyādi | māṇikyānāṃ saudhavalabhīṡu = prāsādagopānasīṡu; vala- mānā: = sañcarantya:; marālikā: = haṃsayoṡitā yasyāṃ tām | vātāyanānām = gavākṡāṇām; mukhebhya: = vivarebhya:, udīrṇayā = udgatayā; dhūmarājyā = dhūmapaṃktyā, virājitām = śobhitām; `bimbasārapurīmagāt' iti pūrveṇa sambandha: ||38|| bālācalatulākoṭivācālaharidañcalām {2. bālācalattulā^-ma^ |} | mandānilasamādhūtadhvajacūḍālamandirām ||39|| bālācaleti, bālānām = strīṇām, calābhi: = cañcalābhi:, tulā- koṭibhi: = nūpurai:; vācālāni = mukharāṇi; haridañcitāni = digantāni, yasyāṃ tām; "pādāṅgadaṃ tulākoṭimañjīro nūpuro'striyām" ityamara: | mandāni- lena = mandavāyunā, samādhūtena = kampitena, dhvajena = patākayā, cūḍālāni = śikhāvanti, mandirāṇi = grhāṇi yasyāṃ tām | "bimbasārapurīmagāt" iti pūrveṇa sambandha: ||39|| valārikārmukasmeramaṇitoraṇamāṃsalām | vallīkisalayārabdharathyāvandanamālikām ||40|| balārītyādi | balārikārmukeṇa = indradhanuṡā, smereṇa = prakāśamānena, maṇi- toraṇena = maṇimayabahirdvāreṇa, māṃsalām = vrddhām; pravrddhakāntimityartha: | vallī- kisalayai: = latāpallavai:, ārabdhā: = krtā:, rathyāsu = pradhānavīthiṡu; uttolitā:, vandanamālikā: = toraṇasrajo yasyāṃ tām, "toraṇāgre tu maṅgalyaṃ dāmavandana- mālikā" iti hemacandra: | `vimbasārapurīmagāt" iti pūrveṇa sambandha: || viśālaviśikhābhogamekhalojjvalamadhyamām | vihāravāpikāvīcīsamīcīnopaśākhikām {3. paśalyakām-ma^ |} ||41|| @205 viśāletyādi | viśālānām = vistrtānām, viśikhānām = rathyānām, "rathyā pratolī viśikhā" ityamara: | ābhoga eva = vistāra eva, mekhalā = kāñcī, tayā ujjvala: = prakāśamāna:; madhyama: = madhyabhāgo yasyāstām, vihāra- vāpikānām = krīḍāvāpīnām, vīcibhi: = samīcīnā: = kṡālitā, upaśākhina: = samīpasthavrkṡā: yasyāstām | "bimbasārapurīmagāt" iti pūrveṇa sambandha: || tatra bhikṡāṃ samādātuṃ tapodhanaśikhāmaṇi: | vīthīṡu vīthīṡu śanairvijahāra vināyaka: ||42|| tatreti | tatra = bimbasārapuryām, tapodhanaśikhāmaṇi: = rṡiśreṡṭha:, vināyaka: = siddhārtha:; "daśabalo'dvayavādī vināyaka:" ityamara: | vīthīṡu vīthīṡu = prativāthi, śanai: = mandam; vijahāra = vihāra krtavān ||42|| mohāpanodamapyenaṃ munīndramabhivīkṡitā: | mugdhā vidagdhā: sakalā mohanidrāṃ prapedire ||43|| mohetyādi | enam = imam, mohāpanodam = ajñānanivartanam; mohamapanuda- tīti "karmaṇyaṇ" (pā^ sū^ 3.2.1) ityaṇ pratyaya: | munīndram = muniśreṡṭham; abhivīkṡitā: = abhito vīkṡitumārabdhavatya:, ādikarmaṇi karttari- kta: | sakalā: = samagrā:, vidagdhā: = cāturyamayya:; mugdhā: = ramaṇīyā:, yoṡita: = striya:; mohanidrām = moharūpāṃ nidrām; prapedire = pāyu: | siddhārthasya sarva- mohanivartakatve'pi rūpalāvaṇyādivastuśakteranyathākartumaśakyatvāt strīṇāṃ mohaprāpti:-ityādinā pratīyamānasya virodhasya parihārād virodhābhāso- 'laṅkāra: ||43|| vigatonmeṡasammeṡaviṡphārīkrtacakṡuṡām | manobhavārirapyāsāṃ manobhavamajījanat ||44|| vigatetyādi | vigatau = vinaṡṭau, unmeṡa-sammeṡau = unmīlana-nimīlane, yasmin karmaṇi tad yathā syāt tathā; viṡphārīkrtāni, cakṡūṃṡi = netrāṇi, yābhistāsām; āsām = bimbasārapuranārīṇām; manobhavam = kāmavikāram, @206 manobhavasya = madanasya, ari: = śatru:, siddhārtha:; ajījanat = ajanayat | virodha- parihāra: pūrvavat ||44|| tatra bhikṡāṃ samādāya śikṡāpādavicakṡaṇa: | tadabhyarṇagataṃ tūrṇaṃ śiloccayamaśiśriyat ||45|| tatra = bimbasārapuryām; bhikṡām = bhikṡānnam; samādāya = samyaggrhītvā; śikṡāyā: = tapo'bhyāsasya, āpāde = sampādane, vicakṡaṇa: = kuśala:; tasyā: = bimbasārapuryā:; abhyarṇam = samīpam; gatam = sthitam; tūrṇam = unnatam; śilo- ccayam = parvatam; "adri-gotraṃ-giri-grāvācala-śaila-śiloccayā:" ityamara:; aśiśriyat = āruroha ||45|| pāṇḍaraparvatavarṇanam upakaṇṭhakalālāpakālakaṇṭhamanoharam | kaṇṭhīravakarāghātacūrṇīkrtagajākulam ||46|| atha pañcabhi: padyaistameva parvataṃ kulakena viśinaṡṭi kavi:-upakaṇṭhe- tyādinā | upakaṇṭham = samīpe, kalā: = manoharā:, ālāpā: = vāco yeṡāṃ tai:, kālakaṇṭhai: = nīlakaṇṭhai: mayūrai:, manoharam = ramyam, kaṇṭhīravāṇām = siṃhānām, karāghātai: = hastatāḍanai:, cūrṇīkrtai: = ślathagātrai:, gajai: = hastibhi:, ākulam = vyāptam | `śiloccayamaśiśriyat' iti pūrveṇa sambandha: ||46|| vetaṇḍaśuṇḍādaṇḍābhakuṇḍalīśvaramaṇḍitam | śikhaṇḍimaṇḍalārabdhatāṇḍavaṃ pāṇḍarāhvayam {1. vāṇḍarā^-ma^ |} ||47|| vetaṇḍetyādi | vetaṇḍānām = gajānām, śuṇḍādaṇḍānām = karihastānām, ābheva ābhā = kāntiryeṡāṃ tai:, kuṇḍalīśvare: = sarpaśreṡṭhai: maṇḍitam = alaṃkrtam, "vetaṇḍa: karaṭī gaja:" iti trikāṇḍaśeṡa: | "śuṇḍāpi jalahastinyām madirā-kari-hastayo" iti viśva:; kuṇḍalī gūḍhapāccakṡu:śravā:" ityamara: | @207 śikhaṇḍa: = varham, eṡāmastīti śikhaṇḍina: = mayūrā:, teṡāṃ maṇḍalena = samūhena, ārabdham = prakāntam, tāṇḍavam = uddhatanartanam, yasmin tam, "śikhaṇḍo varha- cūḍayo:" iti hemacandra: | pāṇḍarāhvayam = pāṇḍaranāmakam | "śiloccaya- maśiśriyat" iti pūrveṇa sambandha: ||47|| viśālaśikharoddeśaviśrāntajaladādhvagam | viharanmattamātaṅgapunaruktamahopalam ||48|| viśāletyādi | viśāle = vistrte, śikharoddeśe = śrṅgadeśe, viśrāntā: = khedamapākurvanta:, jaladā: = meghā eva adhvaṃ gacchantīti adhvagā: = pathikā:, yasya tam; viharadbhi: = krīḍadbhi:, mattamātaṅgai: = unmattagajai:, punaruktā: = dvigu- ṇitā:, mahopalā: = brhacchilā: yasmiṃstam | "śiloccayamaśiśriyat" iti pūrveṇa sambandha: ||48|| viśaṅkaṭaśilākoṭipāṭitāmbarakoṭaram | pañcāsyapāṇiparyastagajamauktikavistrtam ||49|| viśaṅkaṭetyādi | viśaṅkaṭābhi: = prthubhi:, śilākoṭibhi: = pāṡāṇāgrai:, pāṭitam = vidāritam, ambaram = gaganameva, koṭaram = chidram yasya tam, "niṡkuha: koṭaraṃ vā nā" ityamara: | pañcāni = vistrtāni, āsyāni = mukhāni yeṡāṃ teṡām, siṃhānām, pāṇibhi: = hastai:, paryastai: = vikīrṇai:, gajānām = hasti- nām, mauktikai: = muktāsamūhai:, vistrtam = ācchāditam, "śiloccayamaśi- śriyat" iti pūrveṇa sambandha: ||49|| nirjharīpūranirdhautakaladhautaśilātalam | mekhalopāntavilasatpulindaprtanāpatim ||50|| nirjharītyādi | nirjharīṇām = girinadīnām, pūreṇa = pravāhena, nirghautam = kṡālitam, kalaghautasya = suvarṇasya, śilātalam = śilātaṭaṃ yasya tam, mekhalāyā: = @208 girinitambasya, upānte = samīpe, vilasan = bibhrājan, pulindasya = kirātasya, prtanāyā: = senāyā:, pati: = svāmī yasya tam; "mekhalādrinitambe syād rasanā-khaṅgabandhayo:" iti hemacandra: | "śiloccayamaśiśriyat" iti pūrveṇa sambandha: ||50|| taḍāke tasya siddhārtha: snātvā nikaṭavartini | sthitvā taṭaśilāpaṭṭe bhikṡānnarasamanvabhūt ||51|| taḍāke iti | siddhārtha: = rājakumāra:, tasya = parvatasya, taḍāke = sarasi, snātvā = snānaṃ krtvā, nikaṭavartini = samīpavartini, taṭaśilāpaṭṭai: = taṭasthita- śilāphalake, bhikṡānnarasam = bhikṡāsampāditānnarasam, anvabhūt = anubabhūva || aparedyurvinirgatya tasmādeṡa purāntare | piṇḍapātavidhiṃ krtvā prāpadabhyarṇakānanam ||52|| aparedyuriti | aparedyu: = anyasmin ahani, eṡa: = siddhārtha:, tasmāt pāṇḍaraparvatapradeśāt, vinirgatya = niṡkramya, purāntare = anyasminnagare grāme vā, piṇḍasya = bhikṡānnasya, pātavidhim = udare pātanakarma, bhikṡānnabhojanamityartha:, krtvā = vidhāya; abhyarṇakānanam = sannihitavanam; prāpat = prāpnot ||52|| taḍ+ākanikaṭe nadyāstaṭe śaile ca kānane | nivasan divasāneṡa ninye mānyo bahūnapi ||53|| taḍāketyādi | eṡa = tapasvī siddhārtha:, mānya: = jagatāṃ pūjya: san, kadā= cit, taḍākanikaṭe = kasyacit sarovarasya nikaṭe, kadācit, nadyā: = kasyāścit saritastaṭe = tīre, kasmiṃścit śaile = parvate vā, kānane = vane vā, nivasan = vāsaṃ kurvan, bahūn = analpān, divasān = dināni, ninye = yāpayāmāsa ||53|| tapovaneṡu dhanyeṡu du:sādhāni tapāṃsyapi | cacāra dhīrahrdaya: saṃsārakleśaśāntaye ||54|| @209 tapovaneṡviti | ayaṃ ghorahrdaya: = dhairyaśālī, siddhārtha:, dhanyeṡu = siddhārtha- sambandharūpadhanaṃ labdhavatsu, mahābhāgyavatsvityartha:, tapovaneṡu = tapa:sthalabhūta- kānaneṡu, saṃsāre = jagati, ye kleśā: = jarāmaraṇādayasteṡāṃ śāntaye = nivrttyai:, du:sādhāni = itarai: sādhayitumaśakyāni, tapāṃsi = kliṡṭakarmāṇi, cacāra = ācaritavān ||54|| aprāpya nirvāṇapadaṃ duścaraiścaritairapi | ko vā'bhyupāyastasyārthe bhavedityākulo'bhavat ||55|| aprāpyeti | (sa: siddhārtha:) duścarai: = ācaritumaśakyai:; caritai: = anuṡṭhānai:; bhāve kta:; nirvāṇapadam = muktipadam, aprāpya = alabdhvā, tasya = nirvā- ṇasya; arthe = viṡaye; "arthe viṡayārthakāraṇavastuṡu" ityamara: | ko vā, anya:, abhyupāya: = sādhanam; bhavet = syāt-iti = evam; ākula: = vyagra:, cintita ityartha:; abhavat = abhūt ||55|| ekadā pāramībhāgyaparipākaprakāśanam | svapnapañcakamadrākṡīt sucaritranidhi: {1. ^sudhī:-ka^ |} prage {2. prabhu:-ma^ |} ||56|| ekadeti | ekadā = ekasmin kāle; sucaritānām = śobhanacaritrāṇām, nidhi: = ākara:, siddhārtha:; paramasya bhāva: pāramī, "guṇavacanabrāhmaṇādibhya: karmaṇi ca" (pā^ sū^ 5.1.124) iti bhāve ṡyatri, ṡitvānṅīṡi, "halastaddhitasya" (pā^ sū^ 6.4.150) iti yalope siddhaṃ rūpam; tasyai yad bhāgyam = adrṡṭaviśeṡa:, tasya paripākasya = phalonmukhatvasya, prakāśanam = sūcakam; svapnapañcakam = pañca svapnān; prage = prāta:kāle; "prage prāta: prabhāte ca" ityamara: | adrākṡīt = draṡṭavān ||56|| drṡṭvā'vabudhya svapnārthaṃ pratyavetya vicakṡaṇa: | niścikāyāhamadyaiva nirvrtiṃ prāpnuyāmiti ||57|| @210 drṡṭveti | (sa: = tapodhana:) drṡṭvā = avalokya, svapnamiti śeṡa:, avabudhya = jāgaritvā; svapnārtham = svapnadrṡṭasvapnaprayojanam, pratyavetya = jñātvā; "aham = siddhārtha:, adyaiva = asminneva dine, nirvrtim = nirvāṇam, prāpnuyām = labheyam" iti = ittham, niścikāya = niracinot ||57|| krtvā dinamukhācāraṃ bhikṡāvelāṃ pratīkṡya sa: | āsāñcakre vaṭasyādha: pūjāvihitasatkrte: {1. prajāvihita^-ma^ |} ||58|| krtveti | sa: = tapodhana:; dinamukhe = pratyūṡe, ya ācāra: = karma, tam; krtvā = vidhāya, bhikṡāvelām = bhikṡāsamayam; pratīkṡya = pratīkṡāṃ krtvā; pūjābhi: = arcanābhi:, vihitā = krtā, satkrti: = satkāro yasya tasya, vaṭasya = vaṭavrkṡasya (pippalasya ?), adha: = adha:pradeśe; āsāñcakre = tasthau ||58|| pāyasabhojanam atha kācid viśālākṡī devatāṃ tannivāsinīm | adhikrtya tadā ninye pāyasaṃ prārthanāparā ||59|| atheti | atha = vaṭamūlasthityanantaram; tadā = tasmin kāle; tannivāsi- nīm = vaṭavrkṡādhiṡṭhātrīm, devatām = devaviśeṡam; adhikrtya = uddiśya; kācit; viśālākṡī = viśālanayanā, prārthanāparā = abhīpsitasiddhiyācanaparā, pāya- sam = kṡīreṇa samprktaṃ pakvamodanam, ninye = anaiṡīt ||59|| tacchaṅkayaiva sā tasmai dadau pātreṇa pāyasam | tadādāya mahāsattvo yayau nairañjarātaṭam ||60|| tadityādi | tacchaṅkayaiva = vaṭādhiṡṭhitadevatāsandehenaiva, sā = nārī, tasmai = siddhārthāya; pātreṇa = bhājanena; upalakṡitamiti śeṡa:, dadau = dattavatī | tat pāyasam = kṡīrapakvaudanam; sa mahāsattva: = mahāvyavasāya:; "sattvaṃ dravye guṇe citte vyavasāyasvabhāvayo:" iti hemacandra: | ādāya = grhītvā; nairañjarā- taṭam = nairañjarānadītīram; yayau = ayāsīt ||60|| @211 tasyā: śaranniśākāśavimale salile muni: | snātvā suvarṇapātrasthaṃ bubhuje pāyasaṃ budha: ||61|| tasyā iti | muni: = siddhārtha:; tasyā: = nairañjarānadyā:, śaranniśāyām = śāradyāṃ rātrau, ākāśavad = gaganavat, vimale = paryavadāte; salile = jale; snātvā = snānaṃ vidhāya; suvarṇapātrastham = suvarṇamayabhājane sthitam, pāyasam = kṡīramiśritaudanam; bubhuje = bhuktavān ||61|| sālakānanavarṇanam tata: kisalayālokabālātapavilāsini | manojñakokilālāpavācālaharidañcale ||62|| tata iti | tata: = pāyasabhojanānantaram; kisalayānām = pallavānām, āloka: = prakāśa eva bālātapa: = bālasūrya:, tena vilasatīti tasmin; manojñai: = sundarai:; kokilālāpai: = pikadhvanibhi:; vācālāni = mukharāṇi, haridañca- lāni = digantāni, yasya tasmin; "sālakānane tāpaṃ nināya" ityagrimeṇa ślokena saha sambandha: ||62|| mandānilādhūtalatāḍolādurlalitālini | bālacūtāṃkurāsvādamodamānavanapriye ||63|| mandetyādi | mandānilena = mandavāyunā; ādhūtāsu = kampitāsu, latāsu = vallarīṡveva, ḍolāsu = krīḍāyantreṡu; durlalitā: = garvitā:, alaya: = bhramarā:; yasmiṃstasmin; bālacūtāṃkurāṇām = navyāmrapallavānām, āsvādena = rasena, modamānā: = tuṡyanta:; vanapriyā: = pikā:, yasmiṃstasmin; "vanapriya: parabhrta: kokila; pika ityapi" ityamara: | yasmiṃstasmin | "sālakānane tāpaṃ nināya" ityagrimeṇa saha sambandha: ||63|| @212 mandārakorakasyandimakarandasugandhini | madagandhavahaspandakandalīkrtakautuke ||64|| mandāretyādi | mandārakorakebhya: = pārijātakalikābhya:, syandibhi: = prasravadbhi:, makarandai: = puṡparasai:, sugandhini = surabhiṇi; madagandhavahasya = mada- janakavāyo:; spandena = sparśena, kandalīkrtam = vardhitam, kautukam = santoṡo yasmiṃstasmin | "sālakānane tāpaṃ nināya" ityagrimeṇa saha sambandha: ||64|| utphullamañjarīpuñjapiñjarīkrtasatpathe | bhramadbhramarajhaṅkārahuṅkāracakitādhvage ||65|| utphulletyādi | utphullena = vikacena, mañjarīpuñjena = puṡpastabaka- rāśinā, piñjarīkrta: = piṅgalīkrta:, satpatha: = ākāśamārgo yasya tasmin; bhramatām = bhramaṇaṃ kurvatām, bhramarāṇāṃ jhaṅkārādeva = huṅkārādeva, cakitā: = bhītā:, adhvagā: = pathikā:, yasmiṃstasmin | "sālakānane tāpaṃ nināya" ityagrimeṇa saha sambandha: ||65|| vihaṅgapakṡavikṡiptaparāgabharapāṃsule | mākandamadhusandohajambālitamahītale ||66|| vihaṅgetyādi | vihaṅgānām = pakṡiṇām, pakṡai: = chadai:, vikṡiptena = vikī- rṇena, parāgabhareṇa = dhūlibhāreṇa, pāṃsule = dhūsare, mākandānām = āmrāṇām, madhu- sandohena = madhupravāheṇa, jambālitam = kardamitam, mahītalam = bhūpradeśo yasmiṃ- stasmin | "sālakānane tāpaṃ nināya" ityagrimeṇa saha sambandha: ||66|| praphullasumanovallīmatallīyutamārute | vasantakālasāmantasāmrājyamaṇimaṇḍape ||67|| praphulletyādi | praphullā: = vikacā:, sumanasa: = puṡpāṇi, teṡāṃ vallī- matallibhi: = latāśreṡṭhai:, yuta: = saṅgata:, māruta: = vāyu:, yasmiṃstasmin; vasanta- @213 kāla eva, sāmanta: = sannihitarāja:, tasya yat sāmrājyam = ādhipatyam, tasya maṇimaṇḍape = maṇimayamaṇḍape | "sālakānane tāpaṃ nināya" ityagrimeṇa saha sambandha: ||67|| tālī-tamāla-hintālabahule sālakānane | sthitvā mādhyandinaṃ tāpaṃ nināya naranāyaka: ||68|| tālītyādi | tālītamālahintālabahule = tālādivrkṡaviśeṡai: pūrṇe, sāla- kānane = sālavrkṡāṇāṃ vane, sthitvā, naranāyaka: = naraśreṡṭha: siddhārtha:, mādhyandinam = madhyāhnabhavam, tāpam = uṡṇam, nināya = dūrīcakāra ||68|| bodhiprāpti: dināvasāne samprāpte yāmamātrāvadhau yata: | utthāya bhagavān bodhiṃ prapede prājyavikrama: ||69|| dināvasāna iti | dināvasāne = sāyaṅkāle, samprāpte = āgate sati, "prabhūtaṃ pracuraṃ prājyam" ityamara: | prājyavikrama: = prabhūtavikrama:, bhagavān = lokasvāmī, yāma eva yāmamātram avadhi: = sīmā, yasya tasmin, utthāya = utthito bhūtvā; bodhim = aśvatthavrkṡam, "pippalo bodhiraścattha:" iti ratnakośa: | prapede = gatavān ||69|| brahmaṇopahitān darbhān ādāya nijapāṇinā | cikṡepa deśikavara: prācye bodhimahītale ||70|| brahmaṇeti | sa deśikavara: = upadeśakaśreṡṭha: siddhārtha:, brahmaṇā = ādidevena, upahitān = ānītān, darbhān = kuśasamūhān, ādāya = grhītvā, nijapāṇinā = svahastena, prācye = prāgbhave, bodhimahītale = aśvatthāvrtabhūpradeśe, cikṡepa = akṡipat ||70|| @214 tatra kandarpadarpāṇāmbhedyamatikomalam | aparājitaparyaṅkam āvirāsīnmahāsanam ||71|| tatreti | tatra = bodhitalaprācyabhāge; kandarpadarpāṇām = madanāhaṅkārai:; "krtyānāṃ kartari vā" (pā^ sū^ 2. 3. 71) iti ṡaṡṭhī; abhedyam = bheda- yitumaśakyam; aparājita: = avijita:, paryaṅka: = āsanaviśeṡo yasmiṃstat; mahāsanam = śreṡṭhāsanam; āvirāsīt = āvirbabhūva ||71|| ārurohāsanaṃ tuṅgam anaṅgaripumadbhutam | aṃśumāniva pūrvādrim aśeṡajanabodhaka: ||72|| āruroheti | aśeṡāṇām = nikhilānām, janānām = lokānām; bodhaka: = ajñānanivartaka:, nidrānivartakaśca; sa tapasvī siddhārtha:; tuṅgam = unnatam, anaṅgaripum = madanaśatrum, nirvedajanakamityartha:; āsanam, = pīṭham; aṃśumān = sūrya:; pūrvādrim = udayādrim, iva; āruroha = ārūḍhavān ||72|| ārūḍhabodhiparyaṅkam abhaṃguraguṇaṃ surā: | amumārebhire stotum avāṅmanasagocaram ||73|| ārūḍhetyādi | surā: = devā:, ārūḍha: = upaviṡṭa:, bodhiparyaṅka: = bodhi- mūlastha: paryaṅko yena tam: abhaṃgurā: = avināśina:, nityā iti yāvat; guṇā: = sadguṇā: yasya tam; vāk ca manaśca vāṅmanase, tayo: gocara: = viṡayo na bhavatīti tādrśam, amum = siddhārtham, stotum = stutiṃ kartum, ārebhire = prāra- bdhavanta: ||73|| @215 buddhastotram nama: suguṇamāṇikyasindhave {1. sadguṇa^-ma^ |} ravibandhave | nama: saṃsārapāthodhisetave muniketave ||74|| athāṡṭabhi: padyai: stotraprakāramāha-nama ityādi | suguṇānām = sadguṇā- nāmeva, māṇikyānām = ratnānām, sindhave = samudrāya; "sindhu: samudre nadyāṃ ca" iti viśva: | ravibandhave = ādityabandhave; tadvaiśyatvāt; saṃsāra eva pāthodhi: = sāgara:, tasya setave = pulinabhūtāya; uttārakāyetyartha:, muniketave = muniśreṡṭhāya; nama: = praṇāma: | astviti śeṡa: ||74|| nama: sakalasaṃkleśahāriṇe guṇahāriṇe | nama: samastatattvārthavedine'dvayavādine ||75|| nama iti | sakalān = samagrān, saṃkleśān = du:khāni haratīti tasmai; guṇai: = sadguṇai:, hāriṇe = manojñāya, "cāru hāri ruciram" iti hemacandra: | samastatattvānām = sakalatattvānām, arthavedine = arthajñāya; advayavādine = buddhāya; "advayavādī vināyaka:" ityamara: | nama: = praṇāma: | astviti śeṡa: ||75|| karuṇāpūralaharīparīvāhitacakṡuṡe | bhāgadheyanidhānāya bhagavan ! bhavate nama: ||76|| he bhagavan = aiśvaryaśālin ! karuṇāpūrasya = dayāpravāhasya, laharībhi: = maho- rmibhi:, parīvāhite = parīvāhavat jalocchvāsavat krte, cakṡuṡī = netre yasya tasmai, "tasmiṃstveva mahatyaṡaṇ | ūrmi: kallola ullola laharyutkaliketi ca" iti vaijayantī | bhāgadheyanidhānāya = bhāgyanidhaye, bhavate = siddhārthāya; nama: = praṇāma: | astviti śeṡa: ||76|| kandarpadarpanirbhedakarmaṭhastvaṃ na cāpara: | pañcānanaṃ vinā ko hi kuñjaraṃ śāsituṃ kṡama: ! ||77|| kandarpetyādi | kandarpadarpasya = manmathagarvasya, nirbhede = ni:śeṡeṇa bhedane, karmaṭha: = karmaśūra:; "karmaśūrastu karmaṭha:" ityamara: | karmaṇi ghaṭate iti vigrahe @216 "karmaṇi ghaṭo'ṭhac" (pā^ sū^ 5.2.35); iti aṭhacpratyaya: | jitendriya ityartha:, tvameva = siddhārtha:, asi; na tu kaścid apara: = anya: | pañcānanam = siṃhaṃ vinā, kuñjaram = gajam, śāsitum = anuśāsanaṃ kartum, ko hi kṡama: = samartha: | astīti śeṡa: ||77|| śūrastvameva durvāragarvatīrthikamardane | mandareṇa vinā sindhuṃ mathituṃ kena pāryate ! ||78|| durvāretyādi | durvāra: = kaṡṭena vārayituṃ śakya:, garva: = abhimānam, yeṡāṃ teṡām, tīrthikānām = matāntarācāryāṇām, mardane = bhañjane, tvameva = bhavāneva, śūra: = vīra:, samartha iti yāvat | mandareṇa = etannāmakena parvatena vinā, sindhum = samudram; mathitum = viloḍitum, kena = anyena, pāryate = śakyate ||78|| culukīkaraṇe śūrastvameva bhavavāridhe: | kumbhayoniṃ vinā ko hi kovida: sindhucūṡaṇe {1. ^śoṡaṇe-ka^ |} ||79|| culukītyādi | bhavavāridhe: = saṃsārasāgarasya, culukīkaraṇe = ācamane; tvameva = bhavāneva, śūra: = samartha:; asīti śeṡa:; hi = yata:; kumbhayonim = aga- styarṡiṃ vinā, ka: = anya:, sindho: = samudrasya, cūṡaṇe = pāne, kovida: = samartha: | astīti śeṡa: ||79|| kuśalo'tra bhavāneva śroṇīvalayabodhane | ko vā vidhurvinā candraṃ kumudākarahāsane ! ||80|| kuśala iti | atrabhavān = pūjya:; athavā-atra = loke; bhavān = tvameva; kṡoṇī valayasya = bhūmaṇḍalasya, tatsthajanasyeti yāvat; bodhane = jñānopadeśe, kuśala: = samartho'sti; kumudākarasya = kumudinyā:; hāsane = vikacīkaraṇe, candram = śaśinaṃ vinā, ko vā kuśala: = catura: | astīti śeṡa: ||80|| @217 bhavakleśaṃ tvameveśa ! ni:śeṡayitumīśiṡe | hartumanya: kimīśīta haridaśvādrte tama: ||81|| bhavetyādi | he īśa = prabho ! bhavakleśam = saṃsāradu:kham, ni:śeṡeṇa śeṡayitum = vināśayitum, tvameva = bhavāneva, īśiṡe = prabhavasi | haridaśvādrte = sūrya vinā, ttama: = andhakāram, hartum = nāśayitum; anya: = apara:; kimīśīta = prabhavet ||81|| etābhireṡāṃ stutibhiredhamānaguṇodayam | bodhimūlatalārūḍhaṃ buddhaṃ śuśrāva manmatha: ||82|| etābhiriti | manmatha: = kāma:; eṡām = devānām, etābhi: = ebhi:, stutibhi: = buddhamuddiśya krtābhi: stutibhi:; edhamāna: = vardhamāna:, guṇasyodaya: = āvirbhāvo yasya tam; bodhimūlatalam = aśvatthamūladeśam, ārūḍham = upaviṡṭam, buddham; śuśrāva = aśuṇot ||82|| śrutvā manobhū: kṡubhitāntarātmā viraktabuddhāpaśadaṃ vijetum | ko vā'bhyupāyo bhuvane mama syādityāśu cintājvaranirduto'bhūt {1. jvarajarjaro^-ma^ |} ||83|| iti śrībuddhaghoṡaviracite padyacūḍ+āmaṇināmni mahākāvye navama: sarga: || śrutveti | kṡubhita: = kaluṡita:, antarātmā = anta:karaṇaṃ yasya sa:; manobhū: = manmatha:, tāṃ pūrvoktāṃ surai: krtāṃ buddhastutiṃ śrutvā = ākarṇya; "virakta: = ni:sprha:, yo buddhāpaśada: = buddhanīca:, tam; "vihīno'paśado jālma:" ityamara: | vijetum = parābhavitum, bhuvane = loke, ka:, abhyupāya: = sāmādi:, "upāya: sāmabhedādau" iti medinī | mama = manmathasya; syāt = bhavet" iti = ittham; āśu = śīghram; cintājvareṇa = cintārūpajvareṇa, nirduta: = ni:śeṡeṇa upatapta:; abhūt = babhūva || iti padyacūḍ+āmaṇimahākāvyasya kīrttivyākhyāyāṃ navama: sarga: || @218 daśama: sarga: mārasannaddhatāvarṇanam atrāntare niviḍamāsthita bodhimūlamāvegavānabhiṡiṡeṇayiṡurmunīndram | adhyāsya mattakariṇaṃ giri mekhalākhyamāhūtasainyanivaho niragādanaṅga: ||1|| atreti | atrāntare = buddhasya devakrtastutyavasare; niviḍam = atyantam, kriyā- viśeṡaṇametat `abhiṡiṡeṇayiṡu:' ityatrānveti | āsthitam = āśritam, bodhi- mūlam = aśvatthamūlaṃ yena tam, munīndram = muniśreṡṭham; abhiṡeṇayitum = senayā abhigantumicchu: = abhilāṡuka:; "yatsenayā'bhigamanamarau tadabhiṡeṇanam: itya- mara: | āvegavān = sambhramavān, "āṭopāvegasaṃrambhasambhramāstu" iti vaijayantī | āhūta: = ākārita:, sainyanivaha: = sainyasamūho yena sa:; anaṅga: = madana:; `girimekhala:' iti ākhyā yasya tam; mattakariṇam = mattagajam; adhyāsya = āruhya; niragāt = niścakrāma | sarge'smin vasantatilakā vrttam | tallakṡaṇaṃ pūrvamuktam ||1|| nirgatya nihnatadigantarakandareṇa nirghātabhīmajayadundubhini:svanena | santrāsitākhilajanena mahābalena sākaṃ śanairavatatāra dharāmanaṅga: ||2|| nirgatyeti | nihnatā: = ācchāditā:, digantarāṇyeva- digbhāgā eva, kandarā: = guhā:, yena tena; "darī tu kandaro vā'strī" ityamara: | nirghāta: = vāyvabhighātaśabda:, tadvat, bhīma: = bhayaṅkara:, jayadundubhini:svana: = vijayabherī- śabdo yasya tena; "vātāpātastu nirghāta:" iti vaijayantī | santrāsita: = udve- jita:, akhilajana: = sakalaloko yena tena; mahābalena = mahāsainyena, sākam = saha; anaṅga: = madana:; dharām = prthvīm; avatatāra = avatīrṇavān ||2|| sambhrāntaśāṅkhikaśatānanapūryamāṇo mārasya sānnahaniko varaśaṅkhaghoṡa: | saṃgrāmaśaśvadupalālitapāñcajanyanādasya na vyasana mabdhiśayasya cakre ||3|| @219 sambhrāntetyādi | sambhrāntānām = paribhrāntānām, śāṅkhikānām = śaṅkha- dhyānaṃ śilpaṃ yeṡāṃ teṡām; śatasya = etatsaṃkhyākānām, ānanai: = mukhai:, pūryamāṇa: = ādhmāyamāna:; sannahanam = yuddhasannāha: prayojanamasyeti tathokta:, varaśaṅkhaghoṡa: = śreṡṭhaśaṅkhadhvani:; abdhau śete iti abdhiśayastasya = viṡṇo:; saṃgrāme = yuddhe, śaśvat = asakrt, upalālita: = ādrto ya: pāñcajanyanāda: = pāñcajanyaśaṅkha:, tasya nāda: = dhvani: tasya; vyasanam = āsaktim, na cakre = na krtavān | madanaśaṅkhaghoṡa: pāñcajanyanādamapi vijayata iti bhāva: ||3|| nissāṇaghoraninado {1. ^ghoṡaninado-ka^ |} nikhilāntarikṡakukṡimbhari: prasrmaro makaradhvajasya | dambholighoṡajanitaśravaṇotsavasya devasya kevalamajāyata dattaharṡa: ||4|| nissāṇetyādi | makaradhvajasya = madanasya; prasamara: = prasaraṇaśīla:; "srdhasyada: vamarac" (pā^ sū^ 5. 2. 160) iti kmaraci rūpam; nissā- ṇasya = bādyaviśeṡasya, ghora: = bhayaṅkara:, ninada: = dhvani: | nissāṇalakṡaṇaṃ tu saṅgītaratnākare itthaṃ pratipāditam- "kāṃsyajastāmrajo lauho vottamā madhyamo'dhama: | ekavaktro mahān vaktre svalpo'dhordhayavākrti: || bhrtagarbha: kāṃsyapātrabhārairmahiṡacarmaṇā | channānano baddhacarmā tadrandhanyastavardhakai: || kṡipto'dho vadhravalaye niveśyāvartitairmuhu: | dviṡadvitrāsajanano nissāṇa: śārṅgiṇodita: ||" iti | "śabde nināda-ninada-dhvanirdhvāna-rava-svanā:" ityamara: | nikhilena = sakalena, antarikṡeṇa = gaganena, kukṡiṃ bibharttīti tādrśa:; gaganavyāpītyartha: | dambhole: = aśane:, ghoṡeṇa = śabdena, utpādita: = janita:, śravaṇotsava: = śrotrānanda:, yasya tasya; devasya = indrasya; kevalam = atyantam, datta: harṡo yena sa:, ajāyata = jāyate sma | nissāṇadhvanirindrasyāpi vismayamakaroditi bhāva: ||4|| mārasenāvarṇanam vetaṇḍamaṇḍalaviḍambita caṇḍavāyu vegāvakhaṇḍitakulācalagaṇḍaśailam | saṃvarta sāgarasamudgatabhaṅgatuṅgatvaṅgattu raṅgamataraṅgitasarvadikkam {2. ^bhaṅgatuṅga^-ma^ |} ||5|| @220 saptabhi: padyai: madanasya caturaṅgabalaṃ kulakena varṇayati-vetaṇḍetyādinā | vetaṇḍamaṇḍalena = gajasamūhena, viḍambitā: = anukrtā:, caṇḍavāyo: = prabala- mārutasya, begena = pravāheṇa, avakhaṇḍitā: = vibhaktā: (cyutā:), kulācalā- nām = kulādrīṇām, gaṇḍaśilā: = sthūlaśilā: yasya tat; "gaṇḍaśailāstu cyutā: sthūlopalā gire:" ityamara: | saṃvarte = pralayakāle, sāgarāt = samudrāt, samud- gatā: = samucchritā: ye bhaṅgā: = taraṅgā:, tadvat, tuṅgā: = uccā:, tvaṅganta: = calantaśca ye turaṅgamā: = aśvā:, tai: taraṅgitā: = vyāptā:, sarvā: = akhilā:, diśa: = kāṡṭhā: yasya tat; "bhaṅgastaraṅga ūrmi:", "saṃvarta: pralaya: kalpa:" iti cāmara: | "caturaṅgabalaṃ cacāla" ityagrimeṇa sambandha: ||5|| āḍhaukamānarathamaṇḍalacakranemidhārā vidāritadharātalasanniveśam | pādātapādapatanāśanipāṭyamānapātālasantamasasāndra rajo'ndhakāram ||6|| āḍhauketyādi | āḍhaukamānasya = gacchata:, rathamaṇḍalasya = rathacakrasya, nemi- dhārābhi: = pradhirekhābhi; "nemi: strī syāt pradhi: pumān" ityamara: | vidārita: = vibhinna:, dharātalasanniveśa: = bhūpradeśavinyāso yasya tat; padātīnāṃ samūha: pādātam = padātisainyasamūha:, tasya pādapatanena = caraṇāghātenaiva, aśaninā = vajreṇa, pāṭyamānāt = vidāryamāṇāt pātālāt utthitaṃ santamasam = andhabhūta = miva sthitam, sāndram = niviḍam, raja: = dhūlireva andhakāro yasya tat | "caturaṅgabalaṃ cacāla" ityagrimeṇa saha sambandha: ||6|| ādhūyamānakaravālakarālakālacchāyāsamuccalanaśādva- litāntarikṡam | helāvakuṇḍalitakārmukakānanajyā viṡphāravegabadhirīkrta viśvalokam ||7|| ādhūyamānetyādi | ādhūyamānānām, karavālānām = khaḍgānām, yā: karālā: = danturā:, kālacchāyā: = krṡṇakāntaya:, tāsāṃ samuccalanena = prasara- ṇena, śādvalitam = śādā asmin santīti tādrśaṃ krtam "śādvala: śādaharite" ityamara: | antarikṡam = gaganaṃ yasya tat; helayā = anāyāsena, avakuṇḍalitasya = valayīkrtasya, kārmukāṇām = dhanuṡām, kānanasya = puñjasya, jyānām = maurvīṇām, viṡphāravegena = dhanuṡṭaṅkārabalena, badhirīkrta: viśvaloko yasya tat | "sainya- balaṃ cacāla" ityagrimeṇa saha sambandha: ||7|| @221 āsphālitāpratimabhairavabherighorakolāhaladhvaniyathārtha nabho'bhidhānam | śuṇḍākaraṇḍavivarapravitanyamānaśūtkāraśīkarakarā litameghamārgam ||8|| āsphālitetyādi | āsphālitānām = tāḍitānām, apratimānām = asadrśānām, bhairavāṇām = bhayaṅkarāṇām, bherīṇām = dundubhīnām, ghoreṇa = dāru- ṇena, kolāhaladhvaninā = uccaghoṡeṇa, yathārtham, nabhasa: = ākāśasya, abhidhā- nam = vācakaśabda: `śabdaguṇa' iti śabdo yasya tat; "bhairavaṃ dāruṇaṃ bhīṡaṇaṃ bhīṡmam" ityamara: | śuṇḍākaraṇḍasya = karihastapuṭasya, "śuṇḍāpi jalahastinyāṃ madirākarihastayo:" iti viśva: | vivarāt = suṡirāt, pravitanyamānānām = vistāryamāṇānām; śūtkārāṇām = dhvaniviśeṡāṇām, śīkarai: = jalakaṇai:, karālita: = danturita:, meghamārga: = ākāśo yasmiṃstat | "sainyabalaṃ cacāla" ityagrimeṇa saha sambandha: ||8|| kṡoṇītalāntaranirantara jrmbhamāṇadhūlīnikāyaculukīkrta sindhupūram | nāsīravīrasamudīritasiṃhanādasannāhagarjitasamasta guhāntarālam ||9|| kṡoṇītaletyādi | kṡoṇītalāntare = bhūmadhye, nirantaram = satatam, yathā syāt tathā, jrmbhamāṇai: = vardhamānai:, dhūlinikāyai: = raja:puñjai:, culukīkrta: = śoṡita:; sindhupūra: = sāgarajalasamrddhi:, yasya tat; nāsīre = senāmukhe ye vīrā: = balaśālina:, tai: samudīritai: = krtai:, siṃhanādasannāhai: = kṡvelāsamūhai:, garjitam = mukharitam, samastānām = akhilānām, guhānām = kandarāṇām, anta- rālam = madhyam yasya tat; "kṡvelā tu siṃhanāda: syāt" ityamara: | "caturaṅga- balaṃ cacāla" ityagrimeṇa sa sambandha: ||9|| dodhūyamānasitacāmarikānikāyasampāditādbhuta śaratsamayāvatāram {1. ita: pūrva ma^ ka^ pustakayoretat ślokārdhamadhikamupalabdham- "tiryakparāganikarāmbudakampamānaśampāyitātma vijayadhvajacakravālam" iti |} | saṃrabdhapuṡpaśaraśāsanacodyamānacakraṃ krameṇa caturaṅgabalaṃ {2. ^yutaṃ-ma^ |} cacāla ||10|| @222 dodhūyamānetyādi | dodhūyamānānām = bhrśaṃ vījyamānānām, sitānām = dhavalānām, cāmarikāṇām = cāmarasambaddhānām, nikāyena = rāśinā, sampādita: = vihita:, adbhuta: = āścaryamaya:, śaratsamayasya = śaratkālasya, avatāra: = praveśo yasmiṃstat, śvetacāmarāṇāṃ śaratkālikākāśapuṡpasādrśyāditi bhāva: | saṃrabdhasya = kruddhasya, puṡpaśarasya = madanasya, śāsanena = ājñayā, codyamānāni = preryamāṇāni, cakrāṇi = gaṇā:, yasya tat; "cakraṃ praharaṇe gaṇe" iti hemacandra: | caturaṅgabalam = catvāri = etatsaṅkhyākāni, aṅgāni = avayavā:, balāni = ratha- gaja-turaga-padātirūpāṇi yasya tat, balam = sainyam; "balaṃ rūpe sthāmani sthaulya- sainyayo:" iti hemacandra: | cacāla = pratasthe ||10|| kalpāntakālaghaṭamānaghanāghanaughagambhīraghoraghana garjitanirviśeṡai: {1. ^nirviśeṡam-ka^ |} | āpāditairmakaraketanavādyakārairādhmātamaṇḍamabhavat paṭahapraṇādai: ||11|| kalpāntetyādi | kalpāntakāle = pralayakāle, ghaṭamāna: = milito yo ghanā- ghanaugha: = varṡukameghavrnda:, tasya gambhīram = mandam, ghoram = bhayaṅkaram, ghanam = avicchinnam, ca yad garjitam = stanitam, tasmāt nirviśeṡai: = bhedarahitai:, tatsadrśairityartha: | "varṡukābdo ghanāghana:" "ghoraṃ bhīmaṃ bhayānakam", ghano meghe mūrtiguṇe | triṡu mūrte nirantare", "stanitaṃ garjitaṃ meghanirghoṡa:" iti sarvatrāmara: | āpāditai: = utpāditai:; makaraketanasya = mīnadhvajasya, vādyakārai: = vādyaśilpajñai:, paṭahapraṇādai: = ānakadhvanibhi:; aṇḍam = brahmāṇḍam; ādhmātam = mukharitam, abhavat = abhūt ||11|| abhyudbhatairamita sainyaparāgajālairandhīkrtākuladrśāmahipuṅgavānām | āviścakāra bhuvaneṡu paraṃ nipīḍ+āmāḍambara: paṭahajo madanaprayāṇe ||12|| abhyudgatairiti | madanasya = kāmadevasya, sasainyaṃ buddhaṃ prati, prayāṇe = prayāte sati, abhyudgatai: = utthitai:; amitānām = asaṅkhyānām, sainyānām = senāyāṃ samavetānāṃ hastyaśvapadātīnām, parāgajālai: = dhūlisamūhai:, andhīkrte = @223 drṡṭiśūnyīkrte, ākule drśau = locane yeṡāṃ teṡām; pumāṃso gāva: = vrṡabhā iva puṅgavā:, ahiṡu puṅgavā: ahipuṅgavāsteṡāmahipuṅgavānām = sarpaśreṡṭhānām; "syuruttarapade vyāghrapuṅgavarṡabhakuñjarā: | siṃhaśārdūlanāgādyāstallajaśca matallikā | macarcikā prakāṇḍo dvau praśasyārthaprakāśakā:" || iti hemacandra: | paṭahājjāyata iti paṭahaja: = dundubhija:, āḍambara: = gambhīradhvani:, param = atyantam; ni:śeṡeṇa pīḍām = vyathām; āviścakāra = janayāmāsa | sarpāṇāṃ cakṡu:śravastvena rajobhi: paṭahaninādena ca cakṡuṡa: pīḍā dviguṇitā babhūveti bhāva: ||12|| atyantamandhayati diṅmukhamambuvāhasandoharociṡi camūrajasāṃ samūhe | naukā ivoddhurasarasvati naṡṭamārgā bhremurbhrśaṃ surapathe sumanovimānā: ||13|| atyantamiti | ambuvāhānām = meghānām, sandohasya = samūhasyeva, roci: = kāntiryasya tasmin; camūrajasām = sainyadhūlīnām, samūhe, diṅmukham = dikprā- ntam, andhayati = andhīkurvati sati; uddhare = abhivrddhe, sarasvati = sāgare, "sarasvān = sāgaro'rṇava:" ityamara: | naṡṭamārgā: = adrṡṭamārgā:, naukā: = nāva iva, surapathe = gagane, sumanovimānā: = devānāṃ yānāni, bhrśam = atyantam, bhremu: = bhramaṇaṃ cakru: ||13|| vātotthitaṃ mahati sainikadhūlimadhye sañcāriṇassumanasāṃ vyarucanvimānā: | saṃhāratāṇḍavitasāgaravāripūre pāriplavā iva muhu: jagadaṇḍakhaṇḍā: ||14|| vātotthite iti | tasmin mahati, sainikairutthāpitāyā dhūlermadhye, sañcāriṇa: = gaganaśīlā:, sumanasām = devānām, vimānā: = yānāni; saṃhāre = pralayakāle, tāṇḍavita: = vrddhiṅgato ya: sāgarasya = samudrasya, vāripūra: = payasāṃ pravāhastasmin pāriplavā: = cañcalā:, "cañcalaṃ taralaṃ caiva pāriplavapari- plave" ityamara: | jagatām = aṇḍasya = lokapradeśasya, khaṇḍā: = śakalā:, iva vyarucan = śobhayāmāsu: ||14|| @224 kalpakṡayakṡubhitamārutavega bhīmakandarpasainyakabalīkrta bhītabhītā: | abhyullasadbahalareṇubharāpadeśādambhodhayo gaganamutpatitā ivāsan ||15|| kalpakṡayetyādi | kalpakṡaye = kalpānte, kṡubhitasya = sañcalitasya, mārutasya = vāyo:, vega iva vego yasya tasya, ata eva bhīmasya = bhayaṅkarasya, kandarpasainyasya = madanasenāyā:, kabalīkrtāt = grāsīkaraṇāt, bhītabhītā: = bhrśaṃ bhītā:; ambhodhaya: = samudrā:; samullasatām = utpatatām, bahalānām = sāndrāṇām, reṇunām = dhūlīnām, bharasya = samūhasya, apadeśāt = vyājāt; gaganam = ākāśaṃ prati, utpatitā: = uḍḍayanaṃ krtavanta: | ivetyutprekṡāyām | āsan = babhūvu: ||15|| pratyarthidantijayasindhuradanta bhinnakṡmābhrdguhāntaragatā iva cāndhakārā: | āvavrurambaramabhaṅgurajrmbhamāṇā: senāparāganikarā bhramarābhirāmā: ||16|| pratyarthītyādi | pratyarthidantina: = śatrugajān jayanti = vijayante iti tādrśā- nām, sindhurāṇām = gajānām, dantai: = daśanai:, bhinnānām = vidāritānām; kṡmābhrtām = parvatānām, guhāntarāṇi = guhāmadhyāni, gatā: = prāptā:; andha- kārā: = tamāṃsi, ivetyutprekṡāyām | bhramarābhirāmā: = bhramaravanmanoharā:, nīla- varṇatvāt, abhaṅguram = avicchinnaṃ yathā syāt tathā pravardhamānā:, senāyā: parāgāṇām = dhūlīnām, nikarā: = samūhā:, ambaram = ākāśam; āvavru: = ācchādayāmāsu: ||16|| atyulbaṇairamitasainyaparāgapūrairāpūritaṃ gaganakandaramābabhāse | āplāvitākhilapathairyamunāpravāhairāśliṡyamāṇamiva lāvaṇasindhumadhyam {1. ardhaśloko'yaṃ ma^ pustake nopalabdha: |} || atyulbaṇairiti | atyulbaṇai: = abhyadhikai:, amitānām = asaṅkhyānām, sainyānām = senānām, parāgapūrai: = dhūlipaṭalai:, āpūritam = vyāptam, gagana = @225 kandaram = guhārūpamambaram; āplāvita: = nimajjita:, akhila: = sakala:, panthā: = mārgo yaistai:, yamunāyā: = kālindyā:, pravāhai: = vegai:, āśliṡyamāṇam = āliṅgyamānam; lāvaṇasindho: = kṡārasamudrasya; lavaṇa eva lāvaṇa:; prajñādi- tvāt svārthe aṇ | madhyam = madhyabhāga iva, ābabhāse = śuśubhe ||17|| abhyucchritairavanimāṃsalapāṃsujālairatyulbaṇaṃ gaganamaṇḍalamāstrṇānai: {1. pāṭho'yaṃ ma^ pustake nopalabdha: |} | āśāṅganā madanasāyakapātabhīterāmuktanīlaghanakañculikā ivāsan ||18|| abhyucchritairiti | abhyucchritai: = abhita udgatai:; avane: = bhūme:, yāni māṃsalāni = pravrddhāni, pāṃsujālāni = dhūlisamūhā:, tai:; atyulbaṇam = abhya- dhikam, yathā syāt tathā; gaganamaṇḍalam = nabhastalam, āstrṇānai: = vyāpnuvadbhi:; āśāṅganā: = digaṅganā:; madanasāyakasya = mārabāṇasya, pātāt = ākrama- ṇāt, bhīte: = bhayāt; āmuktā: = dhrtā:, nīlā: = śyāmā:, ghanā: = nibiḍā:, kañculikā: = kavacāni, yābhistā:; iveti utprekṡāyām; āsan = abhavan || dhūlībhare culukitārṇavatoyapūre svairapracāramabhita: pratipadyamāne | kalpakṡayo'yamiti kaiṭabhajid bhrameṇa bhūyo'pi viśvamudare parihartumaicchat ||19|| dhūlībhare iti | dhūlibhare = parāgabhare; culikita: = ācānta:; arṇavasya = samudrasya, toyapūra: = jalapravāho yena sa tasmin; abhita: = samantāt; svairam = svaccham, yathā syāt tathā, pracāram = sañcāram, pratipadyamāne = prāpyamāṇe, sati; kaiṭabhaṃ jayatīti kaiṭabhajit = viṡṇu:, `ayam = eṡa: reṇuvyāpanasamaya:, kalpa- kṡaya: = kalpāntasamaya:' iti bhrameṇa = śaṅkayā, bhūya: = punarapi, viśvam = lokam, udare = jaṭhare; parihartum = līnaṃ kartum; aicchat = icchāñcakāra ||19|| paryāpatatturagakhaṇḍitabhūsamutthai: pāthodhaya: kabalitā: paruṡai: parāgai: | mattebhagaṇḍagalitairmadavāripūrairbhūyo babhūvuradhikaṃ punaruktatoyā: ||20|| @226 paryāpatadityādi: paryāpatadbhi: = āgacchadbhi:, turagai: = aśvai:, khaṇḍi- tāyā: = vidīrṇāyā:, bhuva: = prthivyā:, samutthai: = utthitai:; rūkṡai:, parāgai: = dhūlibhi:, pāthāṃsi = jalāni eṡu dhīyante iti pāthodhaya: = sāgara:, "kabandha- mudakaṃ pātha:" ityamara: | kabalitā: = grasitā:, śoṡitā ityartha:; mattebhānām = mattagajānām, gaṇḍebhya: = kaṭebhya:, galitai: = srutai:; madavāriṇām = madajalā- nām; pravāhai: = pūrai:; punaruktāni = dviguṇitāni, toyāni = jalāni yeṡāṃ te; adhikam = atyantam; babhūvu: = abhavan | aśvairutpāditaṃ samudraśoṡaṇaṃ dviguṇamada- jalapūraṇena gajai: vyarthīkrtamiti bhāva: ||20|| ambhodhisampadavaluṇṭhanakumbhayonirabhyudgato makaraketanasainyareṇu: | ambhojinīpatirasau mama vairibandhurityantarāhitaruṡeva tiraścakāra ||21|| ambhodhītyādi | makaraketanasainyareṇu: = manmathasenādhūli; ambhodhi- sampada: = sāgarajalasamrddhe:, avaluṇṭhane = apaharaṇe, kumbhayoni: = agastya:, iva, asau ambhojinīpati: = sūrya:, mama = senāreṇo:, vairiṇa: = siddhārthasya, bandhu: = vaṃśya:, iti = itthaṃ matvā, anta: = manasi, āhitayā = ghrtayā, ruṡā = kopena, tiraścakāra = ācchādayāmāsa | siddhārthasya sūryavaṃśyatvāt, madanasenāyā: siddhārtha- vijayāya pravrttāyā: vairibandhutvaṃ sūryasyeti bhāva: ||21|| abhyudgataṃ paribhavaṃ nijavaṃśaketoratyugramīkṡitumaśakta ivāṃśumālī | kandarpasainyaghanadhūliparamparāṡu gāḍhāndhakāritadiśāsu tirobabhūva ||22|| abhyudgatamiti | nijavaṃśaketo: = svakuladhvajarūpasya siddhārthasya; abhyu- dgatam = ābhimukhyenāgatam; atyugram = atibhīṡaṇam, paribhavam = tiraskāram; īkṡitum = draṡṭum; aśakta: = asamartha; aṃśumālī = sūrya:; gāḍhaṃ yathā syāttathā, andhakāritā: = tamasāvrtā:, diśā yābhistāsu; kandarpasainyasya = madanasenāyā:, dhūliparamparāsu = reṇurāśiṡu, tirobabhūva = ācchanno'bhavat ||22|| ātanyamānabalareṇughanāndhakārai rākampamānakariketuśatahradābhi: | aśvīyaphenakaṇikākarakākadambairvarṡāvatāra iva {1. āśvīya^-ma^ |} harṡakaro babhūva ||23|| @227 ātanyamānetyādi | (ayaṃ senāprayāṇasamaya:) ātanyamānai: = vistīryamāṇai: balasya = madanasainyasya, reṇubhi: = dhūlibhireva ghanāndhakārai: = nibiḍatamobhi:; ākampamānai: = cañcalai:, kariṡu = gajeṡu sthitai:, ketubhi: = dhvajaireva śatahradābhi: = taḍidbhi:, "śampā śatahradā hvādinī" ityamara: | aśvānāṃ samūha: aśvīyam; "keśāśvabhyāṃ yañchāvanyatarasyām" (pā^ sū^ 4.2.48) iti cha:; "vrnde tvaśvīyamāśvavat" ityamara: | "aśvīyamaśvanivahe" iti hemacandraśca | tasya = aśvavrndasya, phenakaṇikānām = phenabindūnāmeva, karakāṇām = varṡopalānām, kadambai: = samūhai:; varṡāvatāra: = varṡartuprārambha:, iva, harṡa karotīti harṡakara: = santoṡajanaka:, babhūva = abhūt | ivetyutprekṡāyām ||23|| prauḍhāndhakāritadiśāvalaye prasarpatyucchrṅkhale rajasi ruddhanabho'vakāśe | pātālaloka iva bhūvalayo babhūva bhūsanniveśa iva puṇyakrtāṃ nivāsa: ||24|| prauḍhetyādi | prauḍhāndhakārita: = gāḍhāndhakāravān krta:, diśāvalaya: = digma- ṇḍalam, yena tasmin; uchrṅkhale = nirargale, prasarpati = vyāpnuvati, tathā ca, ruddha: = avaruddha:, nabho'vakāśa: = gaganapradeśa:, yena tasmin, rajasi = reṇau, sati, bhūvalaya: = bhūmaṇḍalam, pātālalokam = rasātalam, iva, bhūsanniveśa: = bhūlokaśca puṇyakrtāṃ nivāsa: = svarga iva, babhūva = abhūt | andhakārasya mrtsambandhasya ca kramaśa: pātāla-bhūmya sādhāraṇaguṇatvāditi bhāva: ||24|| aśvīyapādadalitādavanītalāntādabhyucchrite ca nitarāṃ {1. nitarāmakhile-ma^ |} nikhile {1. nitarāmakhile-ma^ |} parāge | bhūmīdharā: paramabhūmidharā babhūvu: śeṡo'pi kevalamabhūt phaṇamālabhārī || aśvīyetyādi | aśvīyasya = aśvasamūhasya, pādai: = caraṇai:, dalitāt = vidāri- tāt, avanītalāntāt = bhūtalamadhyāt, nitarām = atyantam, nikhile = sakale, parāge = dhūlau abhyucchrite = abhyudgate sati, bhūmidharā: = parvatā:, param = ati- @228 śayena, abhūmidharā: = bhūmidharaṇakartrtvarahitā:; bhūme: parāgarūpeṇa udgatatvād, bhūmerevābhāvena parvatānāṃ bhūdhārakatvam na sambabhūvetyartha: | śeṡa: = etannāmā nāgarājo'pi phaṇamālāṃ bibhartīti phaṇamālabhārī, babhūva = abhūt | "iṡṭakeṡī- kāmālānāṃ citatūlabhāriṡu (pā^ sū^ 6. 3. 64) iti hrasva: | bhūme: parāgarūpeṇodgamanāt śeṡaśirasi na ko'pi bhūmerbhāro'vaśiṡṭa iti bhāva: || digdintināṃ mukhapaṭaprakaṭopameye senāparāganikare sati jrmbhamāṇe | pāthodhaya: sapadi paṅkadhayastadāsan pāthodharā paṅkadharā babhūvu: ||26|| digdantināmiti | digdantinām = diggajānām, mukhapaṭena = mukhālaṃkāra- vastreṇa, prakaṭaṃ yathā syāt tathā upameye = upamātuṃ yogye, diggajamukhapaṭatulye ityartha:; senāparāganikare = sainyadhūlasamūhe, jrmbhamāṇe = vardhamāne sati; tadā = tasmin kāle; pāthodhaya: = samudrā:, sapadi = tatkṡaṇameva; paṅkā dhīyante eṡviti tādrśā: = paṅkilā:; babhūvu:; tena ca pāthodharā: = ambudā: meghā:, paṅkadharā: = kardamadharā:; samudre kardamasya sattvāt kardamasyaiva grahaṇasambhavo na tu jalasyeti bhāva: | babhūvu: = abhavan ||26|| āpītasarvamakarākaravārirāśerāśāvakāśagaganeṡva mitasya reṇo: | cakrācale bahiriva prasarāya cakrurāśāgajā vivaramādrtavapraghātā: ||27|| āpītetyādi | āpīta: = śoṡita:, sarvamakarākarāṇām = catu:samudrāṇām, vārirāśi: = jalarāśi:, yena tasya; āśāvakāśagaganeṡu = diṅmadhyākāśeṡu; amitasya = aparicchinnasya, reṇo: = rajasa:; cakrācale = lokālokaparvate; bahi- reva = bāhyapradeśeṡvi, prasarāya = gamanāya; ivetyutprekṡāyām; ādrta: = satkrta:, vapraghāta: = utkhātakeliryaiste; āśāgajā: = diggajā:, vivaram = chidram, cakru: = krtavanta: | reṇunāmāśāvakāśagaganamaparyāptamityavekṡya teṡāṃ bahi:sañcāra- sampādanārthamiva diggajā lokālokaparvate vapraghātamakurvateti bhāva: ||27|| @229 senāmbudhau jayipadātimahāpravāhe magnā: kulakṡitidharā iva vāraṇendrā: | tvaṅgattaraṅganivahā iva tuṅgavāhā naumaṇḍalā iva rathā: sutarāṃ vireju: || senāmbudhāviti | senāmbudhau = senārūpasamudre; jayina: = jayanaśīlā:, padā- taya eva mahāpravāho yasya tasmin; vāraṇendrā: = gajendrā:, magnā: = majjanaṃ gatā:, kulakṡitidharā: = mainākādaya: kulaparvatā:; tuṅgavāhā: = unnatāśvā:, tvaṅganta: = calanto ye taraṅganivahā: = vīcirāśaya:, iva; rathā: = syandanāni; naumaṇḍalā: = taraṇisamūhā iva; sutarām = sukhena, atiśayenetyartha:; vireju: = cakāsire ||28|| madhye lasanmakaralāñchanadarśanīyā mārasya rejuramalā jayaketupaṭṭā: | ambhonidhiṃ nijabalodadhinā vijitya bandīkrtā iva tadīyapurandhrivargā: || madhye iti | madhye = senāmadhye; lasatā = prakāśamānena, makaralāñchanena = makarāṅkena, makarikayā ca darśanīyā: = manoharā:; mārasya = kāmadevasya; amalā: = nirmalā:, jayaketupaṭṭā: = vijayadhvajacīnāṃśukā: nijabalaudadhinā svasenāsamudreṇa; tadīyānām = samudrasambandhinīnām, purandhrīṇām = kuṭumbinī- nām, vargā: = samūhā:; "syāttu kuṭumbinī purandhrī" ityamara: | vijitya = jitvā; ivetyutprekṡāyām ||29|| anta:samudbhavadamarṡamahāgnijāta dhūmāvalīmalinakañcukasañcitāṅgam | atyantabhīṡaṇamanekasahasrabāhumātmānamātta vividhāstramasāvakārṡīt ||30|| antariti | asau = māra:, anta: = hrdaye, samudbhavata: = jāyamānāt, ama- rṡāt = kopādeva, mahāvahne: = pradīptāgne:, jātayā = utpannayā, dhūmāvalyā = dhūma- samūhena, malinena = maladūṡitena, kañcukena = kavacena, sañcitāni = saṃvrtāni, aṅgāni = śarīrāvayavā:, yasya tam; "kañcuko vāravāṇo'strī", "kopakrodhā- @230 marṡaroṡapratighā:" iti cāmara: | atyantabhīṡaṇam = atyantabhayaṅkaram; aneke sahasrāṇi bāhavo yasya tam; ātmānam = svam; āttāni = grhītāni, vivi- dhāni = nānāprakārāṇi, astrāṇi = āyudhāni yena tam, aka:rṡīt = cakāra ||30|| āplāvitākhiladigantamahīdhrarandhramākrṡṭakalpavilaya kṡubhitārṇavābham | ākāritaṃ makaraketuradrṡṭa pāramākārabhīṡaṇamakārayadātmasainyam ||31|| āplāvitetyādi | makaraketu: = makaradhvajo māra:, āplāvitāni = sampūritāni, akhilānām = samastānām, digantamahīdhrāṇām = diganteṡu vidyamānānāṃ parvatānām, randhrāṇi = chidrāṇi, yena tat; ākrṡṭā kalpanilaye = pralayakāle, kṡubhitasya = pravrddhasya, arṇavasya = samudrasya, ābhā = kāntiryena tat; ākāritam = āhūtam; adrṡṭam = darśanāviṡayībhūtam, pāram = avadhi:, yasya tat, ākāreṇa = ākrtyā, bhīṡaṇam = bhayaṅkaram, akārayat = kāritavān ||31|| āśāmaśeṡamavanītalamaśnuvānairāveṡṭita: parikarairamitaprabhāvai: | ārūḍhabodhitalavedimabhinnadhairyamabhyāsasāda munipuṅgavamātmayoni: ||32|| āśāmiti | ātma yoni: = manobhavo madana:; amitaprabhāvai: = atulita- prabhāvai:, aśeṡam = nikhilam; avanitalam = bhūtalam; aśnuvānai: = vyāpnuvadbhi:; parikarai: = paricchedai:; āśām = diśam, āveṡṭita: = parivrta:, sat; ārūḍhā = adhirūḍhā, bodhitalasya = bodhivrkṡasya (aśvatthamūlasya), vedi: = pariṡkrtā bhūmiryena tam, abhinnam = avicchinnam, dhairyam = dhīratā yasya tam; muni- puṅgavam = muniśreṡṭham (siddhārtham); abhyāsasāda = samīpaṃ prāpa ||32|| āmuktacārutaracīvaravāravāṇamārūḍhayogagajabandhura kandharāgram {1. ^yogabhara^-ka^ |} | ārabdha yoddhumavikampitaśauryarāśiṃ puṡpāyudha: sphuradamarṡakaṡāyitākṡa: || āmuktetyādi | puṡpāyudha: = madana:; āmuktam = parihitam, cārutaram = atimanoharam, cīvaram = valkalameva, vāravāṇam = kañcukam, yena tam; ārū- @231 ḍham = adhirūḍham, yoga: = cittavrttinirodha eva, gajasya = hastina:, bandhuram = manoharam, kandharāgram = skandhāgrabhāgam, yena tam; "śirodhi: kandharetyapi", "bandhurau namrasundarau" ityamara: vaijayantyau | avikampita: = avicalita:, śauryarāśi: = balasamūho yasya tam; sphuratā = cañcalena, amarṡeṇa = krodhena, kaṡā- yite = kaluṡite, akṡiṇī = netre yasya sa:; siddhārtha prati; yoddhum = vigrahītum; ārabdha = prārabdhavān ||33|| tasyāntike śamadamāmrtavārirāśermuktā babhūvuramalā viśikhā: smarasya | śuddhātmanāmakrtadānaphalonnatīnāṃ kiṃ kiṃ na sidhyati krtākṡayapakṡakāṇām tasyeti | śamaśca damaśca śamadamau = antarbahirindriyanigrahau eva amrtam = jarāmaraṇavāraṇādamrtakalpam, tasya vārirāśe: = jalasamūhasya (samudrasya); tasya = siddhārthasya; smarasya = madanasya; muktā: = visrṡṭā:, kaivalyabhājaśca, viśikhā: = bāṇā:, amalā: = nirmalā:; babhūvu: | akrtam = parairavihitam, dānam = khaṇḍanam, yasyāstā:, phalasya = śarāgrasya = unnatayo yeṡāṃ teṡām, athavā-akrtā = asampāditā, dānaphalena jātā unnataya: = abhyudayā: yaisteṡām; "dānaṃ gajamade tyāge khaṇḍane", "phalaṃ jātī- phale lābhe bāṇāgre" iti ca trikāṇḍaśeṡa: | krtā: = ghrtā:, akṡayā: = nāśarahitā:, pakṡā: = kaṅkādipatrāṇi yaisteṡām; athavā-krta: = vihita:, akṡaye = ahiṃsā- yām, pakṡa: = sneho yeṡāṃ teṡām; kiṃ kiṃ na sidhyati = siddhaṃ bhavati ||34|| tasmin kṡamāmayatanucchadamādadhāne dhairyodadhau tapanacaṇḍatamaprabhāve {1. ^dadhāvadhikama pratima prabhāve-ma^ |} | kuṇṭhīkrtātmagataya: kusumāstrabāṇā: {2. ^kusumātma^-ma^ |} krtyā iva pratinivrtya tameva jaghnu: || tasminniti | kṡamāmayam = kṡamaiva; svārthe mayaṭ; ya: tanuṃ chādayatīti tanucchada: = kavaco yasya tam; ādadhāne = dhāryamāṇe; tapa: = sūrya iva, caṇḍatama: = atyugra:, prabhāva: = sāmarthyam, yasya tasmin; tasmin = siddhārthe; kusumāstrasya = madanasya, vāṇā:, śarā:; kuṇṭhīkrtā = pratiruddhā, ātmagati: = svakriyākalāpo @232 yeṡāṃ te, santa:; krtyā: = ābhicārikya: kriyā iva, tam = prayoktāram, kāmadeva, jaghnu: = māraṇaṃ cakru: ||35|| mārasya mārgaṇagaṇā: sumanāyamānā: satpakṡasambhrtasamāgatayo'pyavāpu: | taṃ sthūlalakṡamupagamya na dānalābhaṃ ko vā dadātu guṇahīnaviceṡṭitāya ||36|| mārasyeti | mārasya = kāmadevasya, mārgaṇagaṇā: = bāṇasamūhā:, "mārgaṇastu śare'rthini" iti hemacandra: | sumanasa" = puṡpāṇīva ācaranta:, sadbhi: = ukrṡṭai:, pakṡai: = patrai:, sahāyaiśca, sambhrtā = pūrṇā, samāgati: samāgamo yeṡāṃ te; api, sthūlam, lakṡam = brhat śaravyam, bahupradam; "lakṡaṃ lakṡyaṃ śaravyaṃ ca", "syurva- dānyasthūlalakṡadānaśauṇḍā bahuprade" iti cāmara: | dānalābham = khaṇḍanarūpaṃ phalam tyāgaphalaṃ ca, avāpu: = prāpu: | guṇena = jyayā, dharmādinā ca, hīnam = rahitam, viceṡṭitam = krtyam, yasya tasmai; "maurvyā dravyāśrite sattvaśaurya- sandhyādike gaṇa:" ityamara: | ko vā = avivekī, dadātu = dānaṃ karotu ! ||36|| cakrīkrtāyataśarāsanamāsthitena {1. ^saṃsthitena-ka^ |} sampreṡitā: śitaśarā makaradhvajena | āsādya buddhamabhajan sumanomayatvaṃ satsaṅgati: suralateva na kiṃ karoti ||37|| cakrīkrtetyādi | cakrīkrtam = maṇḍalīkrtam, yat āyatam = dīrgham, śarā- sanam = dhanu:; āsthitena = prāptavatā; makaradhvajena = madanena, sampreṡitā: = siddhārtha prati samprahitā:; śitaśarā: = tīkṡṇabāṇā:; buddham = siddhārthamunim, āsādya = prāpya; sumanomayatvam = puṡpatvam; abhajan = prāpnuvat | suralatā = devalatā; iveti sādrśye | kiṃ na karoti = vidadhāti ! ||37|| samprāpya śāntahrdayaṃ munisārvabhaumaṃ saṃvidviśeṡarahiteṡvapi sāyakeṡu | sadyo gateṡu mrdutāṃ sa hi śambarārirvyāroṡadagdhahrdayo {1...} mrdutāṃ na bheje || @233 samprāpyeti | taṃ śāntahrdayam = śānta cetasam; munisārvabhaumam = tapasviṡu cakravartirūpam; samprāpya = samīpaṃ gatvā; saṃvidviśeṡarahiteṡu = jñānaviśeṡaśūnyeṡu; sāyakeṡu = bāṇeṡu, sadya: = sapadi, mrdutām = mārdavam, gateṡu = prāpteṡu satsu, sa śambarāri: = manasijo madana:; vyāroṡeṇa = adhikakopena, dagdham = prajvalitam, hrdayam = cittaṃ yasya sa:, san, mrdutām = sāralyam, na bheje = na prāpa ||38|| cetobhavasya saphalā api sāyakāste taṃ prāpya śāntahrdayaṃ viphalā babhūvu: | daive sameyuṡi parāṅmukhatāṃ hi sarva hastopayātamapi {1. ^pasakta^-ma^ |} hanta ! vināśameti || cetobhavasyeti | te = amī; cetobhavasya = manasijasya, sāyakā: = bāṇā:, saphalā: = saprayojanā:, śarāgrasahitā api, tam = amum, śāntahrdayam = śānta- cittam; munim, prāpya = labdhvā; viphalā: = niṡprayojanā:, śarāgrahīnāśca, babhūvu: = abhūvan | daiṃve = vidhau; parāṅmukhatām = vaimukhyam; gatveti śeṡa:; same- yuṡi = prāpte, sati, sarvam = akhilam, hastopayātam = karatalagatamapi; vinā- śam = nāśam; eti = prāpnoti ||39|| itthaṃ jagattrayatiraskaraṇakṡameṡu sarveṡu hanta ! viśikheṡu nirarthakeṡu | vairagrahāndhahrdayo mathanāya tasya māro mahāpralayamārutamādideśa ||40|| itthamiti | māra: = madana:; hanta iti khede; jagattrayasya = lokatrayasya, tiraskaraṇe = trṇīkaraṇe, kṡameṡu = samartheṡu; sarveṡu = nikhileṡu, vāṇeṡu = śareṡu; nirarthakeṡu = niṡphaleṡu satsu; tasya = siddhārthasya; mathanāya = pīḍāyai; vairasya = virodhasya, graheṇa = grahaṇena, andham = mūḍham, hrdayam = cittam, yasya sa:; san; mahāpralayamārutam = saṃvartavātam, ādideśa = ājñāpayāmāsa ||40|| @234 āmūlabhāgadhutadivyanadīsamudyadambhobharāhitayathādhyu ṡitābhiṡeka: {1. ^bhyuṡitābhi^-ka^ |} | abhyarcanārthamiva sambhrtapuṡpareṇurakṡobhitaṃ {2. saṃhrta^-ma^ |} munimavāpa mahāsamīra: ||41|| āmūletyādi | āmūlabhāgam = mūlabhāgaparyantam, dhutāyā: = kampitāyā:, divyanadyā: = devagaṅgāyā:, samudyatā = udgacchatā, ambhasām = jalānām, bhareṇa = samūhena, āhita: = krta:, yathādhyuṡita: = yathoktamanuṡṭhita:, abhiṡeka: = snānaṃ yena sa:; sambhrtā: = sañcitā:, puṡpareṇava: = puṡpadhūlayo yena sa:, mahā- samīra: = saṃvartamahāvāta:; akṡobhitam = anabhibhūtam; parairiti śeṡa:; munim = siddhārtha prati; avāpa = prāpa ||41|| taṃ prāpya sarvaguṇabhāraguruṃ munīndraṃ na prāgabhavaccalayituṃ sa mahājavo'pi {3. mahājayo'pi-vi^, ma^ |} | naitad vicitramakhilāṭavighasmarasya dāvānalasya na hi mūrchati śaktirapsu || tamiti | sa: = pralayavāyu: = saṃvartavāta:, mahājava: = mahāvega:, sannapi; sarveṡām = akhilānām, guṇānām = sadguṇānām, bhāreṇa = dhurā, gurum = mahāntam, atibhāravantamityartha:, tam = siddhārtham, calayitum = kampayitum, na prābhavat = na śaśāka | guruṡu vegavatāṃ vego'pi nirarthaka ityāha- iti naitat = karma, vici- tram = āścaryamayam; hi = yata:; akhilam = sakalam, aṭavim = vanam, dhasmarasya = bhakṡakasya, dāhakasyetyartha:, dāvānalasya = vanavahne: = araṇyāgne:, śakti: = sāma- rthyam, apsu = jaleṡu, na mūrcchati = na prabhavati ||42|| evaṃ mahāpavanavāridharādikeṡu vyarthībhavatsu vipuleṡvapi cāyudheṡu | puṡpāyudha: punariyeṡa pumāṃsamādyaṃ vāksāyakairhrdayamarmatudairvijetum ||43|| evamiti | mahāpavanaśca vāridharaśca tau ādī yeṡāṃ teṡu = saṃvartavāyu-megha- prabhrtiṡu, āyudheṡu = praharaṇeṡu satsu; "āyudhaṃ tu praharaṇam" ityamara: | puṡpā- yudha: = madana:, hrdayasya marmāṇi tudanti = vidhyantīti taistādrśai:; vāksāyakai: = vāgvāṇai:, ādayam = pradhānam, pumāṃsam = ādipuruṡam, puruṡaśreṡṭhamityartha:, siddhārtham, vijetum = jayaṃ prāptum, iyeṡa = jagāma ||43|| @235 naiva tvadīyamidamāsanamasmadīyamutthāya tūrṇamamuta: sahasāpayāhi {1. naivetyata: pūrvaṃ ślokārdham ma^ pustake'dhikaṃ paṭhyate- "āpūritā tadanu pāramitā mayaiva tatsākṡiṇī mama samastavasundhareti |"} | āpūritā paramapāramikā mayaiva tatsākṡiṇī mama mahāprtanetyavocat ||44|| naiveti | idam = etat, āsanam = tapa:sthānam, tvadīyam = tvatsambandhi, naiva; api tu asmadīyam = asmākam, ata:, amuta: = āsanāt, tūrṇam = śīghram, utthāya = utthānaṃ krtvā, sahasā = anāyāsena, apayāhi = dūraṃ gaccha | mayā = puṡpāyudhena, eva; paramapāramikā = paramotkrṡṭatvam, āpūritā = nirvatitā, mameyaṃ mahāprtanā = mahāsenā tatsākṡiṇī = paramapāramyasākṡād draṡṭrī, asti- iti puṡpāyudha: siddhārtham, avocat = uktavān ||44|| aṅkāt prasārya karapallavamādibhikṡuryāvajjagāda giramiddhatapaprabhāva: {2. ^karaprabhāva:-ka^ |} | māra: palāyata tato mahatā balena bhraṡṭātapatrarathaketukuthena bhīta: {3. māra:-ityata: pūrva ślokārdha ka^ ma^ pustakayoritthaṃ paṭhyate- "tāvanmahāpralayasāgaramadhyavegasaṃkṡobhamāpa sakalāpi ca bhūtadhātrī" || iti ||} ||45|| aṅkāditi | iddha: = pradīpta:, tapasa: = tapaścaryāyā:, prabhāva: = sāmarthyam yasya sa:, ādibhikṡu: = prathamabhikṡu:, aṅkāt = kroḍāt, karapallavam = karakisa- layam, prasārya = prasāraṇaṃ krtvā, yāvad, giram = vāṇīm, jagāda = agādīt; bhraṡṭa: = naṡṭa:, ātapatram = śvetacchatram, rathaketu: = rathadhvajaśca, kutha: = paristoma- śca, māra: = madana:, yasmāt tena, "paristoma: kutho dvayo:" ityamara: | mahatā balena = mahāsenayā saha, tata: = tasmāt sthānāt, palāyata = adhāvat || @236 mārāṅganāstadanu mantharadrṡṭipātā vācālaratnapadanūpurapārihāryā: {1. ^ratnamaṇinūpura^-vi^ |} | sadya: sametya caturasraviśālagarbha cakrustadagrabhuvi tāṇḍavamatyudāram ||46|| mārāṅganā iti | tadanu = madanapalāyanānantaram, manthara: = mandagāmī, drṡṭipāta: = drṡṭipatanaṃ yāsāṃ tā:, "mandagāmī tu manthara:" ityamara: | vācālau = mukharau, ratnānām = maṇīnām, padayo: = caraṇayo:, nūpura: = mañjīra- śca, pārihārya: = kaṭakaśca, tau yāsāṃ tā:, "mañjīro nūpuro'striyām", "āvāpaka: pārihārya: kaṭaka:" iti cāmara: | mārāṅganā: = madanapatnya:, sadya: = tatkṡaṇam, sametya = āgatya, caturasra: = anyūnānatirikta:, viśālā: = vipula:, garbha: = madhyadeśo yasmiṃstat, atyudāram = atimahat, tāṇḍavam = uddhatanrtyam, tasya = siddhārthasya, agrabhuvi = pura:pradeśe, cakru: = krtavatya: ||46|| anta:samāhitasamādhirasānuṡaktamālokya śākyakulanandanamaprakampyam | karṇāmrtāni vacanāni ca kātarākṡya: kāmāṅganā vidadhire karuṇākṡarāṇi || antarityādi | tā:, kātare = adhīre, akṡiṇī = netre yāsāṃ tā:; kāmā- ṅganā: = madanapatnya:, anta: = hrdaye, samāhite = utpādite, samādhirase = dhyānā- nande, anuṡaktam = līnam; aprakamayam = akṡobhyam; śākyakulasya nandanam = putram, siddhārtham; ālokya = drṡṭvā, karuṇāni = karuṇārasaviśiṡṭāni, akṡa- rāṇi = varṇāni yeṡu tāni; karṇāmrtāni = karṇapriyāṇi ca, vacanāni = uktaya:, vidadhire = ūcu: ||47|| asyai patanmadanasāyakavihvalāyai drṡṭipradānamapi kartumapārayantam | utpāṭya locanayugaṃ dvijapuṅgavāya tvāṃ dattavāniti kathaṃ bruvate purāṇā: || asyai iti | patadbhi: = pātamāpnuvadbhi:, madanasya sāyakai: = bāṇai:, vihva- lāyai = vivaśāyai; asyai = madanāṅganāyai, drṡṭipradānam = darśanam, netrārpaṇam, api, kartum = vidhātum, apārayantam = aśaknuvantam, tvām = siddhārtham, prati, "tvam, dvijapuṅgavāya = kasmaiciddvijavarāya, svakīyaṃ locanayugam = netrayugalam, @237 utpāṭya = uddhrtya, dattavānaṃ = dānaṃ krtavān" iti purāṇā: = prāñca:, katham = kena prakāreṇa bruvate = kathayanti ! ||48|| magnāṃ mahāmakaraketanavārirāśau māmitthamādhividhurāmavalambaśūnyām | uddhartumapyakuśalo jananāmburāśeruttārayiṡyasi kathaṃ tvamaśeṡalokam ||49|| magnāmiti | makaraketana: = mīnadhvaja eva vārirāśi = sāgara:, tasmin; magnām = nimagnām, ittham = anena prakāreṇa, ādhinā = mānasavyathayā, vidhu- rām = khinnām, avalambaśūnyām = nirāśrayām, mām = madanāṅganām, uddhartum = niṡkāsayitum, api, akuśala: = apaṭu:, tvam = siddhārtha:, aśeṡalokam = nikhilaṃ jagat, "lokastu bhuvane jane" ityamara: | jananāmburāśe: = saṃsārasāgarāt, katham = kena prakāreṇa, uttārayiṡyasi = pāraṃ kariṡyasi ? ||49|| drṡṭvā'smadīyamanavadyatamaṃ vilāsaṃ ślāghāśirovidhutimapyatidūrayantam | ucchidya mastakamudastaripuprabhāvaṃ tvāṃ dattavāniti vadanti kathaṃ kavīndrā: || drṡṭveti | asmadīyam = asmatsambandhi, anavadyatamam = atyantaṃ nirduṡṭam, vilāsam = vibhramam, drṡṭvā = avalokya, api, ślāghayā = praśaṃsayā, śirovidhu- tim = śira:kampam, atidūrayantam = tyajantam, tvām, udasta: = nirasta:, ripu- prabhāva: = śatrupratāpo yena tam, mastakam = śira:, ucchidya = utkrtya, dattavān"- iti kavīndrā: = vidvāṃsa:, tvām = siddhārtham, uddiśyeti śeṡa:, katham = kena prakāreṇa, vadanti = kathayanti ||50|| puṇyātmanāmadhipate ! puruṡottamatvamāptuṃ padaṃ tvamabhivāñchasi kiṃ tapobhi: ! asmāsu kāmapi vadhūmadhiropaya tvaṃ vakṡastaṭe mahati meruśilāviśāle || @238 puṇyetyādi | he puṇyātmanām = puṇyāśayānām, puruṡāṇām, adhipate = svāmin ! yadi, tvam = siddhārtha:, puruṡottamatvam = viṡṇutvarūpam, padam = sthānam, āptum = labdhum, vāñchasi = icchasi, tarhi, tapobhi: = etādrkkaṭhora- tapa:karaṇai:, kim, prayojanam = artha:, tat tapobhirna sādhyamiti bhāva: | tarhi tatpadaprāptyai kiṃ karaṇīyam ? - iti cet, atrāha-asmāsu = māravadhūṡu, kāmapi = anirvacanīyām vadhūm = nārīm, svapatnītvena, svavakṡastaṭe = vakṡa:sthale, mero: = sumeruparvatasya, śilāviśāle = vistīrṇaśilāsadrśe, adhiropaya = ārohaya | yadi puruṡottamatvamabhīpsasi tarhi viṡṇurlakṡmīmiva tvamapi asmāsu yāṃ kāñcit svavakṡastaṭe adhiropayetyartha: ||51|| bhadrānvavāyamatha vā parameśvaratvamākāṃkṡase samupayātumalaṃ tapobhi: ! kāmapyamūṡu kamalāyatadrṡṭipātāṃ vāmālakāṃ tvamadhirohaya vāmabhāge || bhadretyādi | bhadra: = śubha:, anvavāya: = vaṃśo yasya tat, parameśvaratvam = paramaśivarūpatvam, samupayātum = labdhum, ākāṃkṡase = icchasi, tarhyapi tapobhi: = etādrgbhi: = karaṇai:, tapa: alam = tapasa:, etatkrte'pi, sādhyamidaṃ nāsti | tvam = siddhārtha:, kamalām = padmāmiva, kāmapi madanāṅganām, svakīye, vāmabhāge = savyabhāge, "vāma: kāma: savye payodhare" iti hemacandra: | adhi- rohaya = sthāpaya | vināpi tapasā vāmabhāge kāmāṅganāropeṇa parameśvarasāmya- prāpteriti bhāva: ||52|| ānandakandalitalocanavibhramāṇām ambhoruhaprakaragarvagalagrahāṇām | āvi:smitānanarucāmavalokanānāṃ pātrībhavanti sudrśāṃ nanu bhāgyavanta: || ānandetyādi | ānandena = harṡeṇa, kandalitā: = pravrddhā:, locanānām = netrā- ṇām, vibhramā: = vilāsā: yāsāṃ tāsām, ambhoruhaprakarasya = padmasamūhasya yo garva:, tasya galam = kaṇṭham, grhṇantīti tāsām, padmagarvavināśakānāmityartha:; āvirbhūtā = samutpannā, smitena = mandahāsyayuktena, ānanena = mukhena, ruci: = @239 kāntiryāsu tāsām; sudrśām = sulocanānām, bhāgyavanta: = bhāgyaśālina eva, nanu = niścayena, pātrībhavanti = viṡayībhavanti ||53|| ākrṡṭaraktaparapuṡṭavacovilāsād ālocanāntavivrtādrtakarṇapeyāt | āścaryabhaṅgisubhagādaparokṡasaukhyādābhāṡaṇānmrga drśāmamrtaṃ kimanyat || {1. kimārtham-ma^; kimādyam-vi^ |} ākrṡṭetyādi | ākrṡṭa: = ākarṡaṇaṃ prāpta:, raktasya = anuraktasya, para- puṡṭasya vacasa: = kokilālāpasya, vilāsa: = vibhramoyena tasmāt; ālocanā- ntam = netrāntaparyantam, vivrtābhyām = vistrtābhyām, ādrtābhyām = sādarā- bhyām; karṇābhyām = śrotrābhyām, peyāt = pātuṃ yogyāt; āścaryarasarītyā, subhagāt = manoharāt, aparokṡasaukhyāt; mrgadrśām = mrganayanānām, ābhā- ṡaṇāt = ālāpāt, "syādābhāṡaṇamālāpa:" ityamara: | anyat = aparam, kimasti ? ||54|| aśrāntapānasahamauṡadhamātmayonitāpodayeṡvanupadaṃ śamano'bhirāmam | akṡīyamāṇamadharāmrtamaṅganānāmāsvādyatāmayati puṇyavatāṃ hi puṃsām{2.} || āśrāntetyādi | aśrāntam = satatam, pānaṃ sahate iti tādrśam, satatā- nāratāśrāntasantatāviratāniśam" ityamara: | satatapāte'pyarucyanutpādaka- miti bhāva:, ātmayone = madanasya, tāpodayeṡu = tāpāvirbhāveṡu, anupadaṃśe'pi = prarocakadravyā bhāve'pi mano'bhirāmam = manoharam, akṡīyamāṇam = kṡayarahitam, aṅganānām = kāminīnām, adharāmrtam = oṡṭhasudhā, puṇyavatām = bhāgya- śālinām, puṃsām = janānām āsvādyatām = āsvādayituṃ yogyatām, ayati = prāpnoti ||55|| ito'gre 56 saṃkhyāka: śloko bhraṡṭa iti pūrvasaṃskaraṇasampādaka: ||56|| @240 evaṃvidhairlalitabhāvarasānuviddhairnrtta kramairnirupamair vacasāṃ vilāsai: | ālokya buddhamavikampitacittavrtti lajjāvaśāt pratinivrtya yayustaruṇya: || evamiti | lalitābhyām bhāvarasābhyām anuviddhai: = sambaddhai:, nrttakramai: = nāṭyarītibhi:, nirupamai: = anupamai:, vacasām = sūktinām, vilāsai: = vibhramai:, api, buddham = siddhārtham, avikampitā = acalitā, cittavrtti: = dhyānarūpo mānasavyapāro yasya tam, santam, ālokya = drṡṭvā, taruṇya: = madanāṅganā:, lajjāvaśāt = saṅkocavaśāt, tata: pratinivrtya, yayu: = jagmu: ||57|| itthaṃ puṡpaśarāsanasya vijayavyāpāraśuṡkasthitāṃ sambodhipramadāṃ niveśya sudrśaṃ śrībodhimūle vara: | siddhārthaściravāsanāparigatānucchidya doṡadviṡo- muktikṡetrakuṭumbarakṡaṇavidhau mūrdhābhiṡikto'bhavat ||58|| iti buddhaghoṡaviracite padmacūḍ+āmaṇināmni mahākāvye siddhārthacarite daśama: sarga: || ittham = pūrvoktaprakāreṇa, vijayavyāpāreṇa = jayakarmaṇā, śuṡkam = krśaṃ yathā syāt tathā, sambodhireva pramadā = yoṡit, tām, sudrśam = samyagdarśanavatīm, kroḍe niveśya = sthāpayitvā, śrībodhimūle = aśvatthadrumatale, vara: = śreṡṭha:, siddhārtha: ciravāsanāparigatān = anādivāsanāpravrttān, doṡadviṡa: = rāgādiśatrūn, ucchidya = vināśya, muktikṡetre sthitānāṃ kuṭumbānām, rakṡaṇavidhau = rakṡākarmaṇi mūrdhābhiṡikta: = krtābhiṡeka:, tatpara: ityartha: | abhavat = abhūt | śārdūlavi- krīḍitaṃ vrttam; "sūryāśvairma-sa-jāstata: sagurava: śārdūlavikrīḍitam" iti lakṡaṇāt ||58|| iti padyacūḍ+āmaṇimahākāvye kīrttivyākhyayāṃ daśama sarga: || @242 ##[BLANK]## @243 śloka-sūcī buddhaghoṡanibaddhe'smin siddhārthacarite śubhe | padyacūḍāmaṇāveṡa āgata: ślokasaṃgraha: || aṃdhreralaktakarasadyuti^ 47 aṅkāt prasārya karapallavam 235 aṅgaṃ sabhāsādya latāṅganānām 145 aṅganāvadanapadmapūraṇīm 148 aṅgairamandaharicandanapaṅkaliptai: 42 ajñānameva jagatām 200 atyadbhutāmātmajajanmavārtām 69 atyantamandhayati diṅmukham 223 atyulvaṇairamitasainya^ 224 atrāntare niviḍamāsthita^ 218 atrāntare rājakumāramenam 133 atha kācid viśālākṡī 210 atha kānicideva vāsarāṇi 58 athāgate saptamavāsarānte 133 athāvalokya lokeśaṃ 199 athodayaṃ śākyamahīpatīnām 59 adrṡṭapūrvāmatilokaśilpām 135 anaṅgasāmrājyamahābhiṡeka^ 173 anantaraṃ tasya pura: surādhipai: 151 anantaratnākaraphenamaṇḍalai: 127 ananyayonerapadānagāthām 145 ananyasādhāraṇapāṭalimna: 89 ananyasāmānyadhiyaṃ kumāram 75 anupravrttān maṇighaṇṭikānām 73 anena kālena vināmrtadravai: 125 anta:saṃgrāmavimardaśīrṇām 145 anta:samāveśitaphullamallī^ 87 anta:samāhitasamādhirasā^ 236 anta:samudbhavadamarṡa^ 229 anta:sphuranmrgakalaṅkamabhaṅgurāmam 191 anta:sphuritabālatamālakānti: 190 antarmalīmasamabhādamrtāṃśu^ 192 antargatasyādbhutavikramasya 61 antarvigāḍhe sati sundarībhi: 166 anyatra karṇa: sudhiyāmasakta: 20 anyāṃ^śca sarvānapi bandhuvargān 102 anyedyaratha bhikṡārtham 202 anyonyasammardaviśīrṇahāra^ 67 aparedyurvinirgatya 208 aprāpya nirvāṇapadaṃ 209 avyaktagātrīmadhivāsitena 86 abhyarṇavarttibhirakrtrimabhaktiśobhai: 40 abhyastayā saṃvaraṇāmburāśe: 99 abhyucchritairavanimāṃsala^ 225 abhyudgataṃ paribhavaṃ 226 abhyudgataṃ yadgrhadhūparāśim 12 abhyudgatairaruṇarāgamano'bhirāmai: 42 abhyudyatairamitasainya^ 222 abhyullasaccampakadāmadīpti: 74 amuṡya ya: śāsanamāśrito jana: 152 amuṡya vaktrāmrtabhānubimba^ 111 amuṡya sarvatra vitāyamānai: 65 ambhodhisampadavaluṇṭhana^ 226 ambhoruhākrtimabhaṅgurapadmarāga^ 46 ambhobihārākulitai: payobhi: 173 ayaṃ mahābhāga ! viśuddhamānasa: 152 @244 ardhāsikāṃ bharturananyalabhyām 31 ardhodita: śītakarasya bimba: 185 alaṃkrtaṃ mauktikakuṇḍalābhyām 89 alaṃkrtāṅgā: subhaṭāntramālyai: 17 alaṃkriyā'jāyata dehakānti: 95 avakāśapradānārtham 201 avyaktavarṇābhiramuṡya vāgbhi: 71 aśokapuṡpastabakābhitāmra^ 176 aśokayaṡṭistaruṇījanasya 158 aśokayaṡṭyā: stabakopanītam 144 aśrāntatrṡṇena vilocanena 70 aśrāntapānasahamauṡadham 235 aśvīyapādadalitād 227 asaktahrdayastāsām 194 asūta sadya: sahakāraśākhī 158 astaṅgataṃ bhāskaramambaraśrī: 180 astaṅgate bhartari bhrṅgamālā^ 179 astādriśrṅgaskhalitāgrapāda: 187 asti praśastā kapileti nāmnā 3 asmākamutpattirivātra bhūmau 63 asyai patanmadanasāyaka^ 237 asyopadeśādakhilo'pi satyaṃ 64 ākarṇamākrṡṭaśarāsanasya 109 ākarṇya gānaṃ madhupāṅganānāṃ 188 ākarṇya tadvacanamaśrutapūrvameṡāṃ 57 ākarṇya sandeśamukhādudantam 84 ākāramatyadbhutasanniveśam 23 ākāśakandaradarīṡu vitāyamānai: 39 ākāśanīlotpalabhrṅgabhaṅgi^ 181 ākāśaśayyātalamaśnuvāne 189 ākāśasindhoraparāhṇakarṇa^ 176 ākuñcitāgrairalakai: 87 ākrṡṭaraktaparapuṡṭavacovilāsāt 239 ākrṡya śākhā: sadayaṃ latānāṃ 161 āgatya gehamadhyāsya 193 āḍhaukamānarathamaṇḍala^ 220 ātanyamānabalareṇu^ 227 ātanvataścetasi komalāṅgyā: 26 ātanvatā pāṃsuvihāramāptai: 72 ādarśabimbe pratimāśarīram 95 ādāya tāpasākalpam 198 ādikalpasamudbhūtām 198 ādityabandhorbodhaikasindho: 200 ādhūyamānakaravālakarāla^ 220 ānandakandalitalocana^ 239 ānandapākodayaśālibhi: phalai: 132 ānandabāṡpajalajarjaradrṡṭipāta^ 40 ānandayitrī hariṇekṡaṇānām 82 āpādapadmamabhita: pravijrmbhitābhi: 43 āpītasarvamakarākaravārirāśe: 228 āpūrite nirbharamantarikṡe 18 āplāvayāmāsa karodakena 171 āplāvitākhiladiganta^ 230 āmuktamuktāsaradarśanīyam 27, 90 āmuktacārutaracīvara^ 231 āmūlacūḍamabhita: pravijrmbhamāṇo 143 āmūlabhāgadhutadivyanadī^ 234 āmodalubdhairalināṃ kadambai: 147 āyāmaśālibhiramandadayā^ 39 ārāmabhūmāvativāhya tāpam 164 ārurohāsanaṃ tuṅgam 214 āruhya mandamalayānilamaupavāhyam 139 āruhya saudhānatimeghamārgān 6 ārūḍhabodhiparyaṅkam 214 āropitābhraṅkaṡaketumāla^ 85 @245 āropya tāruṇyaviśeṡaśāṇaṃ 76 ālāpamārāmavihāriṇīnām 157 ālekhyalīlāphalakaṃ satūlim 108 ālepacandanavisrtvara^ 45 ālokalobhādabhivartamānā: 99 ālolabāhubalayaskhalanā^ 45 āvirbhavadbhi: śramavārileśa: 98 āśāmukhaprasrmarairabhinandanīyai: 45 āvarjya śākhāṃ karapallavena 160 āvartavegādaparāmbarāśe: 177 āvavrurākāśamatiprabhūtā 182 āśāmaśeṡamavanītala^ 230 āsīt kumāra: pulakaprarohai: 98 āstīrṇamuktāsikatābhirāmam 86 āsphālitānekamrdaṅgaghoṡa^ 67 āsphālitāpratimabhairava^ 221 ita: sarojākṡi vilokayāmbudān 115 iti krtavati tasmin 58 iti krameṇāhitapāṇipīḍa: 101 iti gatavati puṇyai: 33 iti pravīrā: kṡitipālanandana^ 153 iti pravrtte madhumāsavaibhave 149 iti praśaṃsāmukhare sakautukaṃ 125 iti vihitavivāham 113 itthaṃ kumārasya sahāvarodhai: 162 itthaṃ jagattrayatiraskaraṇa^ 233 itthaṃ dhīro darśayitvāstraśikṡām 135 itthaṃ puṡpaśarāsanasya 240 itthaṃ śrutvā sārathīnāṃ vaca: 154 itthaṃ suparvavihitāṃ stutimādareṇa 55 itthamārādhito devai: 196 ityādimāsāṃ giramatyudārām 112 iyaṃ cakorākṡi payodamālikā 121 uccaṇḍadaṇḍadharakāsarasārvabhauma^ 137 utkṡiptamuktātapavāraṇaśrī: 96 utkṡiptaśākhācchalabāhudaṇḍāt 146 uttīrya tasyā: puline 198 uttuṅganīlamaṇimandirajrmbhamāṇa^ 34 uttuṅgabāhuyugalodayaśailajāta^ 41 utthāpya dūrānatamūḍhabhāryam 112 utphullamañjarīpuñja^ 212 utsedhino yatra grhā: prabhūṇām 4 udarciṡastasya hutāśanasya 97 udyacchamānastuhināṃśumālī 186 udbhinnaromodgamalobhanīyā 108 udvelasambhrtamadhuvratadānarāji: 142 unmocayan pariṇatacchadakañculīkān 139 upakaṇṭhakalālāpa^ 206 upāhrtai: kāñcanapuṡpajālai: 159 ūrṇābhirāmā narapālasūno: 81 rtuśriyā dīptataḍitpradīpikā^ 116 ekatra phullairnavapuṇḍarīkai: 165 ekadā pāramībhāgya^ 209 ekāvaliṃ kācidanarpayitvā 105 ekena bāṇāsanamātatajyam 134 etābhireṡāṃ stutibhi: 217 evaṃ mahāpavanavāridharādikeṡu 234 evaṃvidhairlalitabhāvarasā^ 240 evaṃ sa krtvā sarasīvihāraṃ 174 airāvatya ivākāśa^ 195 odhīkrtā malayamārūtacandanena 141 @246 kaṭhorakāntākucamaṇḍalānām 167 kadarthitātmīyaguṇaprakāśane 126 kananti kālāgarudhūpamiśrā: 13 kandarpadarpanirbheda^ 215 kanyākumārau kamanīyarūpau 99 karuṇāpūralaharī 215 kalpakṡayakṡubhitamāruta^ 224 kalpāntakālaghaṭamāna^ 222 kayācidabhyarṇajuṡa: salīlaṃ 170 kareṇa śākaṃ mama komalena 160 karṇāvasaktā: kamalekṡaṇāyā: 88 kalādhinātha: karajālamujjvala 128 kalāpina: kāñcanakāhalopamān 118 kalpadrumaprasavakalpitakarṇapūra^ 40 kallolavallīvalaya^ 197 kastūrikākalpitapatralekha: 29 kastūrikākalpitapuṡpalekha: 98 kasyāścidanta:salile nimajya 172 kasyāścidāviṡkrtacandrikāyā: 170 kācit tadā kaṇṭakitāṅgayaṡṭi: 107 kācit tadākarṡaṇasiddhamantram 107 kācit pragalbhā ramaṇasya karṇe 161 kāntākarodañcitavāridhārā: 167 kāruṇyakallolitadrṡṭipātaṃ 1 kālāñjanocchvāsavikūṇitākṡam 101 kālāgarumahādhūma^ 194 kālena gāḍhataramānaparigrahāṇāṃ 138 kiṃ puṡpadhanvā pratilabdhamūrti: 134 kumāramenaṃ kulaśailadhuryam 110 kumudvatīkośapuṭāvatīrṇa^ 165 kuśalo'trabhavāneva 216 krtakrtyaṃ tamuddiśya 201 krtāplavānāmacireṇa vāridai: 130 krtābhiṡekā: prathamaṃ dhanāmbubhi: 129 krtopavītaṃ galitātibālyaṃ 74 krtvā dinamukhācāraṃ 210 krameṇa paśyan purata: sthitānamūn 150 krameṇa madhyaṃ caramāmburāśe: 177 krīḍātaḍākaṃ kṡitipālasūnu: 169 kṡaṇaprabhācampakadāmabhūṡaṇā: 122 kṡoṇītalāntaranirantara^ 221 kṡoṇībhujā kuṃkumavāridhārā 169 gandharvarājamahilājanagīyamāna^ 52 guṇai: samastai: saha rājasūno: 78 guruprayuktā kulapālakā sā 99 gorocanāgauraruciścakāśe 31 dharmodabinduprakarā vireju: 163 dharmodabinduprakarairudīrṇai: 109 ghoṭīkhurapuṭīkoṭi^ 203 cakāśire candramasa: samutthā: 185 cakrīkrtāyataśarāsana^ 232 cacāla meroracalābhidhānaṃ 66 caṇḍātapasparśavivardhamāna^ 162 candrodayojjvalamukhena jhaṡadhvajājñāṃ 138 carācarāṇāmabhivandanīyam 155 culukīkaraṇe śūra: 216 cetobhavasya sakalā api 233 cetobhuva: puṡpaśilīmukhānām 108 chāyāstarūṇāmabhita: pravrttā: 163 jagadekagurostasya 202 jāta: prthivyāmadhipo munīnām 65 jijñāsamānāstimirapravrttim 183 @247 jñānālokastrijagatām 200 taṃ prāpya sarvaguṇabhāraguruṃ 234 tacchaṅkayaiva sā tasmai 210 taṭīpaṭiradrumasaṅgabhājāṃ 147 taṭopakaṇṭhaṃ makarandasindho: 144 taḍ+ākanikaṭe nadyā: 208 taḍitpriyāyā: savilāsasampado 126 taḍāke tasya siddhārtha: 208 tata: kisalayāloka^ 211 tata: kumārasya samagravaibhavo 114 tata: kumārasya purandaraśriya: 150 tata: prakīrṇābhinavaprasūne 87 tatpūrvamabhyāgatamādareṇa 166 tatra kandarpadarpāṇām 214 tatra kṡoṇīramaṇatanaya: 175 tatra bhikṡāṃ samādātuṃ 205 tatra bhikṡāṃ samādāya 206 tatra sthitaṃ suragaṇaṃ dadrśu: 37 tatrānuraktai: saha mitravargo 174 tatrāntare koliyabhūmipāla: 84 tatrāntare jagati pūrvanimittamāsīt 34 tatrāntare tāmarasairudārai: 62 tatrāntare bimbamamandarāgaṃ 176 tathāpi tatrāhitabhaktiśaktyā 2 tathā hi kācit karapallavena 102 tatheti so'pi pratigrhya 85 tadānanāmbhoruhakāntilakṡmyā: 80 tadānanālokanaharṡajāta: 104 tadānanenduṃ bhuvi nissapatnaṃ 27 tadā babhau kumāro'sau 194 tadā samāruhya vihāramaṇḍapaṃ 115 tapātyayābhyāgamanena śāmyata: 116 tapovaneṡu dhanyeṡu 208 tamāgataṃ śākyakulapradīpam 96 tamāyatākṡya: sprhaṇīyamaṅgād 106 tamālanīlaṃ tagarāvadātai: 184 tamālanīlasya samudraviṡṇo: 166 tamālanīlā navaromarāji: 26 tamenamālokya ca śākyanandana: 152 tarupravālāścalasaukumāryāt 28 taraṅgaśīkarāsāra^ 197 tarupravālāścalasaukumāryāt 28 taruprasūnānyapacetukāmā 157 tasmādudīrṇā navadhūmarāji: 100 tasmin kṡamāmayatanucchada^ 231 tasminnrpe tanvati dānavarṡa 22 tasmin muhūrte kapilāṅganānām 102 tasyāṃdhriyugmaṃ sahajābhirūpyaṃ 77 tasyāṃsadhārāsadane'vataṃsa^ 19 tasyā: pravālodarasodarābhaṃ 23 tasyā: vapu: kṡetramanaṅgaśāli 25 tasyā: śaranniśākāśa^ 211 tasyā: stanadvandvamaninditāṅgayā: 61 tasyāntike śamadamāmrta^ 231 tasyāpadānāni taṭasthitābhi: 22 tasyābhiṡeke sacivāvamuktai: 20 tasyā vapuścandanapaṅkaliptam 90 tasyāvalokanāyaiva 199 tasyā viśālena vilocanena 30 tābhistadudvīkṡaṇatatparābhi: 105 tāraṇāya mahāmbhodhe: 198 tālapramāṇā: sahasā dharitrīm 64 tālītamālahintāla^ 213 tāsāṃ kumāra: śatapatramitrai: 106 tāsāṃ taralasañcāra^ 195 @248 trṡṇāpravāhamavaśoṡayituṃ 55 te'tiprasannamanasa: praṇipatya tasmai 56 dadarśa dhīra: kṡitipālaputrīm 96 dayālumāśritya tamatyudāraṃ 19 digdantināṃ mukhapaṭa^ 288 digaṅganāvarṇaghrtānulepanam 126 dināvasānena parīkṡakeṇa 379 dināvasāne samprāpte 213 dīkṡite bhūbhrtāṃ nāthe 200 dīnāvalokanadaśāntara^ 40 dodhīyamānasitacāmarikā^ 221 drḍhāvabaddhāyatakeśapāśai: 166 drṡṭvā jagattrayaguruṃ śirasā^ 48 drṡṭvā'vabudhya svapnārtha 209 drṡṭvā'smadīyamanavadyatamaṃ 237 drṡṭvā'straśikṡāṃ jagadekabandho: 135 dhūlībhare culukitārṇavitoyapūre 225 dhvajarantapatākābhi: 194 nakṡatranāthakarakandalamāṃsalena 47 nakhāṃkuśāghātavidhūtamūrdhā 73 nadīva sindhornalinīva bhāno: 12 nama: sakalasaṃkleśa^ 215 nama: suguṇamāṇikya^ 214 navaprasūnai: sakalāṅganaddhai: 161 navāmbuvāhena nabha:sthalīva 71 navodayālohitaminduvimbaṃ 188 nānāvidhābharaṇaratnamarīcidaṇḍai: 43 nābhihradastasya narendrasūno: 78 nirgatya nihnutadigantara^ 218 nirjharīpūranirghauta^ 207 nitāntakāntālikacandralekhā 29 nitāntamānandayatā prajānāṃ 75 nityapravrttaniravadyamahāpradāna^ 52 nidāghatāpajvalitā vanasthalī 124 nimajjanonmajjanarāgiṇībhi: 168 nimajya kāsāñcidudañcitānāṃ 172 nirantarasmeramaṇīcakānāṃ 143 nirākrte kā'pi taraṅgavātai: 172 niraṃkuśānāṃ timiradvipānām 184 niruddhabhūbhrnmahimātireko 16 nirmāṇakāle bhuvanatrayasya 110 nirvyājakrttagalanirgalada^ 51 niśamya teṡāṃ vacanaṃ nrpātmajo 151 niśāndhakāraprakarāmbuvāha^ 184 niṡyandabhānanirapāyakrpā^ 51 niṡyandamānamakaranda^ 44 niṡyandamānairiva candrakāntai: 182 nisargasaurabhyanitāntahrdayaṃ 72 nissāṇaghoraninado 219 netrasya taddarśananiścalasya 103 naiva tvadīyabhidamāsanamasmadīm 235 pataṅgadāvānalalaṅghitātmanām 129 patatripakṡapravikīrṇapadma^ 165 pati: paśūnāmiva kālakūṭam 190 pativratāyā: paradarśanāya 104 patyu: karasparśapariślathasya 189 padārthametatpriyadānayogyam 69 padmākare paṅkajalocanābhi: 167 paya:pravāhai: samameva vārida: 123 payodharadvandvamaninditāṅgyā: 90 payodakālena cirapravāsinā 116 payodharā: kecana kācamecakā: 115 payodharā: paṅkajalocanānāṃ 173 @249 parāgasampatsikatāvakīrṇe 156 paribhramatṡaṭpadakārmukāṇām 146 parimalalaharīṡu pādapānām 149 parisphuracchīkaradanturāṅgam 168 paryāpatatturagakhaṇḍitabhū^ 225 pāñcālikā yadgrhapañjareṡu 5 pāṇau krpāṇī virarāja yasya 15 puṇyātmanāmadhipate ! puruṡottamatvaṃ 238 puṇye muhūrte puruhūtalakṡmī: 62 purandarākrāntibhayena ye purā 117 puṡpāyudhasya nrpate: parapuṡṭavarga: 140 puṡpāvacāyavalamānapurandhri^ 36 puṃskokilā: punaranaṅgajayāpadāna^ 142 prakampitāyāṃ kaṭhakāṡalīlayā 123 pracoditāśva: punareva dhūrtai: 155 prataptacāmīkarabhāsvareṇa 68 prataptacāmīkaragauravigraha: 152 pratāyamānā prathametarasmin 180 pratyagragarbhacchavipāṭalena 68 pratyagrahāṭakaśilāphalakāyatasya 38 pratyarthidantijayasindhura^ 224 pradoṡavedhā: pravarasya tārā^ 182 praphullasumanovallī^ 212 prabhañjanakṡobhavijrmbhitābhi: 13 prabhātaveleva sahasrabhānuṃ 62 prabheva bhāno: pratibheva sūre: 76 pravartyamāne pramadairmalāvalai: 128 praviśya dūrāvanatena mūrdhnā 112 praśastivadhvā pravarasya yasya 17 prasannagambhīravapu: kumāra: 92 prasannamūrṇāvalayābhirāmaṃ 81 prādurbabhūva samaya: subhago vasanta: 138 prāsādamālāsu hiraṇmayīṡu 9 prajñāpradhānamahiṡīpadapaṭṭabandha^ 49 prauḍhāndhakāritadiśāvalaye 227 bakāvalīvibhramakaṇḍakambavo 122 babhūva tasyā nayanotpalasya 29 babhūva varṡāsamayo'tha medinī 114 babhau kumārasya kulodvahasya 84 balārikārmukasmera^ 204 balitrayālaṃkrtamadhyadeśā 91 bālācalatulākoṭi^ 204 bimbaṃ pradarśitakuraṅgakalaṅkarekham 191 bimbapraviṡṭā: sphaṭikasthalīṡu 12 bimbādharoṡṭhadyutirāyatākṡyā: 28 brahmaṇopahitān darbhān 213 brahmāṇḍakukṡimbharibhi: 195 bhadrānvavāyamatha vā 238 bhadre muhūrte sa pati: prajānām 69 bhavakleśaṃ tvameveśa 217 bhāsvānabhīpsu: paralokayātrāṃ 277 bhujaṅgabhugvāntaphaṇāmaṇiśriya: 120 bhujena bhogīndradhurandhareṇa 18 bhujo bhujaṅgādhipabhogadīrgha: 79 bhrṅgābhimudritamukhā makarandapūrai: 141 bhrṅgāritāyatadigantamadā^ 53 bho-bho: purandaramukhā haridantapālā: 56 bhruvallarī tasya manojñamūrte: 81 magnāṃ mahāmakaraketana^ 237 mañjīranādacchalato mamārtim 157 madhuśīkaradurdināndhakāre 147 madhye lasanmakaralāñchana^ 229 mana: pratolīṃ viśata: prakīrṇai: 109 manorathaśataprāpta^ 202 @250 manobhavo maṇḍalitāstramaurvikā 149 mano'bhirāmairmaṇikiṅkaṇīnāṃ 72 manojñagandhairvakuladrumāṇāṃ 159 mandānilakṡitipamaṅgalapāṭhakānām 143 mandānilādhūtalatā^ 211 mandānilāndolitavicīmālā^ 164 mandānilena vahatā vanarājimadhyāt 140 mandārakorakasyandi^ 212 mandārapuṡpakalikāparikalpitena 41 mamajja tīrtheṡu jajāpa mantram 32 mayā vinābdhi: pralayaprasaṅgaṃ 177 marālamahilālīḍham 196 marīcibhiryanmaṇitoraṇānāṃ 10 malīmasaṃ kevalamaṅgamantaraṃ 118 mahātmanastasya mahīdhrapāta^ 64 mahātmanā tena makhairajasram 21 mahānubhāvasya mahābhiṡeka^ 65 mahāmunīnāmapi mānanīye 59 mahārājādhirājasya 193 mahendrakaravikṡiptā: 196 mahīpatirmānyaguṇojjvalāyāṃ 32 mahīpatistatra babhūva mānya: 14 māṇikyakāñcīvalayānuviddha^ 24, 91 māṇikyamaulivalabhī^ 38 māṇikyasaudhavalabhī^ 104 mārapratāpabaḍavānalakīlajāla^ 50 mārasya mārgaṇagaṇā: 232 mārāṅganāstadanu 136 mīnavikṡiptakalhāra^ 197 mrgdhasya tasyāsa mukhāmbujasya 70 mrgākṡi vidyullatikākarambitai: 117 mrṇālikā vibhramadīrghikāyā: 27 maitrīkalatrakacabhārapaṭīrapaṅka^ 50 mohāndhakāramuṡitāni 54 mohāpanodamapyenam 205 ya: pūrvamādhāya mahābhiṡekam 15 yaccandraśālāsvabalājanānāṃ 8 yat kāryate tatra pativratābhi: 97 yatrāpagā: svacchajalāntarāla^ 8 yatrālayā: kāñcanamerudaṇḍai: 6 yatrendranīlopalakuṭṭimeṡu 12 yatrendranīlopalagopurāṇāṃ 8 yatraiva yatraiva kumāragātre 106 yatraukasāṃ ratnavinirmitānām 9 yathā yathā vrddhimavāpa tasyā: 60 yathā yathā vrṡṭibhirabhramaṇḍale 123 yadaṅganā: saudhasamīpalagnām 6 yanmaṇḍapā: prauḍhanidāghataptā: 7 yaśastadīyaṃ yadi nābhaviṡyat 18 yasyaikadeśaṃ yatayo'pi vaktuṃ 2 yuvānamenaṃ yugadīrghabāhum 111 ye darśanīyā dviparājahastā: 24 yo vāhinīṃ megha ivāttadhanvā 16 ratiśramo yatra vilāsinīnāṃ 11 rathyāsu ratnopahitāsu yasyāṃ 5 rarāja tasyā navaromarāji: 91 rarāja rājīvavilocanāyā: 30 rākāsudhākiraṇabimba^ 52 rudrākṡamālāvalayojjvalāni 181 rekhābhiratyantaparisphuṭābhi: 79 latāṅgahārairlalitāligītai: 156 līlācakorarasanāñcala^ 35 vakuladramavāṭikā varastrī^ 148 vakṡa:sthalena valamānamanojñahāra^ 46 @251 vaktrāmbujaṃ vāmadrśa: parītā 101 vaktrāravindaṃ parita: prakīrṇā 100 vaktre manojñasmitacandrikā'bhūt 171 varaścakāśe haricandanārdro 95 valitrayālaṃkrtidarśanīya^ 77 vavarṡa varṡāsamayaṃ vināpi 66 vāṇyā vareṇyasya mukhe vasantyā 80 vātotthitaṃ mahati sainika^ 223 vāmabhruvastaṃ maṇiśrṅgamuktai: 169 vāravāmālakāstasya 193 vikasvarā vyañjitakaṇṭakāṃkurā: 131 vikāsabhājāmabhita: saroruhām 131 vikāsinaścandra karopalālanāt 130 vikāsināṃ saptapalāśabhūruhāṃ 127 vikīrṇapaṅkāṅkitaśrṅgakoṭaya: 132 vigatonmeṡasammeṡa^ 205 vigāhamānasya nabha:sthalīgrhaṃ 122 vighuṡyamāṇe taḍitābhramaṇḍale 125 vicitrapaṭṭāstaraṇopapannaṃ 175 vijitya viśvatrayamadbhutaśriyā 119 vijrmbhamāṇā nakharatnadīpti: 23 vijrmbhamāṇena vilaṅghya velāṃ 26 vitāyamānai: smitacandrikābharai: 128 vidyāgrhaṃ pañcamapāṭhakānām 155 vidyādharāśca gandharvā: 196 vidveṡatāpamakhilaṃ jagatāṃ 54 vināṅgarāgeṇa vināṅgadena 82 vinidrakāntāravinamravāṭikā 124 vinetukāmasya vilāsinīnām 146 vinyastakālāñjanadarśanīyam 89 vipakvatārādhipabimbaśaṅkha^ 189 vipakvapuṇḍrekṡuparurmukhacyutai: 131 vipākabhūmnā'bhividīrṇadāḍimī^ 132 vibhāvarīcampakakarṇapūrā 183 vibhāvarīśa: karapallavena 188 vibhu: pratāpānalameva vīdhram 15 vibhūṡaṇairantarite madaṅge 103 vibhūṡaṇairvidruma-puṡyarāga^ 174 viyatprthivyo: kiyadantaraṃ bhavet 121 viyogadu:khādiva pāṇḍarāṅgīm 190 vilagnamālagnavalitrayīkam 25 vilokya caityadhvajasiṃhamudrāṃ 7 viloladrṡṭidvayalobhanīyam 31 vivardhamānena ca madhyamena 59 viśaṅkaṭaśilākoṭi^ 207 viśaṅkaṭaśilāsāla^ 203 viśaṅkaṭāmambararājavīthikā 124 viśālavakṡa:sthalalambitena 92 viśālaviśikhābhoga^ 204 viśālaśikharoddeśa^ 207 viśleṡadu:khādiva tigmabhāno: 179 viśvambharāvalayadhāraṇa^ 83 visrtvarai: śāradikai: payodharai: 129 vihaṅgapakṡavikṡipta^ 212 vihāya bhāsvān nalinīṃ sarāgām 180 vihārasañjātapariśramāṇāṃ 163 vīthīṡu māṇikyamayīṡu yasyāṃ 4 vīthīṡu vīthīṡu vilāsinīnām 105 vīra ! tvameva vijitākhila^ 53 vīrunmayīṃ vibhramayantraḍolām 144 vīreṇa mārasubhaṭena vibhidya bāṇai: 140 vrddhā vitenurvividhauṡadhībhi: 61 vetaṇḍamaṇḍalaviḍambita^ 219 vetaṇḍaśuṇḍādaṇḍābha^ 206 velājaleṡu maṇidarpaṇavibhrameṡu 190 vyākośametad yadi karṇapāśe 104 @252 śatahrādāpāditacārumaurvikam 100 śampāsahasracaturasrasaroruhākṡī^ 36 śaranniśākāśatalodaraprabhā^ 121 śarvasya sandhyādhrtamaṇḍapasya 182 śākhāsu śākhāsu samudbhavadbhi: 63 śikhaṇḍināmadbhutatāṇḍavaśriyām 117 śiñjānapañcaśaracakrita^ 35 śukāvacañcūpuṭapāṭalena 107 śuddhodanasya sutatāmahametya 57 śūrastvameva durvāra^ 216 śūrasya tasya kṡitipālasūno: 79 śrṅgāramaṇḍapaśironavaratnateja: 37 śriya: sarojāntaradu:sthitāyā: 78 śrutvā tu tatsūryakulāvataṃsa: 133 saṃkrāntasaudhavalabhīmaṇi^ 44 saṃsāraghoraparitāpajuṡāṃ 48 saṅgītamaṅgalamahotsavasaṅginībhi: 136 sa jātakarmādikamatyudāram 70 sa teṡu sadmasvadhirājanandano 114 sa deśikendrairupadiśyamānā 75 sa dhīramanta:purasiṃhaśāvai: 73 sadhairyamādāya taṭeṡu pādaṃ 187 sanmārgadeśikasyāsya 201 samastalokanāthasya 199 samucchritai: saudhataleṡu yasyā: 10 samujjihānaṃ lavaṇābdhimadhyāt 186 samudgatā dhūmatati: krśāno: 100 samudragarbhāntaramāśrayantam 185 samudranemīvahanasya bhāriṇa: 119 samprāpya śāntahrdayaṃ 233 sambhāvyate yatra sudhāmarīci: 3 sambhrāntaśāṅkhikaśatānana^ 218 savistaraṃ te'pi surairadhiṡṭhitā: 150 sahakāravanīṡu sañcarantyā: 148 sahasraśassantvapare'pi bhūpā: 21 sālaṃ yadīyaṃ samatītya gantum 13 sitacchadānāṃ śravaṇārtikāraṇaṃ 127 sitacchadotsāraṇanetrayaṡṭayo 120 siddhārthamukhaśītāṃ śuṃ 202 sindūraklrpta: kṡitipālaputryā: 88 sindūrasaundaryasahodareṇa 160 sudhānidhānaṃ tuhināṃśubimbam 110 sudhāsanāthena sudhāmayūkha: 31 sudhāmarīcidyutiśītalena 158 surārṇavāvartamanojñaśobhaṃ 25 suvarṇakāreṇa tapātyayātganā 118 suvarṇarūpaṃ sumanoniṡevyaṃ 20 suvarṇasūtragrathitāntareṇa 91 senāmbudhau jayipadāti^ 229 sotkaṇṭhamālokayata: kumārīm 97 saugandhikendīvaravāsitena 159 saubhāgyavārākaravīcikābhyām 30 saurabhyalobhāt savidhe 179 stanadvayasyāgramabhūd vibarṇa 60 stanandhayasyānanacandrabimba^ 70 stanābhirāmastabakojjvalānāṃ 162 snānāvasāne naradevakanyā 86 spaṡṭe pradoṡasamaye narapālasūnu: 192 svairojjihānasuṡabhābharadugdha^ 49 svahastayantrahatābhiradbhi: 170 @253 mahākāvye'smin prayuktānāṃ aprasiddhārthakaśabdānāṃ sūcī yadyapi bahava: śabdā: prayuktā: kavinā yathā | tadarthe te na labhyante nāmaliṅgānuśāsane || tathāpyanyatra kośeṡu kośakārai: sphuṭīkrtā: | tadarthe'pyupalabhyante, saṃgrhyante yathāyatham || sarga:, ślokasaṃkhyā śabda: artha: kośa: 1-52 pravālā: abhinavakisalayā: hemacandra: 1-56 antā ramyā viśva: 1-63 vibhrama: śobhā hemacandra: 2-3 vandanamālikā maṅgalyadāma " 2-43 śrṅgārita: maṇḍita: " 2-49 mandareṇa bahalena " 3-1 dauhrdam garbhalakṡaṇam " 3-7 śikhā agram " 3-14 nirvāṇam viśrānti: " 3-41 dāraka: bālaka: " 3-47 roṡaṇa: nikaṡopala: baijayantī 3-58 bhitti: pradeśa: hemacandra: 3-64 tīrthai: rṡijuṡṭajalai: " 4-27 kautukam pratisarasūtram vaijayantī 4-42 pulaka: romāñca: hemacandra: 4-75 kādamba: bāṇa: " 5-13 kāhala: vādyaviśeṡa: " @254 5-19 śarāṇi jalāni hemacandra: 5-28 śarkarā: khaṇḍā: " 5-43 aṅgapālī āliṅganam " 6-2 sammukhīnā abhimukhī " 6-5 kañculikā kañcukam " 6-10 gulucchā: stabakā: " 6-16 maṇīcakāni puṡpāṇi vaijayantī 7-1 pratoda: totram " 8-18 vedhā: abhijña: " 8-25 tagara: nandyāvartapuṡpam " 10-4 nissāṇa: jayabherī saṅgītaratnākara: @255 vrtta-sūcī padyacūḍāmaṇau kāvye kavinā ślokapuñjaka: | nibaddho yeṡu vrtteṡu teṡāṃ sūcī vidhīyate || anuṡṭup (9-1-82) śloke ṡaṡṭhaṃ guru jñeyaṃ sarvatra laghu pañcamam | iti lakṡaṇam | indravajrā (1-1, 10-1-57) "syādindravajrā tatajāstato gau" | iti lakṡaṇam | upajāti: (1-5; 3-1; 7-1; 9-83) "anantarodīritalakṡmabhājau pādau yadīyāvupajātayastā: | itthaṃ kilānyāsvapi miśritāsu vadanti jātiṡvidameva nāma" || iti lakṡaṇam | upendravajrā (1-3) "upendravajrā jatajāstato gau" iti lakṡaṇam | puṡpitāgrā (6-32) `ayuji na-yugarephato yakāro yuji ca na-jau ja-ra-gāśca puṡpitāgrā' iti lakṡaṇam | mandākrāntā (7-59) "mandākrāntā jaladhiṡaḍagairmbhau na-tau to gurū ca" iti lakṡaṇam | mālinī (2-54; 4-87) "na-na-ma-ya-ya-yuteyaṃ mālinī bhogilokai:" iti lakṡaṇam | rathoddhatā (6-31) "rāt parairna-ra-la-gai rathoddhatā" iti lakṡaṇam | vaṃśastham (6-33) vasantatilakā (2-1; 3-64; 5-64; ṡaṡṭhe sarge prāya: sarvatra; aṡṭame sarge ca 42 ta: |) "uktā vasantatilakā ta-bha-jā ja-gau ga:" iti lakṡaṇam | @256 viyoginī (2-55) "viṡame sa-sa-jā guru: same sa-bha-rā-lo'tha gururviyoginī" iti lakṡaṇam | vaitālīyam (6-28 ityādiṡu) śārdūlavikrīḍitam (10-58) sūryāśvairma-sa-jāstata: sagurava: śārdūlavikrīḍitam" iti lakṡaṇam | śālinī (6-45) "śālinyuktā gtau tagau go'bdhilokai:" iti lakṡaṇam | @257 śodhanapatram jarāyāṃ sulabhabhrāntipramādāyāṃ kvacit kvacit | mudraṇaskhalanaṃ jātaṃ śodhyaṃ taddhi vicakṡaṇai: || prṡṭhe paṃktau aśuddhapāṭha: śuddhapāṭha: 1 7 mahākandala^ maha:kandala^ 23 14 śobhā thīṃ śobhā baḍh+ā rahī thīṃ 43 26 ^rāgapatapatakā rāgapatakā 47 6 aṃdhreraktalaka^ aṃdhreralaktaka^ 50 22 dikyānubhāva divyānubhāva 78 1 samastai samastai: 9 20 ^paṅkabhati^ paṅkabhūti^ 113 10 nihanutā^ nihnutā^ 131 21 ^parurmakha^ ^parurmukha^ 133 śīrṡṇi śakṡāvilokanam śikṡāvilokanam 134 9 ekana ekena 139 8 ^bhūmiṡu: bhūmiṡu, 139 9 parṇā: aiva parṇā eva 147 5 kadambarākrṡya kadambairākrṡya^ 157 śīrṡṇi saundaryayam saundaryam 172 16 piṇḍīro ḍiṇḍīro 173 2 ^puramundarīṇāṃ ^purasundarīṇāṃ 179 20 ūjjajrmbhe ujjajambhe 181 9 sahā saha 192 5 antarmalīnam antarmalinam vyākhyāṃ vyākhyāyām 214 4 ^darpāṇām ^darpāṇāma^ 216 26 vidhurvinā vibhurvinā 218 18 nihnata^ nihnata^ 240 8 mānasavyapāro mānasavyāpāro 240 ^vyākhyayāṃ ^vyākhyāyāṃ